SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ जिनागममाहात्म्यम् पुव्वोवजियगुणरक्खणाओं अप्पुव्वकरणओ चैव । सिद्धंतो जीवाणं जणंगो व सजोग - खेमकरो ॥ १८७ ॥ इति श्लोकार्थः ॥ ४७ ॥ इदानीं सार्थवाहत्वमस्योपदर्शयन् श्लोकमाहराग-दोस - कसायाइदुसावयसंकुले । एसो संसारकंतारे सत्थाहो मग्गदेसओ ॥ ४८ ॥ राग-द्वेषौ=प्रीत्यप्रीतिस्वभावौ, कषायाः - क्रोध- मान-माया-लोभाः, ते आदिर्येषां महामोहादीनां ते तदादयः, त एव दुष्टश्वापदाः = रौद्रसिंह - व्याघ्रादयस्तैः संकुले - व्याप्ते । एष 'संसारकान्तारे' भवारण्ये । ‘सार्थवाहः' सार्थनायकः । मार्गदेशकः = वर्तनीप्रदर्शकः, तथा हि -जह निरुवहयं मग्गं सत्थाहो तग्गुणे वियाणंतो । देसे सत्थियाणं कंतारे सावयाइण्णे || १८८ ॥ तह जीवाणं बहुविहआवयसयसंकुलमि भवगहणे । णाणाईणिरुवहयं मग्गं दंसेइ जिणसमओ ॥ १८९ ॥ इति श्लोकार्थः ॥ ४८ ॥ सम्प्रति हस्तालम्बकपुरुषत्वमस्य लोकेनाऽऽह - सारीर-माणसाणे यदुक्ख - कुग्गाहसागरे । बुताणं इमो झत्ति हत्थालंबं पयच्छंइ ॥ ४९ ॥ ‘शारीर-मानसानेकदुःख-कुग्राहसागरे ' शरीरे भवानि शारीराणि शस्त्राभिघात - रोगाद्युद्भवानि, मनसि भवानि मानसानि राग-द्वेषेर्ष्या-चिन्ताजनि, अनेकानि = प्रचुराणि, दुःखानि = पीडाः, कुग्राहा : - मिथ्याभिनिवेशाः, त एव सागरः समुद्रः शारीर-मानसानेकदुःख - कुग्राहसागरः तस्मिन् । ' बुडुंताणं' ति बुडतां = निमज्जताम् । 'इमो' अयम् । 'झगिति' शीघ्रम् । हस्तालम्बमिव 'हस्तालम्ब' सामर्थ्यात् तन्निस्तरणोपायं सम्यक्त्वादि । प्रयच्छति = ददाति । तथा हि जह सागरे पडतं हत्थालंबेण को वि उद्धरई । दुहसागरे पडतं जिणसिद्धतो तद्दुद्धरई' ॥ १९० ॥ इति श्लोकार्थः ॥ ४९ ॥ इदानीं भाण्डागारतामस्य लोकेनाऽऽहमहाविजासहस्साणं महामंताणमागमो । Jain Education International ११७ भूइट्ठाणं सुट्ठिाणं एसो कोसो सुहावहो ॥ ५० ॥ महाविद्या :- प्रज्ञप्ति - रोहिणीप्रमुखस्त्री समधिष्ठिताः साधनविधि - युक्ता वाऽक्षरपङ्कयस्तासां सहस्राः = दशशतात्मकास्तेषाम् | 'महामन्त्राणां' चेटकादिपुरुषाधिष्ठितानां साधनविधिविकलानां वा वर्णसन्दर्भाणाम् । उक्तं च 1 CD° उव्व सुजोग | 2CD इस | 6 CD जातानि भने । 7 A Bइ ॥ इदानीं । sat fashion रिसो मंतो ति तद्विसेसोऽयं । विजा ससाणा वा साहणरहिओ भवे मंतो ॥१९१॥ ( आव० नि० गा० ९३१ ) 3 C D E °सायरे | 4 A B °च्छई। 5 CD शरीरभवा । 8 Eण आग | For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy