________________
११८
सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् 'आगमः' सिद्धान्तः । 'भूयिष्ठानां' प्रभूतानाम् । 'सुदृष्टानां' सातिशयानाम् । एष 'कोशः' भाण्डागारम् । 'सुखावहः' सुखकृत् । __अन्यदर्शनसिद्धान्तेष्वपि महाविद्यादयो दृश्यन्त इति चेत् ! तन्न, तेषामित एवोद्धृतत्वात् । उक्तं च सिद्धसेनदिवाकरण
सुनिश्चितं नः परतत्रसूक्तिषु, स्फुरन्ति याः काश्चन सूक्तसम्पदः।
तथैव ताः पूर्वमहार्णवोद्धृता, जगत्प्रमाणं जिनवाक्यविग्रुषः ॥ १९२ ॥ इति श्लोकार्थः ॥ ५० ॥ चिन्तामणिरप्यसाविति श्लोकार्धमाह
चिंताईयं फलं देइ एसो चिंतामणी परो । ५१ पू० । 'चिन्तातीतं' चिन्तातिक्रान्तम् । 'फलं' कार्यम् । 'देइ' त्ति ददाति । एष 'चिन्तामणिः' चिन्तारत्नम् । 'व(प)र:' प्रधानः चिन्तातीतफलदायकत्वादेव ॥ ५१ पू० ॥ कियद्वा शृङ्गग्राहं भणिष्यामि ? इति समस्तादेशसवहार्थं श्लोकोत्तरार्धमाह
मण्णे तं नत्थि जं नत्थि इत्थ तित्थंकरागमे ॥ ५१ ॥ 'मैन्ये' इत्याऽऽप्तवादसंसूचकः । अवधारणस्य गम्यमानत्वात् तद् नास्त्येव यद् अत्र=जिनागमे नाऽस्तीति श्लोकार्थः ॥५१॥ आगमादरवता यत् कृतं भवति तच्छोकेनाऽऽह
आगमं आयरंतेण अत्तणो हियकंखिणा ।
तित्थणाहो गुरू धम्मो ते सवे बहुमण्णिया ॥ ५२ ॥ आगमम् “आद्रियमाणेन' प्रमाणीकुर्वता । कथम्भूतेन(? केन ) ? जन्तुनेति गम्यते । 'आत्मनः' खस्य । 'हितकाङ्क्षिणा' श्रेयोर्थिना । 'तीर्थनाथः' अर्हन् । 'गुरुः' यथावस्थितशास्त्रार्थवेदी । 'धर्मः' दुर्गतिप्रपतदङ्गिगणधारकः । 'ते' पूर्वोक्ताः । 'सर्वे' समस्ताः । 'बहुमताः' गौरव्याः । कृता भवन्तीति क्रियाध्याहारः । इति श्लोकार्थः ॥ ५२ ॥ तद्बहुमानवता यत् कृतं भवति तच्छ्रोकेनाऽऽह
बहुमाणेण एयम्मि नत्थि तं जं न मन्नियं ।
तेलोक्के मन्नणेजाणं वुत्तो ठाणं जओ इमो ॥ ५३ ॥ 'बहुमानेन' आन्तरप्रीतिविशेषेण । 'एयम्मि' एतस्मिन्नागमे । 'नास्ति' न विद्यते । तद् यद् न 'मतम् ' आइतम् । 'त्रैलोक्ये' जगति । माननीयानां 'व्युक्तः' प्रतिपादितः । 'स्थानम्'-आश्रयः । 'जओ'त्ति यतः यस्मात् कारणात् । 'इमो'त्ति अयं सिद्धान्तः । इति श्लोकार्थः ॥ ५३ ॥ किश्चाऽऽगमस्यैव प्रमाणतामुपदर्शयन् श्लोकमाह
न यागमं पमोत्तूणमन्नं मण्णंति सूरिणो ।
पमाणं धम्ममग्गम्मि दिटुंतं बेंति केवली ॥ ५४ ॥ ____10D त्थि एत्थं ति°, E'थि मेत्थं ति। 2A B 'मण्णे'ई। 30D तदाह श्लोकेन। 4 E°णमत्त । 50Dता हि यत्। 60 D E णमेय। 7A B त्ति यस्मा। 8 B°र्थः ॥ ५३॥ जिनागमस्यैव । 90D 'णतां प्रदर्श।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org