________________
१३६
सटीके मूलशुद्धिप्रकरणे तृतीयं स्थानकम्
णाओवा, ता देव ! अण्णस्स कस्सइ समेप्पेहि दंडवासियत्तणं, अहं पुण अणेगोवाएहिं पि ण सक्केमि तं चोरं घेत्तुं ' ति । तओ निरूवियं अभयकुमारस्स वयणं राइणा । अभयकुमारेण वि सिक्खविओ दंडवासिओ जहा 'दिवसओ चाउरंगिणीसेण्णं पउणीकाऊण तं च चोरं णगरे पविट्ठ गाउं बाहिं सव्वणगरं चाउरंगबलेण वेढित्ता अप्पमत्तेहिं होयव्वं', जोहे तजिऊण अन्यंतरे हक्केयन्यो, तओ पच्छा जया विज्जुक्खित्तकरणं दाउं भूमीए निवडइ तया सिग्धं गहेयव्वो' ।
1
तलारेण वि एगम्मि दिणे सव्वं तहेव पउणीकयं । तेण वि तम्मि दिवसे गामंतरगएण तं ण णायं । माण पविणगरमज्झे, जाव तहेव गहिओ, बंधेऊण समप्पिओ सेणियरायस्स । तेण वि अइकोहा हिभूण वज्झ समाणत्तो । तओ भणियमभयकुमार महामंतिणा जहा 'देव ! ण एस सलोहो गहिओ जेण णिवियारं निग्गहेज्जइ, अवियाणियसरूवो चोरो वि रायउत्तो गणेज्जइ' । सेणिएण भणियं 'ता किं किज्जउ ?' | अभयकुमारेण भणियं 'वियारेऊण णिग्गहेज्जह' । तओ पुच्छिओ सेणिएण जहा 'को तुमं ?, कत्तो वा समागओ ?, भवसि वा तुमं रोहिणेयगो ?' । तेण वि णियणामासंकिरण भणियं जहा ' अहं सालिग्गामवत्थन्त्रगो दुग्गचंडाहिहाणो णाम कोडुंबिओ, पओयणवसेण एत्थाऽऽगओ, पेच्छणयलोभेण ठिओ एत्थ देवले म रयणिं, तओ जाव गिहाभिमुहं वच्चामि ताव हक्कओ दंडवासियपुरिसेहिं, तओ भएण करणं दाऊण जाव सालाओ निग्गच्छामि ताव गहिओ तुम्ह पुरिसेहिं, बंधेत्ता य आणीओ एत्थ, संपयं देवो पमाणं' ति । तओ गोत्तीए धराविऊण पेसिओ तत्थ तप्पउतिजाणणत्थं एगो पुरिसो । जाव तेण पुट्ठो गामो ताव सो सम्वो वि 'रोहिणिएण पण्णविओ' त्ति काऊण भणइ जहा 'अस्थि इत्थ वत्यंव्त्रओ दुग्गचंडो कोडुंबिओ परं गामं गओ' न्ति । आगंतूण य तेण परेण सव्त्रमक्खायमभयस्स । तओ चितियमभयकुमारेण जैहा 'एस ण सम्मं जाणेज्जह, अदिट्ठ चोरो य राया भवइ, ता उवाएण जाणेयव्वो' त्ति पउणीकयं महाविमाणाणुकारिरिद्धिविच्छड्डेणं एगं सत्तभूमियं भवणं, अवि य
देवंगदेवदूसाइवि विहवत्थेहि जणियउल्लोयं । मोत्तियमाला पेरंत विविहवररय णथवइलं ॥ २० वजेंदनील - मरगय - कक्केयणमाइ रयणरासीहिं । दससु वि दिसासु भित्तीविहाय आबद्धसुरचावं ॥ २१ वरपंचवण्णपुष्फोवयाररेहंतभूमितल भागं । मणिकोट्टिमपडिबिंबियभित्तीकयचित्तसंघायं ॥ २२ थंभोलंबियचामर-दप्पणसंघायसोहियमुयारं । जियमयणरूव समवय उम्मत्त जुवाणसयकलियं ॥ २३ नवन्त्रणोद्धुराहिं उभडसिंगारजणिय सोहाहिं । अच्छरसा सरिसाहिं समणियं वारवियाहिं ॥ २४ मुच्छिज्जमाणवरवेणुवीणरवमिलियगेयलय-तालं । करणंगहाररे हिरन वरसणञ्चंत पिच्छणयं ॥ २५ वजंतपडह-मद्दलरवरम्मं सयण - आसणसणाहं । सव्वत्तो विणिवारियदिणयरकिरणावलीपसरं ॥ २६ वररयणनियर उल्लसियकिरण पहयंधयारपब्भारं । किं बहुणा भणिएणं ?, तियसविमाणं व पञ्चक्खं ॥ २७
तओ अभयकुमारेण मज्जं पाइऊण मत्तो समाणो सोविओ तत्थ पलंकोवरि देवदूतरिओ सो रोहिणेयग चोरो । खणंतरेण य मयविगमे पडमवणेऊण जाव समुट्ठिओ समाणो दिसालोयं करेइ ताव पेच्छइ तं तारिसमदिट्टै उन्वं रिद्विसमुदयं । इत्थंतरम्मि य अभयकुमारसिक्ख विएहिं भणियं तेहिं नर-नारीगणेहिं, अवि य 'जय जय नंदा जय जय भद्दा जय नंदा भदं ते, अजियं जिणाहि सत्तुवग्गं, जियं पालया हि भिच्चवग्गं, जियविग्घो इव निवसाहि देव ! नियविमाणमज्झे, अम्हाणं तुमं सामिओ, तुज्झ अम्हे किंकरा, तुम
1 C D°प्पेइ (ह) दं° । 2 C D °रं नयरमज्झे प° । 3 CD व्वं ति, जोहे । 40D ण य स° । 5 CD लोतो । 6 A B हई रयणी । 7 AB ओ, संप° ।8CD °त्तिवियाणणत्थं । 90 D° । 10CD हा न एस सम्मं । 110 D°लोवं । 120 D°पुवं । For Private & Personal Use Only
Jain Education International
www.jainelibrary.org