________________
आरामशोभाकथानकम्
गंधेण तेण राया अक्वित्तो जाव ता पलोरइ । अमयप्फलसारिच्छे सुपमाणे मोयगे दिव्वे ॥ ४६ अइकोउगेण राया दंसेऊणं चओरजीवस्स । भुंजेइ मोयगे जा अञ्चत्थं विम्हिओ ताहे ॥ ४७
1
1
तओ भणियं राइणा जहा 'देवि ! अपुव्वरसत्ति काऊण पेसेहि एगेगं मोयगं नियभगिणीणं' । तीए वि तह चैत्र कयं । तओ उच्छलिओ साहुवाओ जणणीए जहा 'न अण्णस्स एवंविहं विष्णाणं'ति । तत्तो य I विसज्जाविया अग्गिसम्मेण जहा 'देव ! विसज्जेह कं पि कालं वच्छं, पुणो वि आजह' । रण्णा भणियं 'भट्ट ! असूर्यम्पश्या राजदारा:' । तओ निच्छयं नाऊण गओ भट्टो नियद्वाणं । कहिओ सव्वो वि वृत्तंतो तीए । तओ चितियमणाए 'हंत ! किहमेयं निष्फलं जायं ?, नूणं सुंदरं भविस्सइ महुरयं ता अन्नं सुंदरतरं बीवाराए करिस्सामि तहेव । केहिंचि दिणेहिं 'वियक्कतेहिं फीणियाकरंडयं घेत्तूण पेसिओ भट्टो । तेणेव कमेण पत्तो तं वडपायवं । दिट्ठो देवेण । अग्रहरियं विसं । तहेव जाया सलाहा । पुणो तइयवारा आवनसत्तं सोऊण सुपरिक्खियतालपुडसंजोइयमंडिया करंडयं समप्पिऊण भणिओ 'इहि तहा कायचं जहा इत्थागंतूण वच्छा पसवइ, जइ कहंचि राया न पडिवज्जइ तो बंभणसरूवं दंसणीयं' । ' एवं 'ति पडिवज्जिऊण गओ एसो । तव वडरुक्खं पत्तस्स अवहरियं गरलं देवेण । तेणेत्र कमविभागेण विण्णत्तो राया जहा 'देव ! इह विसज्जेह एयं, जेण तत्थ गंतूण पसवइ' । राइणा भणियं 'ण एयं कयाइ संभवइ' । तओ भट्टेण निवेसिऊण उयरे छुरियं भणियं 'जइ न विसज्जेह तओ अहं तुम्हाणमुवरि बंभणो' होमि' । तओ से निच्छयं नाऊण मंतिणा सह सामत्थिऊण विसजिया महासामग्गीए । तओ तमागच्छंतं नाऊण खणाविओ नियगेहपि - ट्टओ महंतो से माया कुत्रो । ठाविया य पच्छन्ना भूमिधरयम्मि नियधूया । पत्ता य तत्थ महाभडचडगरेणं आरामसोहा । कयं सव्वं पि करणिजं । पत्ते य पसूइसमये पसूया देवकुमार सरिसं दारयं । तओ अन्नया कयाइ दूरत्थाणं अंगपडियारियाणं दिव्वजोएण आसन्नाए मायाए उट्ठिया एसा सरीरचिंताए नीया पच्छिमदुवारेणं । दट्टूण य कूत्रयं भणियमिमीए 'अम्मो ! कया एस कूवओ निप्पन्नो ?' । तीए भणियं पुत्त ! तुझागाविससंचरणाइभएण गिहे चेव एस मए खणाविओ' । तओ सा जाव कोउगेण कुवतलं निरूवइ ताव निद्दयं नोल्लिया जणणीए निवडिया अहोमुहा । निवडंतीए य सुमरिऊण सुरसंकेयं भणियमणाए 'ताय ! संपयं तुह पाया सरणं' ति। तओ इत्ति तेण नागकुमारदेवेण पडिच्छिया करयलसंपुडेण, कूवयंतराले य काऊण पायालभत्रणं ठविया सा तत्थ चिट्ठइ सुहेण । आरामो वि पविट्ठो कूवयम्मि । तियसो वि कुविओ तज्जणणीए । 'जणणि'त्ति काऊण उवसामिओ अणाए । तीए विणिवेसिया कयसूइयावेसा तत्थ पल्लेके नियधूया । खणंतरेण य समागयाओ परिचारियाओ । दिट्ठा य सा ताहिं, अवि य
1
ईसीसिफलदिट्टी थोवयलावण्णरूत्रतणुतेया । किंचि सरिच्छावयवा दिट्ठा सा ताहिँ सयणगया ॥ ४८ भणिया 'सामिणि ! किं ते देहं अण्णारिसं पलोएमो ?' । सा भणइ 'न जाणामिं, किंतु न सच्छं मह सरीरं' ॥ ४९ तो ताहिं भीयाहिं पुट्ठा जणणी 'किमेरिसं एयं ?' । सा वि तओ माइल्ला ताडंती हियत्र (य) यं भणइ ॥ ५० 'हा ! हा ! हया हयासा वच्छे ! हं मंदभाइणी नूणं । जेण तुह रूत्रसोहा अन्न चिय दीस देहे ॥ ५१ किं दुज्ज दिट्ठिदोसो ? किं वा वायस्स विलसियं एयं । किं वा पसूइरोगो संजाओ तुज्झ देहम्मि ?' ॥ ५२ इय विलती तो सा भणिया पडिचारियाहिं 'मा रुयसु । जं इत्थं करणेजं किं पि तयं कुणसु सिग्घयरं ' ॥ ५३ इय भणियाए तीए नाणाविह कोउगाइँ विहियाई । तह वि न कोइ विसेसो संजाओ तीऍ देहम्मि || ५४
1 CD°णं न सुंद° । पच्छता । 6 AB
1
Jain Education International
3 AB व वणे कमे । 4CD णो । तओ । 5 AB या 8 A B मोपविट्ठो ।
For Private & Personal Use Only
2 C D विइक्कं° ।
7 C D झड़ त्ति ।
www.jainelibrary.org