SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३९ जिनागमाध्ययनाधुपदेशः आपुच्छिऊणं जिणवीरणाहं, काऊण संलेहणमग्गभावो । गीयत्थसाहूहिँ समं गिरिम्मि, गंतूण सुद्धम्मि सिलायलम्मि ॥ ३८ विहीऍ पाओवगमं विहेडं, ठवित्तुं चित्ते जिण-सिद्धमाई । चइत्तु देहं तिदिवम्मि जाओ, सुरोत्तमो भासुरबुदिधारी ॥ ३९ तओ चुयस्सावि य माणुसत्ते, पहाणरिद्धी पुण धम्मलाहो । पुणो वि देवत्त-सुमाणुसत्तक्कमेण पावेस्सइ सिद्धिसोक्खं ॥ ४० ___ गतं रौहिणेयककथानकम् । २३. इति श्लोकभावार्थः ॥ ६२ ॥ यस्मादेवं महाप्रभावोऽयमागमस्तस्मात् विहीए सुत्तओ तम्हा पढमं पढियव्वओ। सोच्चा साहुसगासम्मि कायन्वो सुद्धभावओ ॥ ६३ ॥ 'विधिना' विधानेन मण्डलीप्रमार्जन-निषद्यादान-कालनिवेदनरूपेण, काले विणए बहुमाणे उवहाणे तह [य] अणिण्हवणे। वंजण अत्थ तदुभए अट्टविहो णाणमायारो ॥ २२८ ॥ (दश० नि० गा० १८४ ) इति ज्ञानातिचारवर्जनलक्षणेन च । 'सूत्रतः' पाठरूपतया । 'तस्मात्' इति पूर्ववृत्तसम्बन्धनार्थः । 'प्रथमम्' आदौ श्रवणादिभ्यः समस्तानुष्ठानेभ्यो वा तत्पूर्वकत्वादनुष्ठानानाम् [? 'पठितव्यः अभ्यसनीयः।] तदनन्तरं च 'श्रुत्वा' समाकर्ण्य व्याख्यानिकमुखात् । अत्रापि ठाणं पमअिऊणं दोण्णि णिसेजाओं हुंति कायव्वा । एगा गुरुणो भणिया, बीया पुण होइ अक्खाणं ॥२२९॥ (आव. नि. गा० ७०४) निद्दा-विगहापरिवजिएहिँ गुत्तेहिँ पंजलिउडेहिं । भत्ति-बहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ॥ २३० ॥ (आव० नि० गा० ७०७ ) अमिखंतेहिं सुभासियाइँ वयणाइँ अत्थसाराई। विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥ २३१ ॥ (आव० नि० गा० १०८ ) मूर्य हुंकारं वा बाढकार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिणिड सत्समए ॥ २३२ ॥ (आव• नि. गा० २३) इत्यादिविधिवक्तव्यः । 'साधुसकाशे' यतिसमीपे सुतीर्थत्वात् तेषाम् । ततश्च 'कायव्वो'त्ति कर्तव्यः अनुष्ठेयस्तदुक्तानुष्ठानकरणेन । अत्रापि जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजंतो। अण्णोण्णमबाहाए असवत्तो होइ कायव्यो । २३३॥ ( ओघनि० गा० २७७) इत्यादिविधिरायोज्यः । 'शुद्धभावतः' विशुद्धाध्यवसायेनेति श्लोकार्थः ॥ ६३ ॥ यद्येवं कानि तत्कारणानि ? इति प्रश्ने श्लोकमाह सुप्पसण्णा जिणाणाए कारणं गुरुणो परं । पोत्थयाणि य णाणस्स संपयं साहणं तओ ॥ ६४ ॥ 1A B°णमुग्ग। 20 Dत्तु हियए जि। 3A B श्लोकार्थः। 4 A B °F 'श्रु। 50D रणात् । अत्रा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy