SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १२ सटीक मूलशुद्धिप्रकरणम् गो महागयव बंधत्ता आणिओ । सो' य दढभारसं कलानिबद्धो महंतलोहग्गलाहि य अग्गलिओ चिट्ठइ । जाव य तत्थ ट्टाणे "महरिसी समागओ 'ताव सो हत्थी समुप्पन्नविसिट्टविवेयत्तणओ भगवंतं पंचसयरायउत्तपरिवारियं बहुजण दिज्जमाणं दडूण 'अहं पि वंदामि'त्ति जाव मणे संपहारेइ ताव भगवओ पहावेण तस्स हस्थिस्स संकलग्गलाओ सयखंडीभूयाओ । निरग्गल य पयट्टो भगवओ वंदणत्थं । तओ लोगो 'हा हओ एस महारिसी एएणं' ति भणमाणो पणट्टो । सो वि करी अत्रणामियकुंभत्थलफरिसियसाहु पयपंकओ साहुमणिमिसाए दिट्टीए पेहमाणो वणं पविट्ठो । ते य तावसा तं साहुस्साइसयमसहमाणा अमरिसवसेण विप्पडिवत्तीए उवट्टिया । ते वि भयवया "सियवायावदायबुद्धिणा णिरुत्तरा कया, धम्मदेसणीए पडिबोहिया, पेसिया य भगवओ तित्थयरस्स समोसरणे । ते वि तत्थ गंतूण पव्वइया । 1 | इओ य सेणिओ राया लोग परंपराओ हत्थिमोयणाइ अच्छेरयभूयं साहुप्पभावं सोऊणं विभ्यउष्फुललोयणो अभयकुमाराइपरियणसमेओ तुरियं तत्थाऽऽगओ । दिट्ठो य साहू । भत्तिभरनिव्भरंगेण य तिपयाहिणाyari वंदिओ । तथा हि परिचत्तगिहावासय ! आवासय ! सयलसंजमगुणाणं । गुणगव्वियपरतित्थियग इंदवणसिंह ! तुज्झ नमो ॥ २६ दिनो साहुणा धम्मलाभो, तथा हि कल्लाणपद्धइकरो दुरियहरो पावपंकसलिलोहो । तुह होउ धम्मलाभो नरिंद ! सिक्सोक्खसंजणगो ॥ २७ पुच्छित्ता य अणावाहं निसन्नो सुद्धभूमीए । भणियं च राइणा 'भगवं ! महच्छरियमेयं जं निययप्पहावेण दबंध हिंतो मोइओ हत्थी ।' तओ भणियं भगवया न दुक्करं बंधणपासमोयणं गयस्स मत्तस्स वणम्मि राय ! | जहा उ चत्तावलिएण तंतुणा सुदुक्करं मे पडिहाइ मोयणं ॥ २८ राइणा विन्नत्तं 'भगवं ! कहमेयं ! ।' तओ साहियं 'पुव्ववृत्तं नियचरियं । 'ता भो महाराय ! जे ते मह बालगेण चत्तावलियतंतुबंधा दिण्णा ते सिणेहततवो मए वि दुक्खेण तोडिय त्ति काऊ गयबंधणमाओ दुम्मोया "पडिहासंति । अओ मए एवं पढियं ।' "एयं च णिसामिऊण पडिबुद्धा बहवे पांणिणो । सेणिय- अभयकुमारावि परं परिओसमागया वंदिती य गया सट्टाणेसु । महरिसी वि भगवंतं महावीरं वंदित्ता उग्गविहारेणं विहरित्ता केवलवरणाणं उप्पाडेत्ता पत्तो परमसोक्खं मोक्खं ति । I गतमार्द्रककथानकम् [१] * 1 अत्र चाभ्रयकुमारेणाऽऽर्द्रकप्रतिबोधनं प्रति या कुशलता कृता तया प्रयोजनमित्येव । 'कोसल्ल्या मो जिण सासणम्मि' इत्यनेन प्रथमं सम्यक्त्वभूषणमभिहितम् । द्वितीयमाह 'प्रभावण' त्ति प्रभावना= तीर्थस्योन्नतिकरणम् । सा चाष्टभिः प्रकारैर्भवति । यत उक्तम् पावणी धम्मकही वाई नेमित्तिओ तव्वस्सी य । विसिद्धय कई अट्ठेव पभावगा भणिया ।। २५ 1 CD सो दढ | 2 A B महेसी । 3 C D ताव य सो । 4 AB°लो पयट्टो । 5 स्याद्वादावदातबुद्धिना इत्यर्थः । 6 A B°णापड | 7 AB पुव्ववुत्तनि । 80D दुक्ख तो । 9A B मोयणओ | 10 A B पडिहायंति । 11 AB एवं च । 12AB °ता गया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy