________________
पृथ्वीसार-कीर्तिदेवकथानकम् णाम से भारिया । ताण य सयलिंदियाणंदमणहरं पंचप्पयारं विसयसुहमणुहवंताणं वच्चए कालो । अन्नया य पहाणसुमिणेसूइयं जायं णागसिरीर पुत्तजुयलं । वद्धाविओ ये सेट्ठी पियंकराहिहाणाए दासचेडीएँ । तीए पारिओसियं दाऊण कयं सेट्ठिणा बद्धावणयं । णित्तियबारसाहे पइट्ठावियाई पुत्ताण णामाइं वीरचंद सूरचंद त्ति । पंचधावीपरिग्गहिया य जाया अट्टवारिसिया । गाहियाओ कलाओ, जाव पत्ता णवजोवणं । परिणाविया य तयणुरुवाओ भारियाओ । ताहिं य समं उदारभोगे भुंजमाणा चिटुंति ।
अन्नया कयाई जणयसमेया समारूढा पासायावलोयणे । जाव णगरसोहं णियच्छंति ताव व्हायं सियनेवत्थनेवत्थियं सव्वालंकारभूसियं हत्थगयपुष्काइपूओवयारं एगदिसिं निग्गच्छमाणं पेच्छंति पभूयजणसमुदायं । तं च दट्टण पुच्छियं तेहिं 'किमज्ज णयरे कोइ महसवो जेणेस लोगो वैच्चइ ?' । तओ विण्णायवुत्तंतेण कहियमेगेण पुरिसेण जहा ‘ण इत्थ महूसवो किंतु अइसयणाणी को वि समागओ उज्जाणे, तस्स वंदणत्यमेस लोगो वच्चइ' । एयं सोऊण भणियं तेहिं 'जइ एवं तो पउणीकरेह रहवरे, जेण अम्हे वि गच्छामो' । वयणाणंतरमेव पउणीयं सव्वं निउत्तपुरिसेहिं । तओ महाविभूईए गया उजाणं जाव दिट्ठो धम्मो व मुत्तिमंतो चउणाणाइसयसंपण्णो अणेयजणपज्जुबासेज्जमाणचरणसरोरुहो विसुद्धधम्मं उवइसंतो भगवं मुणिचंदसूरी । वंदिओ भावसारं । णिसण्णा य जहोचिए पएसे । एत्यंतरम्मि य भणियं भगवया
धम्म-ऽन्थ-काम-मोक्खे चत्तारि हवंति इत्थ पुरिसत्था । सव्वाण ताण पवरो मोक्खो चिय होइ णायव्वो ॥१२ तस्स णिमित्तं जत्तो कायव्यो तं, तही मुणेयव्वं । सम्मत्त-णाण-चारित्तलक्खणं बुद्धिमंतेहिं ॥ १३ जिणभणियपयत्याणं जं सद्दहणं तयं तु संमत्तं । णाणमवबोहरूवं, फरिसणरूवं तु चारित्तं ॥ १४ उक्तं च
त्रैकाल्यं द्रव्यपर्ट्स नवपदसहितं जीव-षट्काय-लेश्याः, पश्चान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः,
प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥ ४१ ॥ ता तत्थ कुणह जत्तं जइ इच्छह मोक्खसोक्खसंपत्तिं । भो भव्यजणा ! सिग्धं किमेत्थ बहुणा पलत्तेणं ॥१५ इय गुरुवयणं सोउं जणयसमेया कुमारया दो वि । पडिवज्जिऊण सावगधम्मं निययं गया गेहं ॥ १६
तओ सावयधम्मे महंतं पयत्तमुव्वहंताणं वच्चए कालो । अन्नयाँ असुभकम्मोदयवसेणं वीरचंदस्स जाया वितिगिच्छा । चिंतियं च तेण जहा 'जिणवंदण-जइपज्जुवासण-सामाइयकरणाइकिरियाए करेमि सरीरपरिकिलेस, तहा जिणपूयण-मुणिपडिलाहण-दीणाइदाणाईसु य विहेमि महंतमत्थव्वयं, अत्थि य निस्संदिद्धमेयं जमरिहंताणं भगवंताणं आणाए पयट्टमाणाणं जायंति सग्ग-मोक्खा, किंतु मम भविस्संति किं वा नो ? इति न याणीयई । विचिगिच्छंतो कालमइवाहेइ । सूरचंदस्स वि अन्नया कयाइ गेहंगणथस्स समागयं विविहतवसोसियसरीरत्तणओ किसं धमणीसन्निहं निम्मंससोणियं" किडिकिडियाभूयं अट्ठिपंजरावसेसं साहुजुगलयं । तं च दट्ठण तस्स जाया 1 विदुगुंछा, चिंतियं च णेण जहा 'परस्स पीडा ण कायव्वा एवमप्पणो वि ण जुत्ता, संति य अण्णाणि वि सुहसेर्वणाणि दाण-दयाईणि मोक्खसाहणाणुढाणाणि, ता "तेहिं वि य मोक्खो भविस्सइ, दंसिओ
1A Bणयसू। 2 A B य तीए सेट्टी। 3A Bए। पारि। 4 C D वत्ते य। 5 C D °या य क°। 60 D रविभू। 7 C D को वि। 8 C D गच्छद। 9 C D °मोक्खा। 10 C D तिहा। 110 Dणियाणऽत्थाणं । 120 D या य अ°। 13 CD धमणिसंतयं नि। 14 2 A B °य किडियाभू। 150D °जुअलं। तं । 16 A B वितिगिंछा। 17 0D °वणिजाणि। 18 C D °णाणि हाणाणि। 19 0 D तेहि चेव मो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |