________________
सटीक मूलशुद्धिप्रकरणम् सो भणइ 'चिट्ठसु तुमं ताव अहं चेव किंचि मुंजामि'। सा वि तओ पडिजंपइ 'कह अन्हाओ प जिहिसि ? ॥६८ जम्हा उ अट्ठमिदिणं अज तओ हाइऊण भुंजाहि' । सो भणइ 'अहं भुंजामि ताव ण्हाएजसु तुम' ति ॥ ६९ इय जंपिऊण भुत्तो, एत्तो य णडेण तेण छुहिएणं । घेत्तूण फूमिय तिला, तं सोऊणं तओ सइवो ॥ ७० 'सप्पं ति मण्णमाणो पलाइ तत्तो दुयं विणिग्गंतुं । नट्टो वि तयणुमग्गेण निग्गओ अवसरं मुणिउं ॥७१ मयहरउत्तो उँ तओ तं दटुं पुच्छए तयं महिला(लं ?)। 'किमियं पिये ! पसाहसु' सविसाया सा वि जंपेइ ॥ ७२ 'हाऽणज ! तुमं पुव्वं पि वारिओ न य करेसि मह वयणं । एयं उमा-महेसरजुगलं तुह गेहँगब्भत्थं ॥ ७३ निवसंतं [तं] अजट्ठमीऍ जं खंडिओ तए धम्मो । तेण वि णिग्गंतूणं न नजए कत्थ वि पलाणं ॥ ७४ तं सोऊणं विमणो महिलं पडिभणइ 'को पुण उवाओ? । जेणाऽऽगच्छेज पुणो एयं महगेहमज्झम्मि' ।। ७५ सा जंपइ 'बहुदव्वं विढवेत्ता ताण कुणसु महपूयं । जेण पुणो तुह उवरिं परितुटुं होइउं एई' ॥ ७६ तं सोऊणं एसो चलिओ दव्वस्स विढवणनिमित्तं । 'किर एयाणं पूयं काहामि' मणे विचितंतो ॥ ७७ निग्गंतुं गेहाओ पत्तो अन्नत्थ दूरदेसम्मि । काऊण तत्थ कम्मं सुवण्णयं विढवए एसो ॥ ७८ दसगदियाणगा ऊ माणेणं थोवयं ति न हु तुट्ठो । तह वि हु नियघरहुत्तं संचलिओ जाइ मग्गम्मि ॥ ७९ एगत्थ तरुतलम्मि य उवविट्ठो जाव चिट्ठए ताव । राया दसण्णभदो समागओ तुरयअवहरिओ॥ ८० थक्को तत्थ तरुतले तुरंगमो जाव मग्गपरिसंतो । तावुत्तिन्नो राया, दंसइ एसो वि से नीरं ॥ ८१ तुरयाओ पल्लाणं अवणिय विस्सामए तओ रायं । पुट्ठो य नरवरेणं नियवुत्तंतं कहइ सव्वं ।। ८२ चिंतइ तओ नरिंदो "मुद्धो एसो पवंचिओ तीए। किंतुच्छाहो गरुओ 'अविजमाणं पि विटवेत्ता ॥ ८३ किर पूर्व काहामि, ता किं एयस्स कम्मपुरिसस्स । अहियं करेमि, अहवा नेमि इमं तत्थ नियनयरे ॥ ८४ जेणुवगारी एसो' इय जा चिंतेइ ताऽणुमग्गेण । पत्तं णिवस्स सेण्णं, तेण समं जाइ तं घेत्तुं ॥ ८५ नियनयरम्मि नरिंदो अत्थाणत्यो य भणइ तं 'भद्द! । भण किं दिज्जउ तुझं?' सो विहु पडिभणइ 'मह देव ॥ ८६ दिजउ पूयाहेडं किंचि वि' पंडिवज्जियं तयं राया । कोऊहलेण चिट्ठइ विविहालावेहि तेण समं ॥ ८७ इत्तो य देवमहिओ तेलोक्कदिवायरो जिणो वीरो । विहरंतो संपत्तो वियालवेलाएँ तम्मि पुरे ॥८८ देवेहिँ समोसरणे रइयम्मि, तओ निउत्तपुरिसेहिं । गंतूणं विनतो दसन्नभद्दो महाराया ! ॥ ८९ 'वद्धाविज्जसि नरवइ ! नरिंद-देविंदवंदपरियरिओ । समणगणसंपरिवुडो अइसयचउतीससंजुत्तो ॥ ९० उप्पन्नदिव्वनाणो अट्ठमहापाडिहेरपरियरिओ । इह चेव समोसरिओ दसण्णकूडे जिणो वीरो' ॥९१ तं सोऊणं सहसा राया रोमंचपुलइयसरीरो । अब्भुट्ठिऊण तुरियं तत्थ ठिओ वंदई सिरसा ॥ ९२ वद्धावयपुरिसाणं दाऊणं रुप्पमइयदम्माणं । अद्धत्तेरसलक्खा अंगविलग्गं च आभरणं ॥ ९३ चिंतइ य तहा 'कल्लं वंदामि जिणं जहा ण केणावि । वंदियपुब्बो भयवं सव्वाए नियसमिद्धीए' ॥ ९४ एवं च चिंतिऊणं तं रयणि हरिसनिब्भरो गमइ । तित्थयर-चक्कि-बल-केसि-साहु-सप्पुरिसचरिएहिं ॥ ९५ देइ तओ आएसं पायसमयम्मि मंतिवग्गस्स । जह-सव्वा सामग्गी करेह पउणा विसेसेणं ॥ ९६ जामि जिणवंदणत्थं जेणाहं तह य पडहयरवेण । घोसाविजउ नयरे जह 'राया सव्वविभवेणं ॥ ९७ जाइ जिणवंदणत्थं तम्हा सव्वे वि सव्वरिद्धीए । आगच्छंतु सयासं अकालहीणं नरिंदस्स' ॥ ९८ तव्वयणं आणाए सव्वं संपाडियं अमच्चेहिं । सव्विड्डीए लोगं आगच्छंतं निवो दह्र ॥ ९९ हाओ कयबलिकम्मो सव्वालंकारभूसियसरीरो । सेयदुगुल्लो कयसियविलेवणो सेयकुसुमधरो ॥ १००
1A B वभुंजि । 2 0 D वि। 3 C D गेहमज्झत्थं। 4 0 0 °णो एसो प। 50 D °लाम्म, उव। 6 प्रतिपद्य। 70 D °पणिवइओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org