________________
[जिनागमाख्यं तृतीय स्थानकम् ] व्याख्यातं द्वितीयस्थानकम् । सम्प्रति तृतीयमारभ्यते । अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र जिनभवनकृत्यमुक्तम् , तच्चाऽऽगमादेव जायत इति तत्स्थानकं वाच्यम् । तस्य च तन्माहात्म्यख्यापकमादिवृत्तमिदम्
देवाहिदेवाण गुणायराणं, तित्थंकराणं वयणं महत्थं ।
मोत्तूण जंतूण किमत्थि ताणं, असारसंसारदुहाहयाणं ? ॥ ३९ ॥ 'देवाहिदेवाणं'ति' देवाधिदेवानाम् , देवाः पुरन्दरादयस्तेषामधिदेवाः नायका जिनाः, अतस्तेषां सम्बन्धि वचनं मुक्त्वा नाऽन्यत् त्राणमस्तीति सम्बन्धः। 'गुणायराणं'ति गुणाकराणाम् , गुणाः क्षान्त्यादयस्तेषामाकराः उत्पत्तिभूमयो गुणाकराः । यथा ह्याकरेषु यानि वस्तून्युत्पद्यन्ते तानि तेषूच्चीयमानान्यपि न त्रुट्यन्ति, एवं भगवद्गुणा अपि वर्ण्यमानी न निष्ठां यान्तीत्यभिप्रायः । उक्तं च --
मइ-सुयतुरियतुरंगमसणाहओहीमणोरहरहेण ।
जस्स गुणत्थुइपंथे अंतं पत्तो न सको वि ॥ १७६ ॥ अन्यदेवा अप्येवंविधा भविष्यन्तीत्याशङ्कापनोदार्थमाह-'तित्थंकराणं'ति तीर्थकृताम् , तरन्त्यनेन प्राणिन इति तीर्थं द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्यतीर्थ नद्यादिषु समवतारः, न तेनाऽत्राऽधिकारः । भावतीर्थं तु संसारसागरोत्तारणसमर्थं चतुर्विधश्रीश्रमणसङ्घरूपं प्रथमगणधररूपं वा, तत् कुर्वन्तीति तीर्थङ्कराः । अतस्तेषां 'वयणं'ति वचनम् आगमः । ‘महत्थंति महाथ-प्रभूतवाच्यम् । उक्तं च
सव्वनईणं जा होज वालुर्यां सागराण जं सलिलं ।
तंत्तो वि अणंतगुणो अत्थो एगस्स सुत्तस्स ॥ १७७ ॥ 'मोत्तुं'ति [ मोत्तूण त्ति ] मुक्त्वा-विमुच्य । 'जंतूण'त्ति जन्तूनां शरीरिणाम् । 'किमत्थि'त्ति किमस्ति ?, न किञ्चिदित्यभिप्रायः । 'ताणं'ति त्राणं शरणम् । कथम्भूतानां जन्तूनाम् ? 'असारसंसारदुहाहयाणं'ति असारसंसारदुःखाहतानाम् , असारः=निःसारः, संसारः चतुर्गतिरूपस्तत्र दुःखम् अशर्मरूपं तेनाऽऽहतानां= पीडितानामिति वृत्तार्थः ॥ ३९ ॥
जिनवचनमेव त्राणं नाऽन्यदित्युक्तम् , तच्च यथा त्राणं भवतीति तथा सार्धरूपकत्रयेणाऽऽहनजंति जं तेण जिणा जिणाहिया, भावा मुणिजंति चरा-ऽचरं जगं । संसार-सिद्दी तह तग्गुणा-गुणा, तक्कारणाइं च अणेगहा तहा ॥ ४०॥ धम्मा-ऽधम्मं गम्मा-ऽगम्मं गम्मए आगमेणं,
कज्जा-कज्जं पेज्जा-उपेजं जं च भोजं न भोजं । जुत्ता-ऽजुत्तं सारा-ऽसारं मज्झिमा-ऽमज्झिमं च,
भक्खा-ऽभक्खं सोक्खा-इसोक्खं जेण लक्खंति दक्खा ॥४१॥
1A B इति स्थान। 2A B°त्थंगरा। 30D ति देवाः पुर। 4 0 D ना निष्ठां न या। 50D चतुर्वर्णश्री। 6A B°या सव्वउयहिजं तोयं । 7 C D एत्तो। 80D°यः। त्राणं। 90 D लक्खिंति, E लक्खेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org