________________
११३
जिनागममाहात्म्यम् सद्धासंवेगमावन्ना भीया दुक्खाण पाणिणो । कुणंता तत्थ वुत्ताइं पावंति परमं पयं ॥ ४२ ॥
तम्हा एसो दुहत्ताणं ताणं सत्ताणमागमो । ४३ पू० । 'नजंति'त्ति ज्ञायन्ते अवबुध्यन्ते । 'जति यत् यस्मात् । तेणं'ति तेन=आगमेनेति सण्टङ्कः । 'जिण'त्ति जिनाः तीर्थकरा अतीता-ऽनागत-वर्तमानाः । तथा 'जिणाहिया भावा मुणिज्जंति'त्ति जिनाहिताः पारगतप्रतिपादिताः, भावाः जीवादिपदार्था औदयिकादयो वा, मुण्यन्ते अवगम्यन्ते । 'चराऽचरं जगं' ति चरा-ऽचरं त्रस-स्थावररूपम् , जगत् त्रैलोक्यम् , तेनैव ज्ञायत इति योगः । 'संसार-सिद्धि' त्ति संसार-सिद्धी भव-मोक्षौ । तत्र संसार:-चतुर्गतिरूपः, उक्तं च
संसरणं संसारो सुर-नर-तिरि-नरयगइचउक्कम्मि । सिद्धिश्च अष्टंप्रकारकर्ममलरहितजीवखरूपावस्थानम् । उक्तं च
मोक्खो उ कम्ममलवज्जियस्स जीवस्सऽवत्थाणं ॥ १७८ ॥ _ 'तह तग्गुणा-ऽगुण'त्ति तथा यथासम्भवं तद्गुणा-ऽगुणौ । संसारस्याऽगुणाः-दुःखफलत्वादयः । उक्तं च--
दुक्खफ(फ)ले दुहायाणे दुक्खरूवे दुहालये ।
अहह ! वण्णेजमाणे वि लोमुंद्धोसकरे भवे ॥ १७९ ॥ सिद्धेश्च गुणाः अनन्तानन्द-सौख्यादयः । उक्तं च
न वि अत्थि माणुसाणं तं सोक्खं नेय सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ।। १८० ॥ सुरगणसुहं समग्गं सव्वऽद्धापिंडियं अर्णतगुणं । न वि पावइ मुत्तिसुहं गंताहि वि वग्गवग्गूहि ॥ १८१ ॥ सिद्धस्स सुहो रासी सवऽद्धापिंडिओ जइ हवेजा ।
सोणंतवग्गभइओ सव्वागासे न माइजा ॥१८२॥(आव० नि० गा०९८०-९८२) 'तकारणाई च अणेगह'त्ति तत्कारणानि च संसार-सिद्ध्योर्निमित्तानि, मिथ्यात्वादीनि संसारस्य, ज्ञानादीनि च सिद्धेः, अनेकधा अनेकप्रकाराणि, अनेकप्रकारैर्वा सूक्ष्म-सूक्ष्मतरभेदभिन्नैः । ज्ञायन्ते इति क्रिया सर्वत्र योजनीया । 'तह'त्ति तथाशब्द उत्तरवृत्तसम्बन्धनार्थ इति वृत्तार्थः ॥ ४० ॥
____ 'धम्मा-ऽधम्मति धर्मश्चाऽधर्मश्च धर्मा-ऽधर्मम् । एवमप्रेतनपदेष्वपि समाहारो वाच्यः । तत्र धर्मा-ऽधर्मों लौकिक-लोकोत्तरभेदाद् द्विविधौ । लौकिकधर्मो ग्रामधर्मादिः । स च कथानकादवसेयः । तच्चेदम्
[२०. नागदत्तकौटुम्बिककथानकम् ] अत्थि इहेब जंबूदीवे' दीवे भारहे वासे लाडदेसे धन्नपूरयं नाम गाम । तत्थ कोडुंबिया न समुदायधम्मेण वर्टेति । ताण य मज्झे णागदत्तो णाम कोडुबिओ । तेण य ते सिक्खविया जहा “न जुज्जए तुम्हाणं विसंहई काउं, यत उक्तं नीतिशास्त्रे
____10 D पाविंति। 2A Bष्टकर्म। 3 A B दुहहफलदुहा। 4 रोमोद्धर्षकाराः। 50 D °क्ख न वि यस। 60 D द्विधा। 7 0 D °वे भार। 8A B धपणपुरय। 90 D गामो।
मू. शु० १५ Jain Education International For Private & Personal Use Only
www.jainelibrary.org