________________
सटीके मूलशुद्धिप्रकरणे तृतीयं स्थान कम्
संहतिः श्रेयसी पुंसां स्वपक्षे तु विशेषतः । तुषैरपि परित्यक्ता न प्ररोहन्ति तण्डुलाः || १८३ ॥
1
नय सिंहयाणं रायकुले वि गयाणं पओयणं सिज्झइ, कुंढेहि य भक्खिज्जइ, ता मा विपडिवत्तिं कुणह" न पवनं च तेहिं तव्वयणं । विसंज्ञेयं च णाऊण रायकुंढे - भट्टपुत्ताइएहिं उवद्दविउमाढत्तो सो गामो । तारिसं च दट्ठूण सो नागदत्तो निरुवदनिवासनिरूत्रणत्थं सगडियाए आरोहेऊण गओ " रंधेजयं नाम गामं । जाय तत्थ पत्तो ताव पेच्छइ नियपओयणेणेत्र केवि उक्कुरुडिओवर अत्थाइयामंडवे निविट्ठे सव्वे गामगोहे । तओ तेण 'अहो ! सोहणं जायं जमेगत्य मिलिया चेव सव्वे गामपुरिसा उवलद्ध'त्ति चिंतिऊण ताण पुरओ चेत्र उज्जुत्तेऊण मुक्क सगडी । काऊण य उचियपडिवत्ति उवविट्ठो तप्पुरओ, विण्णत्तं च जहा 'अहमेव्थ तुम्ह गामे वसिउं इच्छामि, जइ तुब्भे गुणे पयच्छह । तेहि वि गुणे दाऊण भणिओ 'सिग्धमागच्छाहि' । तओ उट्ठेऊण जाव सगडिं जोत्तेइ ताव न पेच्छइ सगडीए एगं चकं । भणिया य तेण गामवरा जहा 'अवडं मम सगडीओ केणावि एगं चक्कं, ता कहं गच्छामि ?' । तओ तेहिं एगवक्क्याए भणियं जहा 'एगचक्केण चेवाऽऽगया एसा' । तेण भणियं 'कहमेगचक्केण गैड्डी समागच्छइ ?, किंच मए आगच्छमाणेण सयमेत्र 'ओवंगेऊण जंतिया' । तेहिं भणियं 'दीसइ चेवेसा जंतिया, परं चक्कं विणा जंतिया, ओ अम्हेहिमेवं चेवाऽऽगच्छमाणा दिट्ठत्ति, ता मंतिओ तुमं, जइ अम्हाणं न पत्तियसि ता पुच्छ याणि तुहागमणमग्गतडट्ठियाणि डिंभरूवाणि' । पुच्छियाणि " तेण । तेहि वि तं चैव सिद्धं । तओ ' कह मेत्तिया मिच्छावाइणो भविस्संति ?, ता अहं चेव भंतिओ भविस्सामि'त्ति चितिऊण जोत्तिया सगडी । आरुहिऊण खेडिया बइल्ला । तओ तेहिं सद्देऊण भणिओ जहा 'भद्द ! बालो वि एवं वियाणइ न एगचकेण डी, किंतु तु विन्नत्तिवाउलस्स अम्ह मज्झाओ एगेण चक्कमवहरिऊण तह चेव जंतिया, दिट्ठे च सव्वमेयमम्हेहिं, परमम्हाणमेस गामधम्मो जं एगेण सुंदरमसुंदरं वा कयं तं सव्वेहिं सबालवुड्डेहिं तहेव पडिपूरेयव्वं, ता जइ एएण गामधम्मेण सपुत्त - दारो णिव्वहसि तो आगच्छाहि नऽन्नह' त्ति । तओ ते हरि सियचित्तेण पडिवण्णमागमणं । तेहिं भणियं 'जइ एवं तो भण किं ते साहेज्जं करेमो ?' । तेण भणियं 'सव्वमक्खूणं मम, किंतु अप्पेह चक्रं जेण गंतूणाऽऽगच्छामि' । अप्पियं" तेहिं चक्कं । गओ सो नियगेहूं । काऊण य सह पुत्त-कलतेहिं एगवक्यं आगंतूण वसिओ तत्थ गामि त्ति ।
[ नागदत्तकौटुम्बिककथानकं समाप्तम् २० ]
११४
*
ईदृग् लौकिको धर्मस्तद्विपरीतस्वधर्मः । लोकोत्तरस्तु धर्मो यतीनाश्रित्य श्रुत- चारित्ररूपः सर्वतः, श्रावस्त्वङ्गीकृत्य स एव देशतः अधर्मस्तूभयोरपि हिंसादिकः । ' गम्मा - गम्मं'ति गम्यागम्यम् । तत्र गम्यं लौकिकं स्वकलत्रादि, अगम्यं भगिन्यादि । लोकोत्तरं यतीनां गम्यमार्यक्षेत्रादि, अगम्यमनार्यविषयादि; श्राद्धानां तु गम्यं स्वभार्यादि, अगम्यं परकलत्रादि । 'गम्मइ' त्ति गम्यते = ज्ञायते, 'सर्वे गत्यर्था ज्ञानार्थाः' इति वचनात् । 'आर्गैमेणं'ति आगमेन - अर्हत्सिद्धान्तेन । 'कज्जा - Sकज्जं 'ति कार्या-Sकार्यम् । लौकिकं कार्यमविरुद्धवाणिज्यादि, अकार्यं कूटतुला - कूटमानादि । लोकोत्तरं साधूनां कार्यं सदनुष्ठानादि, अकार्यं समाचारीविलो
1
पादि; श्रावकाणां कार्यं चैत्यपूजादि, अकार्यं
लोकविरुद्धा सेवनादि
।
'पेजा - Sपेज्जं 'ति पेया- पेयम् । लौकिकं
1CD हई च ।
3D 'वनिय निवा° ।
7 CD 'क्का गड्डी | का°
।
5 C D °णइ उक्कु° । 100D ण य ते 11 CD बुड्ढाउलेहिं । 12 CD °यं च ते । चारित्र्यरूपः । 15 CD कांश्चाङ्गी । 16 A B
।
गमेण त्ति ।
Jain Education International
20 D कुंढपुता । 6 C D उज्जोत्तिऊण ।
For Private & Personal Use Only
4 B गंधेज्जयं ना ; 8AB गंडी । 13 A B °लत्तेण
O D रंधइज्जं ना । 9 A B उवंगेऊण । य ए° । 14OD
www.jainelibrary.org