SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्थानकोपसंहारः 'देज'त्ति दद्यात् प्रयच्छेत् । 'दवं'ति द्रव्यं वित्तम् । 'मंडल-गोउलाइंति मंडलानि जनपदान् , गोकुलानि गोव्रजान् तान्यपि दद्यादिति सम्बन्धः । 'जिण्णाइंति जीर्णानि जर्जरीभूतानि । 'सिण्णाई'ति खिन्नानि भूखेदादिनाऽधिकं दुर्बलीभूतानि । 'समारएज'त्ति समारचयेत् सन्धयेदित्यर्थः । 'नट्ठाईति नष्टानि= भूतलसमीभूतानि । 'भट्ठाईति भ्रष्टानि तत्प्रदेशस्याऽप्यलक्ष्यतया नाशमुपगतानि । 'समुद्धरिज'त्ति समुद्धरेत्= पुनर्नवीकुर्यात् । यतः 'मोक्खंग'ति मोक्षाङ्ग निर्वाणाङ्गम् । 'एय'ति एतत्-पूर्वाक्तम् । 'महाफैलं'ति बृहत्फलमित्यर्थः । इतिः प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ ३८ ॥ श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे द्वितीय स्थानकं विवरणतः समाप्तम् ॥ Sand 10 D °फलं बृह। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy