________________
૪
सीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम्
माणसिक्खेयाओ मणुयाणं होइ जा महापीडा । अजंता वि फुडं लक्खे तणुतणुत्ताओ ॥ ११० ॥ संयोगः–अनिष्टजनमीलकः, सोऽपि दुःखाय यतः -
जोsणि माणुसेणं संजोगो मामि ! जायए कह वि । सो गरुयदुक्खदंदोलिदायगो होइ अबुहाण ॥ १११ ॥
वियोगः=अभीष्टबान्धवादिवस्तुविप्रयोगः, आक्रन्दादिमहाखेदकारणं चाऽसौ । यतोऽवाचि -
तथा
रुदितं यच्च संसारे बन्धूनां विप्रयोगतः ।
तेषां नेत्राश्रुविन्दूनां समुद्रोऽपि न भाजनम् ॥ ११२ ॥
शोकः=जनकादिमरणजनितश्चित्तखेदः, समस्तापदामास्पदं चासौ, यत उक्तम् - शोको हि नाम पर्यायः पिशाच्याः, रूपान्तरमाचक्षते पातकस्य, तारुण्यं तमसः, विशेषो विषस्य, अनन्तकः प्रेतनगरनायकोऽयम्, अनिर्वृत्तिधर्मा दहनोऽयम्, अक्षयो राजयक्ष्माऽयम्, अलक्ष्मीनिवासो जनार्दनोऽयम्, अपुण्यप्रवृत्तः क्षपणकोऽयम्, अप्रतिबोधो निद्राप्रकारोऽयम्, अनलसधर्मा सन्निपातोऽयम्, अशिवानुरोधो वँरो विनायकोऽयम्, अबुधसेवितो ग्रहवर्गोऽयम्, अयोगसमुत्थो ज्योतिः प्रकारोऽयम्, स्नेहाद् वायुप्रकोपः, मानसाद् अग्निसम्भवः, आर्द्रभावाद् रजःक्षोभः, रसाद् अतिशोषः, रागात् कालपरिणाम इति । किञ्च
sri वत्थूणं पियजणमाईण विप्पओगम्मि ।
जाइ गरुयं दुक्खं गं मोत्तूण गयरागं ॥ ११३ ॥
'णिहीण'ति भावप्रधानत्वाद् निहीनत्वम् = अकिञ्चित्करत्वम् तदप्यशर्मकारि । यतः - fiers अणवरयं पुरिसो णियणिद्धबंधवेहिं पि ।
ओवि हु हु जो, समत्थओ कञ्जकरणम्मि ॥ ११५ ॥
1 A B °वियोगः । 6 CD त्वं च सत्त्व' ।
संतावचित्तखेयं णाणाविहआवईओं मरणं च ।
धम्म-त्थ- कामहाणि लहइ णरो सोगसंतत्तो ॥ ११४ ॥
दीनत्वं सत्त्वविकलता, मानसिक-शारीरिकासुखनिमित्तं च तत् । यतः -
जनक! सहोदर ! मामक ! पितृव्य ! सुत ! भागिनेय ! मम कार्यम् । एतत् कुरु देहीदं ललिं दीनः करोतीत्थम् ॥ ११६ ॥
Jain Education International
सन्तापश्च संयोगश्च वियोगश्च शोकश्च निहीनत्वं च दीनत्वं च संताप-संयोग-वियोग-शोक-निहीनदीनत्वानि, तान्यादिर्येषां व्याधि - पारवश्या - ऽङ्गच्छेदादीनां तानि तथा तेषाम् । 'तिक्खाण दुक्खाण'त्ति तीक्ष्णानां =असह्यानां दुःखानाम्=अशर्मणाम् । ' भवुब्भवाणं' ति संसारोत्थानाम् । न = नैव । ' भायणं 'ति भाजनं स्थानम् । 'होइ' त्ति भवति जायते । ' भवंतरे वि'त्ति भवान्तरेऽपि = जन्मान्तरेऽपि, आस्तामिह जन्मनीत्यपि शब्दार्थः । इति वृत्तद्वयार्थः ॥ २२-२३॥
I
20D एकं ।
3 CD पिशाचस्य । 4 A B वरोधिना । 5 C D रूवजु° ।
For Private & Personal Use Only
www.jainelibrary.org