SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सम्प्रतिनृपाख्यानकम् १०१ काऊण रोहियं पाडलिउत्तं, तओ नंदेण समरं काऊण सचंदगुत्तो विणासिओ, ता मुरुक्खो सो जो एयं पण याणइ जहा 'पढमं पासाणि धिप्पंति, तओ पासेहिं गहिएहिं नगरं गहियमेव भवइ,' ता पुत्त ! एसो वि मम डिंभो तस्समाणो चेत्र जो रब्बाए पासाणि अघेत्तूण मज्झे हत्थं छुहइ" । तओ 'बालादपि हितं वाक्यं ०' इति नीइवक्कं सुमरंतेण अमयमिव गहियं तव्वयणं । 1 गओ हिमवंतकूडं नाम पव्त्रयं । तत्थ य पव्वयएण सबरराइणा सह कया पीई । भणिओ य सो जहा 'गेहामो पाडलिपुत्तं, अद्धमद्वेणं च विभइस्सामो रज्जं । तेण वि तहेव पडिवण्णं । तओ महासामग्गीए मंडलंतराणि ओयविता पत्ता एगत्थ णयरे । रोहियं च । सव्वपयत्तेण य लग्गाण त्रि न पडइ । तओ चाणको परिव्वायगावेसेण णगरवत्थुणिरिक्खणत्थं पविट्ठो अभितरे । दिट्ठाओ य सुहलग्गपइट्टियाओ इंदकुमारियाओ । ताणं च पहावेणं ण पडइ तं नगरं । लोगो य आयत्तो पुच्छइ । चाणक्केण मायापवंचणिउणेण जंपियं, अवि यभो भो ! एरिसलग्गे इंदस्स कुमारियाओं एयाओ । इह ठाणे ठवियाओ न फिट्टई रोहओ जेण ॥ ४२ लक्खणबलेण एयं मे णायं पञ्चओ य इह एसो । अवर्णिताण य तुब्भं ओसरिही रोहओ किंचि ॥ ४३ अवर्णेति जाव ते विहु ओसारइ ताव रोहयं किंचि । तो दिट्ठपच्चएणं जणेण मूलाणि वि खयाणि ॥ ४४ एवं च भंजेऊण नगरं गया पाडलिउत्तं । निस्संचारं च रोहिउं ठिया । करेइ य दिणे दिणे महासंगामं नंदो । एवं च वच्चंतेसु दिणेसुं जाव उवक्खीणो नंदराया ताव मग्गियं धम्मदुवारं । दिन्नं च ' तेहिं जहा 'एग रहेण जं सक्कसि तं 'णीणाहि' । तओ नंदराया, 'धिद्धित्ति रायलच्छी अदीहपेही मुदुत्तरमणीया । परिचइऊणाssवत्ता एगपए दुज्जण सहावा ॥ ४५ खणमेत्तं रमणीया होऊण विणा वि कारणं सहसा । खलमहिल व्व विलुट्टा झड त्ति एसा अहह ! कट्ठे ॥४६ 'इय चिततो दो भज्जाओ एंगं च कन्नगारयणं पहाणरयणाणि य रहम्मि समारोवेऊण निग्गओ । निगच्छंतस्स य सा कण्णया चंदउत्तं पलोयंती नंदेण भणिया 'आ पावे ! मम सव्वं पि रज्जं एएण गहियं तुमं पि एयं चेव पलोयसि ता गच्छसु' त्ति रहाओ उत्तारेऊण मुक्का | चंदगुत्तरहम्मिं समारुहंतीए भग्गा नव अरया । ' अवसउणो' त्ति मण्णमाणेण निवारिया चंदउत्तेण । चाणक्केण भणियं “ मा णिवारेहि, 'णवपुरिसजुगाणि तुह रज्जं होहि' त्ति महासउणो एस" । तओ समारूढा एसा कण्णगा । पविट्ठा य ते नगरं । विभत्तं दोहिं विभागेहिं सव्वं । एगी य कण्णगा, दोन्ह वि अणुरागो तीए उवरिं । तओ चाणक्केण 'सत्तुकण्णया मा सोहणा न भवेस्सइ'त्ति चिंतिऊण भणिओ चंदगुत्तो 'जेट्टभाया तुज्झ एसो, ता एयस्स चेव एसा हवइ'त्ति भऊण णिवारिओ चंदगुत्तो । पव्वयगपरिणावणत्थं च समाढत्ता सव्यसामग्गी । अवि य उन्भविया वरवेई संठवियं जलणकुंडमइरम्मं । मंगलतूरं विसरं पत्रज्जियं भरियनहविवरं ॥ ४७ पज्जालियो य जो महु- घयसित्तो य विसमजालाहिं । लायंजली उ खित्ता जोइसिएणं खणंद्रे (?) णं ॥ ४८ अंधारियं च गगणं तमालदलसामलेण धूमेणं । सुविसुद्धे वि हु लग्गे गणिए, दिव्वण्णभंतीए ॥ ४९ मुत्ती संकंतो भूमिसुओ तक्खणम्मि नीयत्थो । एत्थंतरम्मि गहिओ कण्णाइ करो णरिंदेण ॥ ५० जा परियंचइ जलणं राया ता बालियाकरग्गाओ । विसभाविय त्ति काउं घोरविसं रायणो झति ॥ ५१ संचरियं तत्तो सो विसवेगऽब्भाहओ भणइ एवं । 'इ भाय ! भायत्रच्छल ! मरिज्जए चंदगुत्त' त्ति ॥ ५२ तो विसवेगं णाउं ‘रुंभामि विसं'ति चंदगुत्तनियो । जावाणवेइ पुरिसे भिउडिं ता कुणइ चाणक्को ॥ ५३ मरंतो नई वयणमिणं कलुसिओ सचित्तेण । 'अर्धराज्यहरं " मित्रं यो न हन्यात् स हन्यते ' ॥ ५४ 7 C D इइ चिं । 8 C D एवं (गं कण्ण । 12 A B सयं । एगा। 1 A B वाच्यं । 2 C D महया साम° | 3 C D °ओ । ताणं | 4 G D फिट्टए । 5 A B ते जहा । 60D नीणेहि । च कण्णयं पहा | 9 CD °ण निग्गच्छं । 10 °म्मि य समा° । 11 C D ° ढा 13 CD'गा कण्ण । 14 C D अइ भाइ ! भाइव | 15 A B °रं भृत्यं यो । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy