Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Xie Xie Rui Rui Duan Rui Duan :Peng Lian Meng Ji Ge ahama Qin 11 ATESTHETI Dan Dan Dai Yu Zhi Zhang Zhang Zhang For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धीखरतरगच्छीयमुनिरत्नैः श्रीमाद्भिः क्षमाकल्याणोपाध्यायः विरचितम् तच्च श्रीखरतरगच्छमण्डन श्रीमत्रैलोक्यसागराज्ञानुसारिणभिः साध्वीवर लक्ष्मी दीक्षितासिंहश्रीशिष्याभिरुपदिष्टाभः लादुबाई अचरजबाई मक्खूबाई इत्यवाभिः सुभाविकाभिः 63 काव्हेल मोहमयी नं. 2 इत्यत्र सु-वर्ग प्रिंटिंग मुद्रामंदिरे व्ही. पी. गोठोस्कर इत्यनन मुद्रापयित्वा प्राकाश्यं नीतम् । वीर संवत् 244. विक्रम संवत् 1870 अमूल्य मितीलं For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना D - ॥ अहम् ॥ विदितमेवात्र खलु श्रुतपारदृश्वनां भव्यजमन्नां, यदुत त्रिभुवनतिलकायमानम गवदई. द्वचनाशयं विविद्भिर्विद्भिः पूर्वाचार्यैः साम्प्रतिकानां भव्यानां सुखहेतवे नानाविधानि निर्मितानि प्रकरणरत्नानि, सुबहनि च तानि तानि व्याख्यानकानि । तेष्वेवान्यतमं द्वादश |पर्वी व्याख्यानं व्याख्याननिवन्धरत्न प्राणायि श्रीमद्भिःप्रवरतरखरतरगच्छगगनाङ्गणाम्बर म. णीयमानैः समुपार्जितभूपसभासंमानरमानैः shriikssmaaklyaannkaabhidhaanruupaadhyaayaiH| एते कदा.कतम महीमंण्डलं मण्डयामासुरिति खलु परिपृच्छायां प्रवर्तमानायामेतदत्रोत्तरामः-यतैते विचारविदो महानुभावा एकोत्तरोष्टादशशततमे ( 1801) हायने vaikrame For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मरुस्थलीयं केशरदेशर नामानं ग्राम मालुनामानमन्वयं च सहैवात्मना daapyaashckruH। द्वादशोत्तराष्टादशशततमे ( 1812 ) वैक्रमे वत्सरे चाल्पीय सा कालेनैव समुपजातवराग्यातिरेकास्ते दीक्षामग्रहीषुरनधर्माभिवानेभ्यो मुनिवरेभ्यः । अध्ययनं त्वेभिर्व्यधीयत विविवशास्त्रपारंगतेभ्यः श्रीराजसोमोपाध्यायभ्यः । पठनविषयेऽमीषां कीदृग मातवैभवसमभवदिति तु पुरो दर्शमानेन श्रीपुग्यचरितकाव्ये वर्णितेन पद्यत्रयेण ज्ञास्यते विज्ञवरैः तथाहि-- "छात्रेषु सर्वेषु पठत्तु जातुचिदू वाराणसेयो विबुधः समाययौ । शिष्याः समे मक्षु पराङ्मुखी कृतास्तेनैककेनोत्तमशास्त्रचर्चया ॥ छात्रेषु सर्वेष्ववलोकयत्तु ख-मन्येषु पश्यत्सु च पाठकाननम् । पृथ्वीतलं चाकलयत्तु केषुचिद् द्रष्टुं तथेच्छत्तु परेषु पुस्तकम् ॥ तस्मिन् क्षणे सिंह इवोन्मुखः क्षमाकल्याणकः sa~skRtagarjitaMddhat / उच्चण्ड शुण्डारामिवा शुपण्डितं सम्यग्विजिग्ये ऽस्ख्लितोरुयुक्तिभिः॥3।||| एतेन मुनिप्रकाण्डेन स्वनेश्वरी देव्यपि साधितासीत् । तेनाऽनाधिगम्यमपि यं कमा For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीनां श्रीमतीनां श्रीलक्ष्मी श्री साध्वीनामनुमत्या स्वगुरु श्रीसिंह श्रीमहासाध्वी स्मारकत्वेनाङ्करि । तभावमाससाद । ततश्च पूर्वोक्तानां परमगुरूणां चरणपङ्कजचञ्चरीकायमाणया प्रतापश्रिया, मानश्रिया । देवश्रिया, विमलश्रिया, प्रेमश्रिया, ज्ञानश्रिया च अन्याभिश्च ताभिस्ताभिस्तदीयशिष्याभिः । समुपदिष्टा अचरजवाई, लादूबाई, मक्खूबाई, इत्यादिकाः परमश्राविका एतन्मुद्रणोपयुक्तं द्रव्यं स्वस्वकोशात्संचित्य ददुरिति समुदितोदारभावास्ताः कथनावसरज्ञैः प्रशस्याः । किञ्च शैलान्तनिवासी जैनक्षत्रियगौडवंशावतंसः प्रथितकीर्तिराशिः शेरसिंह महोदयोऽपि अत्र विषये प्रशंसास्पदनामर्हति यतोऽस्य मुद्रापणविधौ परोपकारपरायणचत स्केनानेन सुधियाऽतिमहता प्रयत्नेन स्वकार्यजातं विहाय सहर्ष सहायता प्रदत्ता । एतच्च मुम्बा पुरवास्तव्धन पण्डितवरराजमित्र गुरुदत्तशर्मणा शोभनरीत्यैव संशोधि तम् पाश्चात्य शुद्धिपत्रविधाने साहाय्यमापादयताऽनुक्रमणिकादि च विरचयता योधपुरा निवा। सिना तत्रत्यराजकीय पाठशाला प्रधानाध्यापकेन दाधीच दधिमथ कासल्योपाख्यधीर धुरीण For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषय प्रदिर्भावयांचकारीस्मै सां । अनेकान् किल भूमिप्रदेशान् स्वगमनेन पुनीतेनानेन ॥ तपोधनेन जयशल्यमेरुपत्तनमपि अध्यवासि तत्रैव च भैरवमूर्तिगतं यन्त्रं समुद्दधार व्याख्याच ॥D) तद्यन्त्रप्रभावेणैवासौ विजयमनयत्तत्रत्यं तदातनं महीपालमित्यपि कर्णाकर्णिकयाऽऽकर्ण्यते । तदारभ्यैव महात्मा महामहीन्द्रसंमान्यतायाः परां कोटिमाससाद । सद्धर्मपक्षपातिना विचारवतानेन पुस्तकोडार-धर्मशालाविधापनादीनि नानाविधानि धर्मकर्माणि संपादयांचा क्रिरे इत्यपि न खल्वज्ञातं जनानाम् । अन्येऽनेके निबन्धान्यभन्त्सत विपश्चिदपश्चिमेनानेन स्वकीयया सरलया विशदप्रतिभया । एवमनेन विज्ञानराशिना मुनिमहोदयेन द्वादशपर्वी व्याख्यानं च निरमायि । तन्नामानि त्वेतानि1चातुर्मासिकव्याख्यानम् 2 अष्टाहिकाव्याख्यानं 3 दीपमालाव्याख्यानम्,4 ज्ञानपञ्चमी व्याख्यानम्, 5 कार्तिकपौर्णिमाव्याख्यानम्मानेकादशीव्याख्यानम् 7 पौषदशमीव्याख्यानम् 8 मेस्त्रयोदशीव्याख्यानम् 9 होलिकाव्याख्यानम् 10 चैत्रपूर्णिमाव्याख्यानम् 11 अक्षययतृती - For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याव्याख्यानम् 12बादशं पुनः रोहिणीव्याख्यानम् । तच भाषामयं विद्यते, तथा लौकिकप्रथया द्वादशत्वेन गण्यमानमस्तीत्यत एव द्वादशपर्वी व्याख्यानभित्याख्यायते जनैः, माभूदेषा चिर प्रचरिता लोकोक्तिऌप्त्पतोऽस्माभिरपिदादशपर्वीव्याख्यानमिति नामैव विन्यस्तम् । एकादशपति नवत्वेनोच्यमाने च सत्वरं नोपलक्ष्यते तदीयं तदेत्पुस्तकमिति । | एतद्ग्रंथविरचनसमयस्तु अवसानगतेन ग्रंथकारस्यैव "संवयोमरसाष्टरात्रिक" i-| त्यादि पद्येन 1860 विक्रम संवत्सरात्मक इति स्पष्टं ज्ञ्याय्ते। | एवं शुभकर्मभिरक्षीणं स्वकीयं यशः शरीरं समुपाआसौ यशोधनो महात्मा त्रिसप्त. त्युत्तराष्टादशशततमे 1873 वैक्रमे वर्षेऽनित्यमिदमात्मीयवपुर्विहाय त्रिदिवमलञ्चकार । / अतीव महिमशालि प्रचुरं चैतच्चरितमत्र विस्तरभियाऽप्रसक्ततया च विशेषेण न प्रदर्शितमिति विज्ञेयं विज्ञ्यैः। एतन्निबन्धप्रकाशनप्रयत्नस्तु श्रीखरतर गच्छाधिपति श्रीजैनाचार्य श्री 108 श्री॥ भूषित सुखसागर मुनिवर पधर श्रीमत्रैलोक्यसागर महाराजानामाज्ञया, : / तथा महास-IKI श्रीखरतर गच्छाधिपति श्रीजैनाचार्य श्री 108 श्री For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sekkkkk For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पण्डित माधवात्मज-विद्याभूषण पण्डित भगवतीलाल शर्मणात्र निबन्धे समुत्साहो दार्शतः इतःपरं यत्किमपि कथमपि कस्मिन्नपि विषये काचन त्रुटिर्भवेत्तां संशोधयिष्यन्ति |परमकृपालवः साधव इति सप्रश्रयं तान्प्रात प्रार्थयतेआश्विन शुक्ल tryodshii। सत्कृषी संवत् 19.. वैक्रमे एतत्संदर्भ निर्माता paM0 भगवतीलाल शर्मा विद्याभूषणः एतत्पुस्तक प्राप्ति स्थानम् (पत्ता) श्री संघसमस्तसमुदाय, सेठ फूलचंदजीकी धर्मशाला फलोदी (mAravAr3a) - For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीः ॥ स्मारं स्मारं स्फुरद्ज्ञानं धाम जैन जगन्मतम् । कारं कारं क्रमाम्भौजे गौरवे प्रणतिं पुनः ॥ 1 ॥ निवडां प्राक्तनप्राज्ञैर्वीक्ष्य व्याख्यान पद्धतिम् । लिख्यते लेशतो व्याख्या चतुर्मासिकपर्वणः ॥ 2 ॥ युग्मं ॥ इहापाढ] ( 1 ) कार्तिक ( 2 ) फाल्गुन (3) चतुर्मासकानामन्यतमे चतुर्मासिकपर्वणि समागते सति अन्योन्यसापेक्षव्यवहार निश्चयाभ्यां युक्तं श्रीजिनशासनं विज्ञाय For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1 // / एकान्तवादनिराकरणेन आवश्यक ग्रंथोक्त समाहिताक्षर शुद्धटंकलप्यं लक्षणचतुर्थभङ्ग। तुल्यं द्रव्यभावलिंगसंयुक्तमिच्छद्भिः स्याद्वादरुचिभिर्धर्मार्थप्राणिभिः सम्यक् धर्मकृत्यं कर्तव्यं । अत्र हि चत्वारो भंगाः प्रोक्ताः सनि । तथा हि । अशुद्धरूप्यमशुद्धमुद्रं (1) शुद्धसूयं शुद्धमुद्रं ( 2 ) शुद्धरूप्यमशुद्धमुद्रं ( 3 ) शुद्धमुद्रमशुद्धरूप्यं ( 4 ) / तत्र । प्रथम भंगे चरकपब्रिआजकादयः (1) द्वितीये पावस्थादयः (2) तृतीये प्रत्येकबोद्धाः(3) अन्तर्मुहूर्तकालमगृहीतद्रव्या श्चतुर्थे साधवी द्रव्यतो भावतश्च शुद्धिभाजः ( 4 ) | एतेषुवतुर्थभंग एव शुद्धत्वादुपादेय इति । अथ श्रादानां प्रथमतः सामान्येन किञ्चि-॥ नित्य कर्म उच्यते । एतद्दुरतानन्तभवभ्रमणभीरुभिजैनमार्गानुसारिभिः श्रद्धालुभिः सर्वदा बहुसावधव्यापाराः वर्जनीयाः । विशेषतः फाल्गुनादिमासेषु तिलादि धान्यं न रक्षणीयम् । वत्र सजीवोत्पत्तिविनाशसम्भवात् । तथा संधानमाम्रफलादीनां यदि संसक्तं भवेत्तदा- ॥ ॥ 1 ॥ For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्याज्यं । जन्तुभिर्मिश्रं फलं मधुकविल्यादेः पुष्पमरणिशिग्रुमधुकादेस्त्याज्यं । वर्षाकाले । तंदुलीयादि पत्रशाकं न भक्षणीयम् । बहुसूक्ष्माः सजीवमिश्रितत्वादिति योगशास्त्रे हेमाचार्याः । गुर्जरादौ महाजन प्रसिद्धंतु फाल्गुन पूर्णिमात आरभ्य कार्तिकपूर्णिमां यावत् । प्रायेण पत्रशाकं न भक्ष्यमिति । तथा । अतिपक्कं श्लथीभूतं चलितरसं चिर्भटिकादिफलं । जीवाश्रयत्वादर्जनीयं । पुनः सछिद्रमपरिपक्कं फलमपि जीवसद्भावात्त्याज्यमिति । एवमन्ध- | दपि । अज्ञातफलादि यदभक्ष्यवस्तु तत्परिवर्थम् । उक्तञ्च । यतः । काव्यं (श्लोकः ) ॥ अज्ञातकं फलमशोधितपत्रशाकं पूंगीफलानि सकटानि चहट्टचू में । मालिन्यसपिरपरीक्षितमानुपाणामेते भवन्ति नितरां किल दोषदानि ॥ पुनर्यवद्रव्यं ग्रीष्मकाले शीघ्रविनाशि भवति तत्सोपयोगेन सतां निरवद्यमेव सेव्य- | | मिति । अथ विशेषतो अस्मिन्पर्वणि कृत्यं द्य्ते। सामायिक (1) Avazyaka (2) For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . ॥ 2 ॥ पौषधानि (3) देवार्चनं ( 4 ) स्नानं ( 5 ) विलेपनादि (6) ब्रह्मक्रिया (7) दानं (8) तपोमुखानि (9) भव्याश्चतुर्मासिकमण्डनानि ॥ व्याख्या भो भव्याः । / एतानि सामायिकादिधर्मकृत्यानि चतुर्मासमण्डनानि । अलङ्कारभूतानि विद्यन्ते भवतां हि सेव्यानीति ज्ञेयम् । यद्यपि चतुर्मासकत्रयमस्ति, तथापि यदुद्दिश्य व्याख्यानं विधीयते तन्नाम ग्राह्य न कोपि दोषः । अत्रहि कश्चित्पुमान सामायिकं करोति कश्चित्प्रतिक्रमणं कश्चित्योपमित्यादि योज्यम् । यथाशक्ति एतानि कर्तव्यानि भवन्ति । न कश्चिद्विरोध इति इह प्रथमं तिथयो विलोक्याः । ते च त्रिधा तथा हि "चाउइसठमुद्दिठ पुण्ण मासिणीति" सिद्धान्ते उक्तत्वात् । मासमध्ये द्वे चतुर्दश्यौ रे अष्टम्यो अमावास्या पूर्णिमा च एताः षट् चारित्रतिथयः । आसु चारित्रमाराध्यम् । शीलांगा चार्यादि gItArtheKA राहतन्वात् । उद्दिष्टशद्वेन जिनकल्याणकतिथयः । पर्युपणादि तिथिआपिच ग्राह्या। द्वितीया ॥ 2 ॥ For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - पञ्चम्येका दृश्यो ज्ञान तिथ्य्ः|एस्सु ज्ञान माराध्यम् । अन्येदर्शने तिथयः तेसु दर्शनमाराध्यम् । एतावता सम्यग् दृष्टिभिर्मिथ्यात्वपरिहारेण देवपूजनं, गुरुसेवन, जैनागमश्रवणं, धर्मक्रियानुमोदनं, तीर्थयात्राकरणं, जिनकल्याणकभूमिस्पर्शनादिभिस्सततं सम्पत्कं निर्मलं कार्यमिति । | उक्तं च । " जम्मं दिरकानाणं तिच्छय राणं महानुभावाणं । जच्छय किरनिव्वाणं आगाढं । दंसणं होइ 1 "-इति प्रसंगत उक्तं । प्रथमं सामायिकस्वरूपमुच्यते । समस्य रागद्वेषरहितस्य सतो जीवस्य अयोज्ञादीनां लाभः प्रशमसुखरूपः समाय तदेव सामायिकं मनोवाकायचेष्टापरिहारेण मुहूर्तं यावत् सर्ववस्तुषु समपरिणाम इत्यर्थः । उक्तं च "निन्दा पसंसासु समोसमोपमाणावमाणकारीसु । समसयण परियणमाणो सामाइय संग उज्जीवो ॥1॥जो समोर । सब भूएसु तसेसु थावरेसु या तस्स सामाइयं होइ इमं केवलि भासियं ॥2॥"सामायिक्स्थितो हि श्रावको गृहस्थोपि यतितुल्यो भवति तदुक्तं " सामाइयम्मिय करा समणो iva For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / 3 // || साव उहव इजम्मा । एएण कारणेणं वहुसो सामाइयं कुझ्झा. ॥ 1 ॥ " अतएव सामायिकस्थस्य देवस्नानपूजनादावप्यधिकारो नास्ति । सामायिक रूपे भाव स्तवे प्राप्ते सति द्रव्यस्तत्कारणा नौचित्यात् सामायिकस्य दुर्लभता य्था। "सामाइय ॥ सामागं देवा चिन्तन्ति हि यय माझ्झमि । जै हुइ मुहुत्तमेगं ता अह्म देवत्तणं सुलहं" 1 ॥ | इति । इह सामायिककर्ता श्रद्धालुविविधः ऋद्धिमान अनर्दिश्च, तत्र यः ऋद्धिमान अनर्द्धिश्च । | तत्र यः ऋद्धिरहितः सः साधुसमीपे जिनगृहे पोषधशालायां स्वगृहे वा निर्विघ्ने स्थाने ॥ | सामायिकं कुरुते । यस्तु राजादिमहर्थिकस्तस्य सामायिकविधानं महताडम्वरेणो । पाश्रयमागत्य यत ईदृशापि सामायिक कुर्वन्ति इति लोके जिनशासनस्य महाप्रभावना । संजायते इति । अथ सामायिक्स्यास्स्त्तौनामानुच्य्ते|"सामाइय्ण् (1) सम इयं (2) सम्म वा ॥ ) | उ (3) समास ( 4 ) संखेवो ॥ (5) अणवझं ( 6 ) च परिणा (7) पञ्चरकाणे ॥ 3 ॥ For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 ) yate adya // 1 // " व्याख्या सामायिकं समभावः 1 समायिकं सम्यग् दयापूर्वकं सर्वजीवेषु प्रवर्तनं 2 सम्दग्वादो रागद्वेषभयादिपरिहारेण यथावस्थितकथनं 3 समासः । स्तोकाक्षरैः कर्मनासकस्तत्वावबोधः 4 संक्षेपस्तोकाक्षरा महार्थाद्वादशाङ्गी 5 अनवद्यं निष्पापाचरणं 6 परिणा पापत्या गात्समन्ताद्वस्तुज्ञानं 7 प्रत्याख्यानं परिहरिणीदवस्तु। त्यागः 8 इत्यष्टौ नामानि । अथैषां क्रमेणाष्टौ दृष्टान्ता दर्श्यन्ते । तत्रादौ दमदन्तदृष्टान्तो । यथा ॥ हस्तिशीर्षनगरे दमदन्तो ( नाम ) राजा (आसीत् ) तस्य च एकदा हस्तिनापुरस्वामिभिः पांडवैः कौरवैश्च सह सीमानिमित्तो महान विवादः संजातः । तदनन्तरं कियद्भि। दिनैर्दमदन्ते जरासंधनृपसेवार्थं गते सति पाण्डवैस्तद्देशो भगः । तदा तां वार्तां श्रुला क्रुद्धो दमदन्तः सद्यो बहुसैन्यमादाय हस्तिनापुरोपरि समायातस्तत्र चोभयेषां परस्परं महद्युद्धं संजातं । परं दैववशात्पाण्डवाः कौरवाच भग्नाः । दमदन्तस्तु विजयं प्राप्य स्वस्थानं गतः । 1 For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चातु । तत एकदा स नृपः संध्यायां पञ्चवर्णजलदस्वरूपं दृष्ट्वा संप्राप्तवैराग्यः संसारमपिताहशमेवासारं विभावयन् प्रत्येक बुद्धितया प्रव्रजितः । ततः प्रतिग्रामं विहरन् हस्तिनापुरे । व्या प्रातोल्या बहिर्देश कायोत्सर्गेण तस्थौ । तदा राजवाटिकां गच्छद्भिः पाण्डवैर्मार्गे तं मुनि । विलोक्य लोकमुखाइमदन्तं राजर्षि तं विज्ञाय सद्यो अश्वेभ्य उत्तीर्य विधिनाभिवन्द्य तस्य द्विविधमपि बलं प्रशस्य चलिताः । तदनन्तरं तेनैव मार्गेण गच्छन्तो दुर्योधनप्रमुखा ॥ कौरखा अपि तथैव तं दमदन्तं विज्ञाय बहुभिर्दुर्वाक्यस्तं तिरस्कृत्य बीजपूरकफलमेकं ॥ तदुपरि प्रक्षिप्य गताः ततो यथा राजा तथा प्रजेतिन्यायात् तदनु गच्छद्भिः सर्वे रपि सेवकः काष्ठपाषाणादिनिक्षेपान्मुनेः समन्तादुच्चैस्तरं चत्वरमिव कृतः । अथारामतः । प्रत्यागच्छन्तो पाण्डवास्तस्यैव मुनेः स्थाने तन्महच्चत्वरं दृष्ट्वा लोकेभ्यः प्रश्नपूर्वकं तत्सर्वं । PA कोखकृतं दुश्चेष्टितं ज्ञात्वा सद्यस्तत्रागत्य पाषाणादिदूरीकरणपूर्वकं तं दमदन्तं प्रणम्य For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वस्थानं गताः । तदा पांडवैरित्थं सम्मानितो कौरवैरपमानितश्च स मुनीन्द्र उभयत्र सम । भावमकरोन्मनागपि रागद्वेषादिकं न कृतवानिति समभावे दमदन्तवृत्तान्तः ॥ 1 ॥ अथ दयापूर्वक प्रवृत्तौ मेतार्यदृष्टान्तो यथा । मेतार्य (नामा कश्चित् ) मुनिः प्राग्भवाचरितदुरित। वशात् राजगृहनगर्यौ चाण्डालकुले समुत्पन्नः । चाण्डाल्या च जन्मसमय एव मृतवत्सायै । धनद श्रेष्ठपल्यै प्रच्छन्नमर्पणात्तद्गृह एव वृद्धिं प्राप्तः क्रमेण यौवने प्राप्ते प्राग्भवमित्रदेव । साहाय्यादष्टौ श्रेष्ठिकन्याः पुनश्चैकां श्रेणिकनृपपुत्रीञ्च परिणीतवान् । ततो द्वादशवर्षान्ते । देववचनात् श्री वीरप्रभुसमीपे प्रवृज्यामादाय बहुदेशेषु विहरन्नेकदा ( तस्यामेव ) राजगृहनगर्यौ स्वर्णकार गृहे भिक्षार्थं प्रविष्टः । तदा स्वर्णकारे भिक्षानयनार्थं स्वगृहे प्रविष्टे |सति श्रोणिकनृपस्य देवपूजानिमित्तं तत्कृता अष्टोत्तरशतप्रमिताः स्वर्णयवाः क्रौञ्च पक्षिणा । भक्षिताः स च क्रौञ्चः उड्डीय भित्तेरुपरि स्थितः । तावत् स्वर्णकारोप ( गृहाभ्यन्तरत ) For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 शुद्धाहारमानीय बहिः समायातस्तत्र तान् स्वर्णयवानपश्यन् तमेव साधु तच्चौरं मन्यमानो । जगाद । भो साधो ! इहस्था यवाः केन गृहीताः (इत्याकर्ण्य) साधुना चिन्तितं यदि । पक्षिणा भक्षिता इति वक्ष्ये तर्हि मद्वचनादेवायं एनं क्रौञ्चं हनिष्यति एवं विचिन्त्य मौनमेवाश्रित्य स्थितः । तदातिरुष्टेन स्वर्णकारेण साधोः कण्ठे पाशो धृतस्तेन तस्य चक्षुषी निःसृत्य बहिःपतिते । तयैव वेदनया स साधुः असकृत्केवलीभूत्वा मुक्तिं प्राप्तः । इत्थं प्राणान्तोपसर्गेपि मेतार्यमुनिना जीवदयैव मनसि धृता न किमप्यन्यचिन्तितम् । एवमन्यै । रप्याचरणीयम् । इति समयिके भेतार्य दृष्टान्तः ॥ 2 ॥ ___ अथ सत्यवादे कालिकाचार्यदृष्टान्तो यथा । तुरमणीनगर्या कालिकाचार्याणां भागिनेयेन दत्तनाना पुरोहितेन बलात्स्वकीयं नृपं कारागारे निःक्षिप्य स्वयं राज्यभारं बिभ्रता एकदा मातृप्रेरणया आचार्यसमीपं gatena tenaiva dattenonmatta // 5 // For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | प्रभुतया धर्मेज्या च सक्रोधं श्रीगुरुभ्यो यज्ञफलं पृष्टे सति गुरुमिधैर्य मवलम्ब्य । " यज्ञो हिंसायाः फलं नरक" मिति सत्यमेव वचः प्रोक्तम् । न पुनरन्यथा । ततः कोत्र । प्रत्ययः इति तेन पुनः पृष्टे सति सूरिणोक्तं तस्मिन्नेव इतः सप्तमे दिने तव मुखे अकस्माद्विष्टा पतिष्यति ततोति क्रुद्धेन दत्तेनातं त्वं कथं मरिष्यसि । गुरुणोक्तं । अहं समाधि नैव मरिष्यामि मृतोपि च स्वर्ग गन्तास्मि । तदा दत्तः हुंकृतिस्सन तत उत्थाय सूरिभिः स्वभटैः रक्षितो स्वगृहमागत्य प्रच्छन्नं स्थित्ः। ततः स दत्तो मतिमोहात्सप्तममपि दिनमष्टमं । | मन्वानः अद्याचार्यप्राणैः शान्तिकं कुर्वे इति विचिन्त्य गृहानिर्गतः । तदा एको मालिकः । पुर्या प्रविशन् कार्याकुलत्वात् राजमार्गे एव मलोत्सर्ग कृत्वा तन्मलं पुष्पैराच्छादया- | | मास । तावत्तत्रैव मार्गे गच्छतो दत्तस्य अश्वखुरः क्षिप्त्वा साविष्टा मुखे पतिता तदास्वादतश्चमत्कृतो तत्सप्तमं दिनं विज्ञाय विषण्णः सन् pshcaanivRttH। तदा एतस्य बहुविधदुरा For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु0 vyA0 | चारेण खिन्नैर्मूलमंत्रिभिर्जितशत्रुर्नृपः पञ्जरानिष्कास्य राज्ये स्थापितः दत्तस्तु बला द्वध्वा राज्ञे समर्पितो राज्ञा च शंकुभ्यां प्रक्षिप्य अधोग्निं प्रज्वाल्य श्वानान्विमुच्य कदर्थित-R स्तेन मृतो नरकं प्राप्तः । आचार्यस्तु बहुधा सम्मानितः । इति कालिकाचार्यसत्योक्ती दृष्टान्तः ॥ 3 ॥ अथस्तोकाक्षरैर्महातत्वज्ञाने विलातिपुत्रदृष्टान्तः । यथा । राजगृहनगा~ धनदत्तनामा व्यावहारिक स्तस्य चत्वारः पुत्राः सुसुमा नामैका पुत्री विलाती नामैको दासश्वासीत् । एकदा स श्रेष्ठी स्वकीयमेकं पुत्रं दुराचारिणं विज्ञाय गृहाबहिनि। कासितवान् । सोपि ततो निःसृत्य चौखल्यांगत्वा स्थितः अथान्यदा स विलातीपुत्रो । बहुभिश्चौरैस्सह चौथं राजगृहनगर्यां गत्वा तत्र स्वयं तच्छ्रेष्टिगृहं प्रविश्य सुसमा । नाम्नी कन्यामादाय तृणं गृहान्निर्गतस्तावत् स श्रेष्ठिरपि कन्यानयानाथ putraissahita ॥ 6 // For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तदन्वधावत् । एवं कियति मार्गेतिकान्ते श्रेष्ठिनमत्यासन्न मागतं वीक्ष्य भीतेन विलातीपुत्रेण सुसमामस्तकं छित्वा करे प्रगृह्य द्वितीयकरे च रुधिरालिप्तं खड्गमादाय पर्वतोपरि । आरुरुहे । स श्रेष्ठी तु तत्स्वरूपं दृष्ट्वा विषण्णः सन् प्रत्यगात् । अथ विलातीपुत्र एतादृशेन भयंकररूपंग गच्छन् मार्गे कायोत्सर्थं कमपि साधु स्थितं विलोक्यमित्थमुवाच । | भो मुण्डिन् ! धर्म कथय नोचेदनेनैव खड्गेन तवापि शिरश्छेत्स्ये । साधु। रस्यैतादृशं भीषणरूपं दृष्ट्वा झटिति ' नमो अरिहन्ताण " मितिपदमुच्चार्य आकाशे उड्डीय उपशम (1) विवेक ( 2 ) संवरे ( 3 ) तिपदत्रयात्मकं धर्म तदने । चोक्त्वा निर्गतः । निर्गते साधी विलातीपुत्रस्तदर्थं चिन्तयन् स्वात्मनि तन्मध्यगमेकमपि गुगमपश्यमानः तत्प्राप्त्यर्थं समपरिणामें धृत्वा करस्थखड्गादिकं तत्रैव परित्यज्य मुनिस्थाने एव कायोत्सर्गार्थं तस्थौ । तदा तच्छरीरालिप्तरुधिरादिगंधादुपागतेन For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु vyA0 ॥ 7 ॥ कोटिकगणेन तच्छरीरं सछिद्रं कृतं परं स मनागपि न चचाल । तृतीये दिने तत्रैव । देहं विमुच्य स्वर्ग प्रातः । इति समासे विलातीपुत्र दृष्टान्तः ॥ 4 ॥ | अथस्तोकाक्षेरेर्महाथ कथने लौकिकः पण्डितचतुष्टयदृष्टान्तो यथा । वसन्तपुरे जितशत्रु । राजा तस्यैकदा शास्त्रश्रवणेच्छासीत् तदा चतुर्भिः पण्डितैः श्लोक लक्षप्रमितमेकैकं ग्रंथ । निर्माय नृपाय निवेदितं । तदृष्ट्वा नृपेन्नोक्त्ण्। इमे ग्रंथास्त्वति महान्तः नाल्यकालेन श्रोतुं । शक्यास्तस्मात् स्वल्पाक्षरैरेवैतेषां सारमात्रं वदतः । तच्छुत्वा तैश्चतुर्भिः पण्डित स्तच्छारभूतश्लोकमेकं निर्माय नृपाये प्रोक्तं । तथा हि । " जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया । वृहस्पतिरविश्वासः पञ्चाल स्त्रीषु मार्दवं ॥ 1 ॥-"-व्या0 आत्रेय नामा विद्वान् वक्ति । प्रथम भुक्ते आहारे जीणे सति पुनर्भोजनं कार्यमिति वैद्यकग्रंथ । सिद्धान्तः । कपिल पंडितः प्राह । सर्वेषां प्राणिनां दया कार्या इति धर्मशास्त्र परमार्थः । / For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृहस्पतिः कथयति स्त्रीषु विश्वासो नविधेय इति नीतिशास्त्रसिद्धान्तः । पञ्चालपण्डितो ब्रूते । स्त्रीषु मृदुत्ता धार्येति कामशास्त्ररहस्यम् । एवं स्तोका क्षरेव्हर्थकथनं द्वादशाङ्गी रूपं संक्षेपेण सामायिकं बोध्यम् ॥ 5 ॥ अथ निष्पापाचरणे धर्मरुचि साधु दृष्टान्तो यथा । धर्मघोषाचार्यस्य शिष्यो धर्मरुचिनाम । साधुर्नगरे भिक्षार्थं भ्रमन् रोहिण्याख्यायाः ब्राह्मण्याः गृहं प्रविष्टस्तया च भ्रान्त्या निष्पादितं विषप्रायं विज्ञाय दुष्ट बुध्यासाधवेदत्तं साधुना सरलस्वभावेन तद्गृहीत्वा स्वस्थाने आगत्य । गुरुभ्यो दर्शितं गुरुभिस्तदृष्ट्वा कटुकटुंबिकाशाकं प्रोक्तं भो महाभाग ! इदं । शाकं विषप्रायमस्ति अतः कस्मिश्चिन्निनुजस्थाने गत्वा ग्रामाद्वहिः स्थंडिले स्थापयतु भवान् । धर्मरुः स्तथेत्युक्त्वागुर्वाज्ञया निखद्य भूमो गत्वा यावत्तत्शाकं स्थापयतुं लग्न स्तावत्तन्मध्यायतिते कस्मिंश्चिद्विन्दौ गन्धाकृष्टाः वव्हयः कीटिकाः संमिलितास्तद्गंधग्रह For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 8 // Nenaiva sadyo मृताः । तदहुकीटिकामरणं दृष्ट्वा पापभीरुस्साधुर्जीवदयां चिन्तयन् अस्य शाकस्य गंधेन मा कोपिजीवधारी मृत्यु भाग्भवत्विति वुध्या स्वयमेव तत्सर्वं शाकं भक्षि-| तवान् ततः सद्यो मृत्वा सद्गतिं प्राप्तः इति निष्पापाचरणे धर्मरुचिदृष्टांतः ॥ 6 ॥ ___ अथ पापत्यागेन यद्वस्तुतत्वज्ञानं तत्र इलाघुत्रदृष्टांतो यथा इलानगरे धनदत्तश्रेष्ठी तस्य इलादेवीसेवनात् इलापुत्रो जातः स चैकदा तत्रागतानां विदेशीयनटानां नृत्यं पश्यन । अतिसुंदररूपां काचन नर्त्तकपुत्रीं विलोक्य प्राग्भवस्नेहात्तस्यामत्यंतानुरक्तो बभूव । ततः । गृहमागत्य पितरं प्रति उवाच भोतात ! मांप्रतितामेव नर्तकपुत्री परिणय नोचेन्मरणं शर। णीकरिष्ये परमपरकन्यापाणिग्रहणं सर्वथा न विधास्यति पितातस्यात्याग्रहविज्ञाय कथमपि । निषेध्दुमशक्नुवता वृद्धनटसमीपं गत्वा तत्पुत्री मार्गिता नटेनोक्तं यद्यस्मत्कलां शिक्षयित्वा । बहुधनमेकीकृत्य अस्मदज्ञातिं पोषयेत् तर्हि अस्मतपुत्र्याः पाणिग्रहणं कुर्यात् ॥ For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रेष्टिना तद्वचः श्रुत्वा इलापुत्र समीपमागत्य नटोक्तमभिप्रामं प्रोक्तम् इलापुत्रस्तदप्यंगीकृत्य । हठेन गृहान्निर्गतः नटेषु मिलितः ततः । कियता कालेन तेषां सर्व कलासु निपुणोभूत्वा वेनातटनामनगरं प्राप्तस्तत्र राज्ञे स्वकलादर्शनाय स्वयं वंशमारुह्य रमते स्म । अथ तद्देशाधिपतिस्तत्पार्श्वस्थां तामेव सुन्दरीं विलोक्य चलितचित्तः सन ह्यचिन्तयतहो सुन्दरीयं नट भार्या यथेष इलापुत्रो वंशानिपत्य म्रियते चेदेतामहं गृण्हीयाम् । एवं चिन्तयति नृपे इलापुत्रः सर्वा एव कलाः कृत्वा वंशादुत्तीर्य पारितोषिकादाने|च्छया नृपमभिवाद्य द्रव्यमयाचत । नृपस्तु तदाकोवाच, यव्यग्रचित्तेन मया । सम्यक् कला न दृष्टा अतः पुनरेव नृत्यादिकं विधीयताम् । इति राजाज्ञा श्रुत्वा पुनस्तत्सर्वं नृत्यमकरोत् किन्तु तस्य मरणमेवेच्छता राज्ञा पुनरपि तथैवोक्तम् नटस्तृतीय वारं वंशमारुह्य रमते स्म । तस्मिन्नेवावसरे कस्यचिद्भाग्यवतः श्रेष्ठिनः गृहे एकः साधु For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra cAtu0 // 9 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षार्थमागतः तदा तस्य श्रेष्ठिनः भार्या सर्वालङ्कारभूषिता अतिसुन्दराङ्गी तमागतं विलोक्य सद्यः समुत्थाय मोदकैः स्थालं प्रपूर्य तस्मै न्यवेदयत् । अथ च स साधुर्नासाग्रदृटिनागपि मनसिविकारमकुर्वाणः यथेच्छमाहारं गृण्हाति स्म । अनयोर्द्वयोरेव तादृशी वृत्तिर्वंशारूढेन तेन नटेन दृष्टा । तदासौ स्वयं नृत्यकार्यमग्नोपि तयोर्निविकारभाव दर्शनात सद्यः सम्प्राप्तवैराग्यो अनित्यादिभावनां भावयन् केवलज्ञानं प्राप । अन्ये नृपादयोपि तत्स्वरूपदर्शनात् प्रतिबुद्धाः इति परिज्ञाने इलापुत्रदृष्टान्तः ॥ 7 ॥ अथ परिहरणीय वस्तुत्यागे तेतलिपुत्रदृष्टान्तो यथा । तेतलिनाम्निकस्मिचिन्नगरे कनककेतुर्नाम राजासीत् स च राज्यलोभाज्जातमात्रानेव पुत्रान् विनाशयति । तस्य तेतलिपुत्रानामात्यस्तस्य पोट्टिला नाम भार्याऽऽस । सा च पूर्व मंत्रिणोतीव । वल्लभासीत् परन्तु कियता कालेन कथंचिदनिष्टा जाता. एकदा तस्या गृहे आहारार्थं काचित्सा For Private and Personal Use Only vyA0 // 9 //
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KdhvI उपागता, मन्त्रिपन्या तां प्रणतिपुरस्सरं सत्कृत्य भर्तृवशीकरणोपायः पृष्टः । साध्व्या चोक्तं "धर्मः सेव्योयेन सर्व एवेष्टार्थाः सिद्धयन्ति" इतिश्रुत्वा मन्त्रिपत्नी संसाराद्विरक्तास. तीदीक्षा ग्रहणार्थ पतिं पप्रच्छ । मन्त्रिणोक्तं दीक्षां गृहाण परं यदित्वं देवपदं प्राप्नुयास्तर्हि मां प्रतिबोधयेस्तयापि तद्वचोङ्गीकृत्य दीक्षा गृहीता । अथ कियता कालेन शरीरं विहाय devaKK पदं प्राप्ता। अथ कदाचिन्मन्त्रिणा जातमात्र एव राज्ञः पुत्रो प्रच्छन्नं गृहीत्वा स्वगृहे । | वार्दतः । एकदा परलोकं गते तस्मिन् कनककेतुनृपे स एव कनकध्वजनामा राजकुमारः मन्त्रिणा राज्ये स्थापित्ः। तेन कनकध्वजेनतु सर्व मेवराज्य कृत्यं तस्याधीनं कृतं । स च तेताल। पुत्राख्यो मन्त्री अहर्निशं राजकार्ये मनः कदापि धर्मकृत्यं न करोति । अथ पूर्वप्रतिज्ञानुसारेण धर्मच्युतं स्वपति विज्ञाय सैव पोट्टलिका तं प्रतिबोधयितुमचिन्तयत् । एकदा दैववशात् मन्त्रिण उपरि राजा कुपित. किन्तु मन्त्रिणा तन्न ज्ञातम् |अथ् प्रभाते राजकार्यार्थ मन्त्री राज For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 चातु0 ॥ 10 ॥ सभा गतवान् परं तदागमनं निरीक्ष्यापि तस्मिन् दिने सर्वएव सभ्याः प्रत्युत्थानादिकमविधाय प्राङ्मुखा बभूवुः न केनापि सत्कृतः । एवं स्वकीयापमानं विलोक्य खिन्नमनाः सद्य एव स्वगृहमागत्य आत्मनः कुमरणाशंकया स्वहस्तेनैव अनेके मरणप्रयोगाः कृताः परं देवेन सर्व एव वैयर्थ्य नीताः । ततोविमनाभूय स्थितं मन्त्रिणतया पोट्टलिकयैव प्रहितस्तत्प्रतिबोधाय देवः प्रादुर्भूय उवाच भोमन्त्रिन ! खेदं मा कुरु ईदृग्विधं संसारस्वरूपं विद्यते तत्वतस्तु न कोपि कस्य स्वजनोस्ति इत्यादि वाक्यैस्तं प्रतिबोध्य देवः स्वस्थानं ययौ । मन्त्री अपि सर्वविभवं परित्यज्य सद्यो दीक्षां गृहीतवान् । इति प्रत्याख्याने तेतलि-2 पुत्रदृष्टान्तः ॥ 8 ॥ इति सामायिकपदं व्याख्यातं । इत्याचं व्याख्यानं । अथावश्यकपदं व्याख्यायते तत्रोभयकाले तदवश्यं कर्तव्यं तदेवावश्यकं प्रतिक्रमण मित्यर्थः । तत्फलं तु "आवस्स एण एएण सावौ जै विहरौ होई । दुरकान mantaki ॥ 10 ॥ For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रियं काही चिरेण कालेण" / व्याख्या । श्रावको यद्यपि बहुरजस्को बहुपापयुक्तो भवति तथापि एतेनावश्यकेन कर्मणा तोके व कालेन दुःखानामन्तक्रियां वि नाशं करिष्यति इति । किञ्च "आवस्स उभयकालं उसहमिव जे करंति उझ्झत्ता । / / | जिणु विझ्झकाहय विहिणा अकम्न रोगायते हुंति" व्याख्या येश्रावका उपयोगयुक्ता संतः प्रभातसंध्याकाले जिनवैध कथितविधिना सम्यक् प्रकारेण औषधिमिवावश्यक कुति ते कर्म रोगरहिता भवंतीति ॥ 2 ॥ प्रतिक्रमणनियमे साजणसिंहदृष्टान्तः स चैवं साजणसिंहनामा श्रेष्ठी द्विसंध्यका लवेलायां प्रतिक्रमणं विना भोजनं न कार्यमिति नियमवान् बभूत एकदा फीरोजपतिसाहनाम्नोनृपेण कस्यचिदपराधवशात् कारागारे क्षिप्तस्तदा तत्र स्थितेनापि तेनारक्षकपुरुषेभ्यः पञ्चाशन्मितान् सुवर्णनिष्कान् दला प्रत्यहं प्रतिक्रमणं कृतः । For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 एकदा तदेतादृशी धर्माभिरुचिं श्रुत्वा प्रसन्नेनगज्ञा रत्नद्वयपरिक्षण व्यतिकरे तृती-॥ यरत्नं जगन्मध्ये त्वमिति वचनात्प्रसन्नेन सुरत्राणेन स मुक्तः सम्मानितश्च तदा भीतैरा । रक्षकै निष्काः प्रत्यर्पिताः परंतु श्रेष्टिना ते निष्कास्तेभ्य एव दत्ताः प्रोक्तं च अहो एतद्धनं कियत् यतो अमूल्यं प्रतिक्रमणं मया कृतं भवत्साहाय्यादिति दृष्टांतः । अथ पौषधं व्याख्यायते धर्मस्य पोषं पुष्टिं यद्धत्तेतम्पौषधं तत्राहार 1 शरीरसत्कार 2 गृहव्यापार 3 आब्रह्मनिवृत्ति रूपं 4 बोध्यं तत्फलं चेदं "पोसपहि य सुहे वोसह भावे असुहा इषवेइनित्य संदेहो । च्छिदेइ निरय तिरय गइ विहि अप्य मत्तेण" पौषध व्रतस्थिरत्वे कामदेवदृष्टांतः यथा । कामदेव श्रावकः पौषधेस्थितः सन् निशायां तस्य दृढप्रेमपरीक्षकेन दैवेन दुष्टगज । 1 नाग 2 पिशाच 3 रूपैबहुधा क्षोभितो मनोवाकामनागपि न क्षुभित iti ॥ 1 ॥ 11 // For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ar देवार्चनस्नान विलेपनानि व्याख्यायंते देवस्य श्रीजिनेन्द्रस्य तत्प्रतिमायाश्च । अर्चनं वासादिना स्नानं जलादिना विलेपनं चंदनादिना कर्तव्यं एतत्पदत्रयेण सर्वेपिपूजा प्रकारः सूचितः पूजाफलं चेदं " सयंपमझ्झणे पुन्नं सहस्सं च विलेवणे सहसाहास्सियामाला अणतं गीय वाइयं ॥ 1 ॥ इत्यादि अत्र दृष्टांताः स्वयं वाच्या अथ ब्रह्मक्रिया 1 दान 2 तपो 3 मुखानि व्याख्यायते । तत्र ब्रह्मक्रिया ब्रह्मचर्यं सुदर्शन श्रेष्ठयादिवत् शीलवतपालनमित्यर्थः । तत्फलं यथा "जो देह कणय कोडी अहवा कारे इकणय जिणभवर्ग तस्स न तत्तियपुन्नं जत्तिय भव्वरा धरिये ॥ 1 ॥ " इति दानं हि अभय 1 सुपात्र 2 अनुकंपो 3 वित्त 4 कीर्त्त 5 भेदात्पंचविधं तत्र द्वाभ्यां मोक्षः त्रिभिर्भोगप्राप्ति इह अभयदाने दृष्टान्तो यथा । एकदा राजगृहे सभास्थितेन श्रेणिकनाम्ना नृपेण सभ्येभ्यः मन्त्रिभ्यः For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु0 vyA0 ॥ 12 ॥ प्रति चोक्तं यत् "संप्रति नगरे सर्वप्वाप वस्तुषु किं वस्तु सुलभं स्वादु चास्ति'| त्तच्छुत्वो । त ऊचुः । मांसं सुलभमस्ति स्वादु च तदेव । तदाकर्ण्य नृपेण चिन्तितं यदिमे क्षत्रिया स्तुनिर्दयाः अतः पुनरप्येवं न जल्पयुरित्येवं विधास्य । अथ कियति काले गते एकदा तदेव । चिन्तयन् रात्रौ सर्वेषां तेषां क्षत्रियाणां गृहेषु पृथक् पृथक् गत्वा राजा एकमवादीत् "भो ॥ क्षत्रियाः ! अस्मद्राजकुमारशरीरे अद्यैव काचिन्महाव्याधिरुत्पन्ना अतस्तस्या शान्त्यै । वैद्यैरेवमुक्तं यदि टंकद्वयमितं मनुष्यमांसमस्मै दीयेत तदायंजीवेत. नान्य्थास्य्जीव्नोपाय्ः। अतः यूयं राज्ञोग्रासजीविनस्तद्भवद्भिरेव एतत्कार्यं कर्तव्यं । तच्छुत्वा तेनोक्तं भगवन ! न हि स्वमांसप्रदातुं मामकी शक्तिरस्ति अतस्त्वं मत्तः स्वर्णमुद्रासहस्रंगृहाण परमस्मै प्रयोजनायान्यत्र एव गच्छ । राजा च तदाकर्ण्य मुद्रासहस्रंगृहीत्वा अन्यत्रापरस्य गृहे अगच्छत् । तदा श्रुतमात्रेणैव तेनापि मुद्रासहस्रप्रदत्तं । एवं प्रत्येकस्य गृहे paribhramana ॥ 12 // For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैर्दत्तं बहुधनमादाय प्रभाते समागत्सु सर्वेषु तत्सर्व धनं दर्शितं । प्रोक्तं च भोः भोः । क्षत्रियाः! यूयं गतदिने कथमेवमबदतयन्मांसं सुलभमिति मया तु टंकद्वयमितमपि मनुष्यमांसं एतावता द्रव्येनापि न लभ्यते । तच्छुत्वा सर्व एव लज्जिता बभूवुः । अत्रार्थे । | श्लोकः "स्वमांसं दुर्लभं लोके लक्षणापि न लभ्यते अल्पमूल्येन लभ्येत पलं परशरीरज" ॥ 1 ॥ ___ अतः सवेरेव इति बुद्धा अभयदान बुद्धिर्धार्या ॥ इति ॥ तपोहि दुष्टाष्टकर्म विनाशकं । | सकल लब्धिजनकं बाह्याभ्यन्तरभेदेन द्वादशविधं दृढप्रहारादिवव्यात्मभिः समाः । | चरणीयं । तपोमुखानि इत्यत्र मुखशद्धरत्वाद्यर्थकरतेन भावनादि परिग्रहः इति ! व्याख्यातं । | अत्र ब्रह्मक्रियादिपदं किं च । अत्रधर्मार्थिना आत्मनिन्दा कर्तव्या न तु परेषां निन्दोते । / तत्र चित्रकारपुत्री दृष्टान्तो यथा । काञ्चन पुराधीशेन जित शत्रुनान्ना राज्ञा स्वस्य नवीन सभायां कस्याश्चित् कनकमारी For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org चातु0 vyA0 / 13 ॥ | नाम्न्याचित्रकार पुत्र्याः निर्मितं चित्रमयूरमतीव सुन्दर साक्षान्मयूरमिव दृष्ट्वा तचातुर्यगुणरञ्जतस्तेन राज्ञा सैव चित्रकारसुता परिणीता । तया च स्वबुद्धया प्रत्यहं नव्य नव्य कथाकथनेन स नृपः पामासान यावत् स्वावासे एवानीतः । तदा राज्ञा भुम्॥ सा स्वगृहस्यैकान्तदेशे उपविश्य पितृगृहसम्बन्धि सामान्यवेषं परिधाय "हे आत्मन्! राजमान्यत्वमस्थिरमस्ति अहंकृतिन विधेया तवपितृगृह सम्बन्धि नीलियमृद्धिरस्ति "इत्यादि। वचनैरात्मानं निन्दतिस्म । अथैकदा छलं पश्यन्तीभिस्तपत्नीभिस्तयाकुर्वाणां तां विलोक्य ॥1) नृपायोक्तं यदेषा भवतां वशीकरणाय किमपि तान्त्रिकं कर्म प्रत्यहं करोति ततो राज्ञा । परीक्षार्थमेकदाकस्मादागत्य तामात्मनिन्दां कुर्वाणां विलोक्य तुष्टेन पट्टराज्ञी कृता । अपराः सर्वा एव पत्न्यश्चापमानिताः । एवं धर्मार्थि भिरात्मनिन्दा कार्या इति। अन्यच्च । चतुर्मासिकपराधायतुं कामैभव्यात्मभिरस्मिन्दिने स्वस्वातीचाराः । ॥ 13 ॥ For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शंसा 5 संलेखनं कृत्वा यद्येवं चिन्तयति तदातीचाराः एव च यदि कोपि कालत्रय सम्बंधी अतीचारोलग्रो भवेत्तदा तस्य मे मिथ्या दुष्कृतमिति संघादिसमक्षं वाच्यम् । एवमग्रेपि बोध्यम् । अथ पञ्चदश कर्मा दानातिचारा यथा । आजीविकादि निमित्तम् काष्टदहनेनाङ्गारादिकरणं तद्विक्रयणम् इष्टकादि पाचनमित्यादि अंगारकर्म 1 विक्रयार्थं वृक्षादेः । पुष्पादिच्छेदनम् वनकर्म 2 शकटानां तदङ्गानि च निष्पादनं शकटकर्म 3 शकटवृषभादीनां भाटकेन जीवनं भाटककर्म 4 हल कुद्दालादिमिर्भूमिविदारणं, पाषाणादि घटनं यवादि धान्यानां सत्त्वादिकरणं स्फोटककर्म 5 प्रथमत एव म्लेच्छादिभ्यो मूल्यदानेन गजदन्तादिकमानाय्य विक्रयणं यद्वा स्वयमानीय विक्रयो दन्तवाणिज्यं 6 लाक्षानीलीमनः शिलादीनां विक्रयो लाक्षा वाणिज्यम् 7 मद्यमांसघृतादीनां विक्रयो रसवाणिज्यम् 8 यस्य भक्षणात् प्राणधारी म्रियते तद्वियं तस्य विक्रयो विषवाणिज्यम् 9 द्विपदचतुष्पदा For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु ॥ 14 ॥ | समालोचनीयाः गुर्खादीनां समक्षं तेषां मिथ्या दुष्कृतं वाच्यं । तत्र साधूनां चरणसप्तति । | (70) करणसप्तति (70) मिलनात चत्वारिंशंदधिक शत (140) मतीचारा भवन्ति । ते च ग्रंथगौरवभयान लिखिताः । श्रावकाणान्तु चतुर्विंशत्यधिक शत (124 ) मती। चाराः सन्ति ते च संक्षेपतो दन्ते "पणसंलेहण (1) पन्नरसकम्म (15, 20) नाणाइ । | अठ्यज्ञेयं । वारस तव ( 12, 56) विरियति गं 3, 54 पणसम्म ( 5, 64 ) वयण पत्तेयं । (60, 124) ॥ 1 // " व्याख्या । संलेखनायाः पञ्चातीचारास्तथाहि । अत्र इतस्तप प्रभावादहं मनुष्यो राजादि भूयासमिति इह लोकाशंसा 1 इतो अनुष्ठानात्परलोके देवो भूयास । मिति च इहलोकाशंसा 2 कृतानशनोहं लोके पूज्योस्मि अतश्चिरं जीयासमिति जीविता । |शंसा 3 अपूज्यत्वाद् व्याधि पीडितत्वात् शीघं म्रियेचेदरमिति प्रार्थनं मरणाशंसा 4 रूपं शब्दश्चकामो सौगंध्यरसस्पर्शाभागास्ते मम प्रशस्ता भूयासुरिति कामभोगा। ॥ 14 ॥ For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीनां विक्रयः केशवाणिज्यम् 10 तिलेश्वादीनां यन्त्रपीडनम् पीडनकर्म 19 वृषभादीनां वृषण कर्णादिच्छेदनं लाञ्छनकर्म 12 क्षेत्रादौ वन्हेज्वलनम् दवदानं 13 गोधूम कर्कट्यादीनां कर्षणार्थं सरो -हदादि शोषणं शोषणकर्म 14 असत्यो दुश्चरित्राः दास्यादयस्तासां पालनमसती पोषणम् 15 इति । अथ ज्ञानस्याष्टावतीचाराः । तद्यथा । अकालवेलायां निषिद्धदिने वा श्रुताध्ययनम् 1 गुरोर्ज्ञानस्य ज्ञानोपकरणानां पुस्तकादीनां वा पादादि संघट्टने नावमानो 2 तथा एतेषामेव सम्मानादित्यागः 3 उपधान योगादिविना श्रुताध्ययनम् 4 यस्य मुखाच्छुतमधीतं तस्य गुरोर्नाम उपलपनम् 5 देववन्दनप्रतिक्रमणादौ शुद्धाक्षराणामपठनम् 6 तत्रैव शुद्धार्थापठनम् 7 तत्रैवाशुद्धयोः सुत्रार्थयोः पठनम् 8 इति । दर्शनस्याष्टो अतीचारास्तथाहि । देवगुरुधर्मविषये शङ्काकरणम् 1 सर्वाण्येव For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु vyA0 |15 ॥ | दर्शनान्यशोभनानीति चिन्तनम् 2 धर्मफले सन्देहः 3 मिथ्यादृष्टीनां महत्वं दृष्ट्वा । | तदुपरि तीव्ररागकरणम् 4 श्राद्धादीनां गुणश्लाघाकरणम् 5 नवप्रतिबुद्ध श्राद्धादेः । |स्थिरताया अकरणम् 6 साधर्मिकाणां वात्सल्यस्याकरणम् 7 सतिसामर्थे जिनशास। नस्य प्रभावनाया अकरणम् 8 इति drshnsyaassttaavtiicaaraaH| K अथ पञ्चानां समतीनामीर्यादीनां तिसृणाञ्च गुप्तीनां मनोगुप्तयादीनां यथाविधि । अपालने चारित्रस्याष्टावतीचाराः । तद्यथा । " अणसणमूणो परिया" इत्यादि । द्वादशतपोभेदानां सम्यगकरणे तपसो द्वादशातीचारास्तथा हि । मनोवीर्य 1 वचनवीर्य 2 कायवीर्याणां देववन्दनप्रतिक्रमण स्वाध्याय दानशीलादौ अस्फोरणे वीर्यस्य त्रयो तीचाराः सम्पत्कस्य च पश्चातीचारा स्तद्यथा । श्रीजिनेन्द्रोक्तपदार्थेषु सन्देहः शङ्का ॥ T ॥ 15 ॥ R|| 1 अन्यान्यदर्शनाभिलाषः कांक्षा 2 धर्मफलं प्रति सन्देहो विचिकित्सा 3 अथवा ॥ For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malamalina वपुषः साधून् दृष्ट्वा जुगुप्साकरणं विचिकित्सेति । मिथ्यादृष्टीनां प्रशंसा । करणं कुलिंगीप्रशंसा 4 मिथ्यादृष्टिभिस्सह परिचयः कुलिंगी संस्तवः 5 अथ द्वादशवतानां षडतीचारा उच्यन्ते । तत्र प्रथमं स्थूलप्राणातिपातविरमणव्रते । पञ्चातीचारा स्तद्यथा । निर्दयतया कशादिभिः पश्वादिताडनं वधः 1 रज्वादिभिस्तान गाढं । बन्धनं ब्ण्ध्ः। 2 शस्त्रादिना तेषां कर्णवृषणादिच्छेदनम् छविच्छेदः, छविः शरीरं तस्य छेदः । इति व्युत्पत्तेः 3 गोवृषभादीनां स्कन्धे सामर्थ्यातिरिक्तभारारोपणमतिभारः 4 चवर्णवेलासु । वृषभादिभ्यो अन्नजलघासायदानं भक्तपानव्यवच्छेदः 5 ___ अथ द्वितीये स्थूलमृषावाद विरमणबते पञ्चातीचारास्तद्यथा । " त्वं चौरस्त्वं जार" | | इति परं प्रति अविचार्य भाषणं सहसाभ्याख्यानम् 1 एकान्तेस्थितान कानपि विलोक्य एते राजविरुद्धं चिन्तयन्तीति प्रकाशनम् रहोभ्याख्यानम् 2 विश्वासिभिः स्वदारमित्रबन्धु For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु0 ॥ 16 ॥ | भिर्यत्प्रच्छन्नं कथितं तदन्येषामग्रे प्रकाशनं स्वदारमन्त्रभेदः 3 कष्टेन पतितस्य कस्यचित । पृच्छतो अलीकमीदृशं वदेरित्यादि शिक्षगं मृषोपदेशः 4 कूटलेखश्च प्रतीतः 5 इति । अथ स्थूल अदत्तादान विरमणव्रते पञ्चातीचारास्तद्यथा । चौराहतवस्तुग्रहणं स्तेनाहृतम् । 1 चौराणां संवलादिदानेन साहाय्यकरणं स्तेनप्रयोगः 2 घृतादौ तादृशवस्तुनो वसादेस्सम्मेलनम् तत्प्रतिरूपक्षेपः 3 विरोधि राज्ये द्रव्यलाभाय वस्तुविक्रयार्थगमनं विरुद्ध गमनम् । 4 लोकप्रसिद्धतुलामानयोन्यूनाधिककरणं कूटतुला कूटमानम् 5 इति । अथस्थूलमैथुन विरमणवो पञ्चातीचाराः यथा । वंश्यायां विधवायां कन्यायां वा गमन अपरिग्रहागमनम् 1 भाटकदानेन स्तोककालं यावत् आत्मीयकृतायां गमनं इत्वरीगमनम् 2 अंगं स्त्रीपुरुष चिन्हं तदन्यानि अनंगादीनि कुचोवदनादीनि तेषु रमणं अनंगक्रीडा 3 स्वापत्यानामिवान्यापत्यानां परिणायनम् परविवाहकरणं 4 कामभोगेषु ॥" For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | गाढामिलापस्तीबानुरागः 5 इति ___ अथ स्थूलपरिग्रह परिमाणवते पञ्चातीचारा यथा । गणिम (1) धरिम (2) | भइय (3) परिच्छेद्ये ( 4 ) ति चतुर्विधस्य धनस्य शालिगोधूमादेस्समधेसत्योंकारादिनास्वीकृत्य नियमावधिंयावत्तत्रैव धनिनोगृहे व्यवस्थापनम् 1 क्षेत्र वास्तुमध्यवर्ति वृत्यादि दूरीकरणन एकीकरणं 2 पूर्णेवधौ गृहीष्यामीति बुद्धया svarNarUpyAderbhAryAdibhyoK दानम् 3 कुप्यस्य स्थाल्यादेश्च दशकादितः पञ्चकादि करणम् 4 पूर्व सामान्यतो नियम विधाय पश्चात्सगर्भयोर्दिपदचतुष्पदयोग्रहणम् 5 इति । अथ पष्टे दिक् परिमाणाख्य गुणवते पञ्चातीचारास्तद्यथा । ऊ वस्तीर्य प्रतिक्रमणे वस्त्वानयनप्रेशणाभ्यां त्रयो अतिचाराः 3 अन्यादक योजनायान्यस्यां दिशि क्षेपणं । क्षेत्रवृद्धिः 4 जानत एव स्वकृत दिप्रमाणविस्मरणं स्मृत्यन्तीनम् 5 iti । For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 / 17 // saptame bhogopabhogavate पञ्चातीचारा यथा । सञ्चित्तं भक्षेण कृतनियमस्य । | कृततत्परिमाणस्य वा पुंसः सञ्चित्तं यदाडिमादिफलं तद्भक्षणम् 1 पक्काम्रफलादि । सञ्चितप्रतिवद्धं तद्भक्षणम् 2 अचालित कणक्कादि भक्षणम् 3 पृथुकादि दृष्यवस्तुभक्षणम् । 4 अतृप्तिजनकाः लघुवीजा औषधयस्तुच्छोषधयस्तासां भक्षणम् 5 इति । | अष्टमे अनर्थ दण्डविरमणे प्न्य्चातीचाराः। यथा । कामोद्दीपकशास्त्राभ्यासः कान्दर्पः 1 मुखाक्षिभूविकारावेक्षणं कौटिल्यम् 2 गाल्याद्यसंवद्धप्रलापित्वं मौख्य 3 संयुक्तस्य मुशल. | घाट्टादेर्धारणं सयुंक्ताधिकरणम् 4 स्नानादिसमये अधिकतैलमृत्तिकादीनां सम्मेलन । सरोवरादिषु स्नानादिकरणेन पृथिव्यादीनां निरोधनं भोगोपभोगातिरेकः 5 इति । ___अथ नवमे सामायिकवते पञ्चातीचारा यथा । मनसि पापव्यापारचिन्तनं मनो । दुःप्रणिधानं 1 विकथाकरणं वागदुःप्रणिधानम् 2 अप्रतिलेखिते स्थाने हस्ताक्षेपणं कायदुः ॥ 17 ॥ For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- -- - प्रणिधानम् 3 सामायिकं कृत्वा मुहूर्तमात्रमपि तत्सेवनाया अकरणं अनवस्थानम् 4 | सामायिकं मया कृतं न वेति स्मृतिविहीनता 5 इति । __ अथ दशमे देशावगासिकवते पञ्चातीचारा यथा । परंप्रतित्वया इदमानेतव्यमित्युक्त्वा अभिगृह विषयकदेशात्परतो वस्त्वानयनं आनयनप्रयोगः 1 त्वयेदं मम वस्तु गृहादावाने। तव्यमित्युक्त्वा स्वपावस्थाधिकवस्तुनोऽभिगृहीतदेशात् स्थानान्तरे मोचनं पुष्पप्रयोगः 2 कंचित्कार्यमाकारयन्तं दृष्ट्वा स्वकार्यसाधनाथ स्वयं शदकरणं शब्दानुपातः 3 तैथव परंप्रति स्वस्वरूपदर्शनं रूपानुप्रातः 4 अभिगृहीतदेशादहिः कार्यज्ञापनाय पाषाणादिक्षेपणं पुद्गलक्षेपः 5 इति। अथ एकादशे पोषधवते पञ्चातीचाराः । यथा । अप्रतिलेखितशय्या संस्तारकसेवनम् 1 अप्रतिमार्जितदुःप्रमार्जितशय्या संस्तारकसेवनम् 2 अप्रतिलखितासु For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातुर vyA0 ॥ 18 ॥ भूमिकादिषु उच्च रप्रश्रवण परिसर 3 अप्रमार्जितासु भूमिकासु उच्चारादि परिस्थापनम् . 4 प्रभातसमये 7.सु. पाचयिष्यामीत्यादिप्रकारचिन्तनम् 5 इति । अथ द्वादशे अतिथिसविगागरो पञ्चातीचारा यथा । साधुमागतं दृष्ट्वा दानबुद्धया । देयद्रव्यस्य चित्तोपरिस्थापनम् 1 संचिंतन फलादिना देयवस्तुन आच्छादनम् 2 स्वकी। यमपि मोदकादि द्रव्यं परकीयमिति कथनम् 3 यदि एतेन निःस्वेनापि दानं दत्तं । तत्किमहमतोपि हीन इति मात्सर्यात् दानं 4 आहारमानीय भुञ्जानानां भुक्तवतां वा साधूनां निमन्त्रणम् यथा मदीयोऽभिग्रहोपि न भज्यते वस्त्वप्येतेन गृहीतमित्यभिप्रायणेति 5 इत्थं द्वादशव्रतानां पष्ठिरतीचाराः सर्वेपि मिलिताः 124 इति एषां मध्ये ये केप्यतीचाराः लमा भवेयुस्तेषां मिथ्यादुष्कृतमस्त्विति संघादिसमक्षं वाच्यम् । ततः स्र्वेस्स्त्तार्थ्सिद्धिः। इति चातुर्मासिकत्रय व्याख्यानम् ॥ 1 ॥ ॥ 18 ॥ For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha अष्टाहिकाव्याख्यानं लिख्यते । शान्तीशं शान्तिकर्तारं नत्या स्मृत्वा च मानसे । K: अष्टाहिकाया व्याख्यानं लिख्यते गद्यबन्धतः ॥ 1 ॥ इह च सकलदुष्कृतवारिणि विमल ॥ धर्मकारिणि इह परत्र च कृतप्रभूतशर्मणि धीपर्युषणादि पर्वणि समागते सति सकलसुरा. | सुरेन्द्रः संभूय श्रीनन्दीश्वरनाम्नि अष्टमद्वीपे धर्ममाहमानं कर्तुं गच्छति तत्र तावन्नन्दीश्वर। द्वीपस्य मध्यभागे चतुर्दिक्षु चत्वारोञ्जनगिरयः सन्ति । अञ्जनवर्णाः पर्वता इत्यर्थः । तेषां प्रत्येकं चतुर्दिक्षु चतस्रो वाप्यः सन्ति, तासां वापीनां मध्यभागेषु दधिमुखाख्याः । पर्वतास्सन्ति । दधिवर्णाः स्वेताः इत्य्र्थ्ः। पुनईयोईयोप्यो रन्तरेषु द्वद्रो रतिकरपर्वतो । वर्तते । रक्तवर्णावित्यर्थः । एवं चैककाअनगिरेः समन्तात् चत्वारो दधिमुखा अष्टौ च रतिकरास्सन्ति । संमोलने. द्वादश त्रयोदेशश्च स्वयमानगिरिः इत्यं चतुर्दिक्षु चतुर्णामञ्जन गिरीणां सपरिकराणां मलिनेजाता द्विपञ्चाशद्गिरयः । ते च पृथङ्नाम संख्यया For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा व्या । चत्वारोजनगिरयः षोडश दधिमुखाः द्वात्रिंशद्रतिकर पर्वतास्तेषामुपरि पृथक्पृथक् एकैकं जिनभवनमस्ति । अतस्तत्र द्विपञ्चाशजिनभवनानि सन्ति तेषु च जिनचैत्येषु प्रत्येक । चतुर्विंशत्यधिकशतानि जिनबिम्बानि सन्ति । सर्वेषां मिलनेनाष्टचत्वारिंशदधिकचतुःषष्टिशतानि (6418) जिनविम्यानि भवन्ति । तानि च सर्वाण्यपि चैत्यानि चतुर्द्रायणि शाश्वतानि प्रारतोरणाभिरलंकृतानि अतीवसुन्दरागिसन्ति । तत्र देवेन्द्राः बहुदेवदेवीपरिवृताः प्रार्द्धमानभावेनाष्टाहिका महोत्सवं कुर्वन्ति । जलचन्दनपुष्पधूपाद्यष्टद्रव्यर्जिनविम्बं पूजयन्ति, जिनगुणान । गायान्त, स्तुवन्ति, नाटकादींश्च विदधति, / इत्थमष्टदिनावधिमहोत्सव समाप्य पुनः स्वस्थानं गच्छन्ति । एवं श्रावकैरपि श्रीमत्तीर्थकरप्रकाशितेस्मिन्पर्वणि । समागतधर्मकर्मणि यत्नोविधेयः । तथाचास्मिन्पर्वणि श्रावकाणां कृत्यमाह । "Azcava ॥ 19 // For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कषायरधः कर्तव्यः श्रावकैः शुभाचारैः । सामायिकजिनपूजातपोविधानादि कृत्य । परैः । / 1 ॥ " तत्राश्रवाः पञ्च । तेचामी । प्राणातिपात 1 मृषावाद 2 अदत्तादान 3 मैथुन 4 | परिग्रह स्तेषां रोधो निरोधः । अर्थात त्यागः क्र्त्व्य्ः। एतावता प्रथमं द्वीन्द्रियादयोयत्र । सजीवास्तेषां विरोधना श्रावकैर्वज्या । सर्वदानेष्वभयदानमेव श्रेष्ठम् यदुक्तं सूत्रकृदंगे । "दाणाणिसिमभयं पयाणमिति" अन्य्त्राप्युक्त्न्य्च्|दीय्ते म्रियमाणस्य कोटि जीवितमेव बा। | धनकोटिं न गृह्णीयात्सर्वो जीवितुमिच्छति ॥ 1 ॥ अपि च । यो दद्यात् काञ्चनं मेरुं कृत्स्नामापि वसुन्धरां । एकस्य जीवनं दद्यान्नास्ति तुल्पं तयोः फलम् ॥ 2 ॥ अतोभयदानप्राधान्यख्यापनार्थ कथानकमुच्यते । तथा हि । वसन्तपुरे अरिन्दमनो नामराजासीत् तस्य पञ्चपत्न्यस्तासु चैकादुर्भगाश्चतस्रश्च राज्ञोत्यन्तवल्लभा आसन् । एकदा चतुर्वधूसमेतो राजा प्रासाद For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा0 1 ॥ 20 ॥ गवाक्षस्थो नानाविधक्रीडाविलासं कुर्वाणस्तिष्ठतिस्म । तस्मिनेवावसरे एकश्चौरौ राज। मार्गेण नीयमानो सपत्नीकेन तत्रस्थितवता राज्ञा दृष्टः । स च कीदृशश्चौरः कंठन्यस्तरक्त करवीरमालो रक्तवस्त्रपरिधानो रक्तचन्दनानुलिप्तगात्रः पुरस्ताद्वादितडिंडिमादिवाद्यः इत्येवंविधं विविधविडम्बनादिभिर्विडंब्यमानं तं चौरं दृष्ट्वा पत्नीभिः पृष्टं किमकार्यमनेनाकारीति । तच्छुत्वैकेन राजपुरुषणोक्तं परद्रव्यापहरणमनेन कृतमिति । ततः संजात कृपयैकया राजपत्न्या राजाप्रार्थितःयत् स्वामिन्! यो पुरा भवता महयं वरः प्रदत्तस्तदधुना सम्पाद्यताम् । | येनाहमस्य चौरस्यैकदिनमुपकारं करोमि राजा तदाकर्ण्य तद्धचोङ्गीकृतवान् । ततस्तया स चौरःमोचयित्वा दिनैकंयावद्विविधवस्त्रालंकारभोजनादिभिः स्त्कृत्ः। ततो द्वितीयया द्वितीयदिनं तथैव राजा संप्रार्थ्य रूप्यकलक्षव्ययेन सत्कृतस्तृतीयया तृतीयदिनं कोटि रूप्यकैः चतुर्था च बहु सत्कारादिभिः चतुर्थ दिनस्तस्य चौरस्यातिवाहितः एवं राज्ञाभि ॥ 20 ॥ For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्चौरस्यातिवाहितेषु दिनचतुष्ठयेषु पञ्चमदिने सा दुर्भगा राज्ञी राज्ञः समीपमागत्यो वाच स्वामिन् ! मम दुर्भगाया उपरि भवदीया एतादृशी कृपा नास्ति तेन मया कदापि भवन्तो न याचिता अधुनास्य चौरस्य प्राणदानं मया याच्यते । राजा तदीनवचः श्रुत्वा कृपया तं चौरं तस्यै प्रादात् । अनया च तं चौरं स्वगृहे आनीय सामान्यभोज्येन भोजयित्वा कश्रितं मया तुभ्यं जीवनं प्रदत्तमतः पुनश्चौर्यं मा कार्षीः इदानीं स्वगृह गच्छेत्युक्त्वा मुमोच । चौरोपि तां बहुमानयानः स्वगृहमगच्छत् अस्यैतादृशी लीलां दृष्ट्वा । सपत्नीभिस्तासूयं हसितं उक्तञ्च नास्य त्वया किञ्चित्सुखकारि कृतं इति तासां परस्परं । बहूपकारविषये बिवादे जाते राज्ञा स एव चौर समाहूय पृष्टः । अहो आसु पञ्चसु कया तव |बहूपकारः कृत इति ब्रूहि तच्छुत्वा चौरेणोक्तं भो महाराज ! चतुरो दिनान्यावन्मया । मरणभयभीतन आभिः राज्ञीभिः प्रदत्तमपि स्नानपानादिकं नाज्ञायि adya । For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा0 व्या । पञ्चमेन्हि अस्याः पञ्चम्या राज्ञाः मुखादभयदानाकर्ण्य परमसुखमनुभूयते अत एतस्या उपकार एव सर्वतो महान् । इति तस्य वचः श्रुत्वा स.स्सा प्रशंसिता । अतः सर्वदाने। प्वभयदानमेव श्रेष्ठमिति ज्ञापितम् । इति दृष्टान्तः । / अस्मिन्पर्वणि सुश्रावके ग खंडन पेषण वस्त्रक्षालनादि कृत्यस्त्याज्यः । तैलिकलो। ह कारभ्राष्ट्रकमादिषु वाचा धनव्यये न चारंभो निवारणीयः । स्वशक्त्या बंदिमो क्षणश्चकार्यः । ग्राममध्ये चैतादृशी घोषणाकायर्या यत् येन केनापि प्रकारेण जीवरक्षा कार्या । द्वितीयाश्रवपरित्यागे मृपावचनमत्र पर्वणि न वक्तव्यम् । गालिप्रदानादि कठोरवाणी अपि न भाष्या सर्वथा वाक्शुद्धिः कार्या । तृतीयाश्रवपरित्यागे परधनग्रहणं वर्जनीयम् । द्रव्यस्य हि जन्तूनां प्राणरूपत्तात्तदपहरणे मरणरूपकष्टहेतुत्वात् । चतुर्थाश्रवपरित्यागेत्रपर्वणि ब्रह्मचर्यधारणम् । स्त्रीसङ्गमादिकं वर्णमित्यर्थः । पञ्चमाश्रवपरित्यागे धनधान्यादिनवविधप For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | rigrahasya प्रमाण कार्य्ः। अर्थादपरिमिता तृष्णा न कार्येति भाव्ः। अथ च पुनरास्मन्पणि कषायरोधः कर्तव्यः कषायाश्चत्वारः च क्रोधमानमायालोभाख्यास्तेषां परित्यागो विधेयः । | तत्र हेतुः। क्रोधोदये कलहोत्पत्तिश्चिरन्तनप्रीतिनाशश्चेति । मानोदयेविनयनाशस्तथाचानेन ध्यानिनामपि मुनीनां केवलावातान्तरायः स्यात् राजावाहुबलवत् । / एवं मायोदये लोभोदये चापि बहवो दोषा उत्पद्यन्ते । अतश्चत्वार एवमेकषाया। | स्त्याज्या । उक्तञ्च "कोहो पीइ पणासेई माणो विणयनासणो । माया मित्ता|णिनासेई लोहो सबबि गासौ' (1) तस्मात् शुभाचारः श्रावकैराश्रवकषाय। राधः कर्तव्य इत्युक्तं । अथ पुनरस्मिन्पर्वणि यत्कर्तव्यं तदेव श्रावकविशेषणद्वागह । कीशैः श्रावकैः सामायिकजिनपूजातपेआविधानादिकृत्यपरैः, सामायिकञ्च जिनपूजा च तपश्च सामायिक जिनपूजातपांसि तेषां विधानं करणं For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा ॥ 22 ॥ | तदादीनि तत्प्रभृतीनि यानि कृत्यानि कार्याणि तेषु तत्परेरित्यर्थः । एतावता च पणि । सुश्रावकैः सामायिकंकार्यम् । तस्य स्वरूपं यथा । "समतासर्वभूतेषु संयमः शुभ। भावना । आर्द्ररौद्रपरित्यागस्तद्धिसामायिकं व्रतम् । "-"दिवसेदिवसे लरकं देह सुव। णस्स खंडियं रागो । रांगो पुणसामाइय करैइ न पहुप्य एत्तस्स" 2 आदिपदात्पौषधं कार्य । पौषधफलं यथोक्तं "पोसहियसुहे भावे असुहाय खोइ न त्थिसन्देहो । विंदैनेरतिआरयगै । पोसह विहि अप्प मत्तेणं" ॥ 1 ॥ तत्करणसामर्थ्याभावे । आस्मिन्पर्वणि सुश्रावकैरजिनानां द्रव्यपूजा भावपूजा बा कर्तव्या । पूजाफलमिदं । "सयंप मझ्झणे पुन्नं सहस्तञ्च विलेवणे । सहस्साहस्तियामाला अणन्तं गीयवाइये ॥ 1 ॥ " मनोवाकायशुद्धया च पर्वणि । | पूजास्नानादिकं विधेयं यदुक्तं । "एहवणचणेहिं यौमच्छ वच्छ पडिहार गेहिं । केवलियं । पलियं कुस्सगोहिय जिणस्स भवीझसिद्धत्तं" ॥ 1 ॥ द्रव्यपूजासामयाभावे भावप्न jaiva ॥ 22 ॥ - For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir krtvyaa| साचेत्थं । श्रीजिनगृहं गत्वा शुद्धभावेन भगवदर्शनं कार्यम् । भगवन्मुद्रां । विलोक्य तद्गुणगणस्मरणं विधेयम् । तत्फलं यथा । 'दर्शनाडुरितध्वंसी वन्दनाद्वाञ्छि तप्रदः । पूजनात्पूरकश्रीणां जिनः साक्षात् सुरद्रुमः " ॥ 1 ॥ पुनः श्रीजिनदर्शनादेव । |बहूनां भव्यानां बोधिबीजावाप्तिर्भवत्याईकुमारवत् । तद्वृत्तान्तो य्था। अस्य भरतक्षेत्रस्य समुद्रतीरे अद्रको नाम यवनदेशोस्ति, तत्राकनाम नगरं तस्या। द्रकोनाम गजासीत् । तस्य राज्ञ आईक नाम्नी पट्टराज्ञी तयोराईकुमारो नाम पुत्रो बभूव । / स च राजकुमारः क्रमेण संप्राप्तयौवनः स्वेच्छया मनोज्ञान् भोगान् भुञ्जानः सुखेन तिष्ठतिस्म । तस्य चाईकराज्ञः श्रेणकनाम्नेः कस्यचिद्राज्ञः सह परम्परागता परमा प्रीतिरासीत् । एकदा श्रेणिकनृपः प्रचुरं प्राभृतं प्रगुणीकृत्य आर्द्रराजप्तमीपे स्वामात्यं प्रैषीत् । स चामात्योपि कियद्भिर्दिनस्तत्र गतः । आद्रकनृपेण बहुमानपुरस्सरं सम्भापितस्सत्कृतश्च । For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 23 // | तान्युपनीतानि प्राभृतानि राजाग्रे समर्प्य तदनुज्ञातः प्रत्याजगाम । आईकस्तंप्रत्यागतं दृष्ट्वा पप्रच्छ भो मंत्रिन ! मद्वंधोः श्रेणिकस्य कुशलं वर्तते तच्छुत्वा तेन सर्व तत्रत्यकुशलवृत्तादिकं निवेदितं । तदाकर्ण्य राज्ञो मनसि परमानन्दो जातः । आईककुमारस्तस्मिन्नगावसरे तत्रस्थित एतदृष्ट्वा पितरं पप्रच्छ भो त त! कः सः श्रेणिको येन सह भवतामेतादृशी । प्रीतिर्वर्तते । राजा प्रोवाच, पुत्र ! स श्रेणिको मगधदेशाधिपतिरस्ति तत्कुलेन सहरमाकं पारम्प-गता प्रीतिरस्ति । एतत्पितृवचः श्रुत्वा जाताल्हादेन कुमारेण मन्त्रिणः प्रत्युक्तं भो । मंत्रिन ! तस्य श्रीणकस्य सर्वगुणोपेतः कश्चित्धुत्रोप्यस्ति किं? येन सहाहमपि मैत्री कुर्यासं । मन्त्रिणोक्तं भवन् ! तस्याभयकुमारनामा सर्वकलानिधिर्बुद्धिसम्पन्नो महादानी नृपनीतिदक्षः कृतज्ञो सकलशास्त्रपारदृशा राजकुमारोस्ति, किंबहुना ते केपि जगति गुणा । एव न सन्ति ये अभयकुमारे न निवसन्ति । एवं मन्त्रिमुग्वतो अभयकुमारगुणान् । ॥ 23 / / For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुत्वाकुमारः पितुराज्ञां समादाय तेन सहमैत्रींकतुं समिच्छत् । अथ कियता कालेनान्यदासवाकः प्रवरमौक्तिकादीनि प्राभृतानि समन्त्रिद्वारा तदन्तिके प्रेषयितुं विचारयामास । तद् ज्ञात्वा आईककुमारोप्यनेकानिविद्रुममौक्तिकादीन्यनुप पवस्तृनिप्तमादाय । स्वाभिप्रायकथनपूर्वकं तानि वस्तूनि अभयकुमाराय तदसे प्रयच्छत् । मन्त्री च तानि । सर्वाणि वस्तून्यादाय राजाज्ञप्तो मगधदेशं जगाम । गत्वा च कियाद्भिर्दिनै राजगृहमासाद्य तत्सर्वं श्रेणिकायन्यवेदयत् राजकुमारप्रेषितंप्राभृतं त्वभयकुमारप्रासादे गत्वा तदुक्तं सर्व निवेद्य प्रयच्छत् । अथ जिनशासनकुशलोभयकुमारःश्रुत्वा तत्संदेशं मनसि एवमचियन्तयत् यदयं राजकुमारो विधर्मी तथापि सदाचारसम्पन्नो विचारवांश्च दृश्यते अथ । चेदमपि प्रतिभाति यदयं विराधितश्रामण्यत्वादनार्येषु जातोस्ति परं स महात्मा॥ नियमादासन्नभव्यो दृश्यते । यतो अभव्य रभव्यानान्तु मया सह कदापिमैन्यभिलाषो For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTA0 // 24 // na bhavet / अतः अनेन सह मैत्री । न पश्यमेनं जिनधर्मानुयायिनं विधास्य इति । | तत्र चायमुपायोस्ति प्राभृतछलेन कलमीपेऽईप्रतिमां स्वर्णमयीं रत्नाभरणभूषितां पयिष्यामिचेत्तदर्शनाद्यदितस्य जातिस्मरणज्ञानोत्पत्तिर्भवेत्तर्हि सकलेष्टसिद्धिः । ॥ इति मनसि दृढं निश्चित्य छत्रचामरसिंहासनादिविराजितां रत्नमयीं मनोहरां प्रथम। जिनेन्द्रप्रतिमां पेटिकामध्ये निधाय तत्पुरतो धूपदीपगंधमाल्यार्दानि पूजोपकरणानि च । संस्थाप्य द्वारं पिधाय राजमुद्रादिभिस्तां पेटिकां मुद्रयित्वा तमेव मन्त्रिणमाहूय । पेटिकांदत्वोवाच मंत्रिन पेटिकैषा राजकुमाराय दातव्या परन्त्येवं वाच्यं यदेषा मंजूषा । त्वया स्वयमेवैकान्तप्रदेशे स्थित्वोन्मुद्रया यथान्यः कोपि न पश्येदिति । अस्या। चान्तर्गतवस्तु च स्वयमेव विलोकनीयम्, अन्यस्य कस्यचिन्न दर्शयितव्यम् मन्त्री । तत्सर्वमाकर्ण्य तथेत्युक्त्वा सर्वाणि वस्तून्यादाय स्वदेशंजगाम । atha kiyadbhirdivasaista For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रागत्य श्रेणिकप्रहितं प्राभृतं कुशलवृत्तकथनपूर्वकं राज्ञे प्रयच्छत् । ताञ्च मञ्जूषां । राजकुमारसन्देशकथनपूर्वकां तस्मै आर्दककुमाराय प्रादात् ततस्तच्छुत्वाककुमारस्तक थनानुसारेणेकान्ते तां नीत्वा म्ण्जूस्सामुद्घात्त्यामास्। अथ तस्यां तमस्युद्योतकारिणी । रत्नमयी राजकुमारपहितां तां ऋषभदेवप्रतिपां दृष्ट्वा सचेतस्यचिन्तयत् । अहो ! किमिदं किञ्चिदनुपमं देहाभरणमिदं प्रतिभाति तर्तिक मूर्षि आरोपं यद्रा क ण्ठे हृद। यदेशे च धार्यम् । अन्यत्र वा कुत्रचिदारोप्यम् कापीदं तु दृष्टपूर्वमिव मां प्रतिभासते परं स्मृतिपथं नैवायाति कुत्र कदा दृष्टमिति । इत्यमत्यर्थ चिन्तयानस्य राजकुमारस्य । जातिस्मरणजनिता मूर्छा समजनिष्ट, ततो मुहूर्तमात्रेणैवोत्पन्नजातिस्मरणः स कुमारश्चेतनां प्राप्य स्वयमेव निजपूर्वभवकथां चिन्तयामास । तथा हि । इतो भवात् तृतीयभवे अहं वसन्तपुरनामनगराधिवासी सामठको नाम कुलम्बी अभृवं बन्धुमती । For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा0 vyA0 ॥ नाम्नी च मम भार्यासीत् । एकदा रहसि स्थितायास्तस्था मुखादहमहद्धर्ममशृण्वं तेन श्रुतमात्रेणैव प्रतिबुद्धः संजातवैराग्योहं तस्याः सकाशादेव दीक्षां प्रगृह्य वनमगमम् । सा बन्धुमती अपि अन्याभिस्ताधीभिस्सह प्रव्रज्य मदन्वेवागतवती । परं बहुकालं यावत् गुरुणा सह विहरमागेन मया सा न विलोकिता । अर्थकदा अकस्मादेव तस्योपरि मम दृष्टिः पतिता । अतस्तद्विलोकनादेव पूर्वानुरागं स्मरन् तस्यामनुरक्तो अभूवं तबाहमन्यस्मै साधवेऽकथयं । सचान्यस्मै मदीयामिमां वार्ता कथयामास । स च तस्याः प्रतिवर्तिनी नाम सख्यै आचख्यो सा प्रतिवर्तिनी तत्सर्वं बन्धुमत्यै अकथयत् । सा बन्धुमती च तदाकर्ण्य विषण्णवदना सती स्वसखी प्रत्यूचे । अहो एष मत्पतितिआर्थोपि मर्यादामुलंघयति अतः का गतिः स्यात् । यदयमवश्यमेव मो. | हान्मां देशान्तरगतामपि न त्यक्ष्यति अतोरावयोव्रतभङ्गस्यादतोहं निश्चितं मरणं prapatsye । For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yato mara गमन्ता न हि धर्मरक्षा इत्येवमुक्त्वा मरणे कृतनिश्चया सा साधी शुद्धभा. | वनयानशनं कृत्वा दुस्त्यजानपि प्राणांस्यक्त्वां देवत्वं प्राप्तवती । अथ कियद्भिर्दिवसैरहमपि ईदृग्भावनया तां मृतां श्रुत्वचिन्तयं । अहो सा महानुभावा तु बतभंगभयादेव मदर्थे । | मा अतोहमपि प्राणांस्त्यक्ष्ये यतो मम व्रतभंगो जात इति निश्चित्त्यानशनं विधाय जीवनमत्यजं । किन्तु व्रतभङ्गप्रभावादद्यानार्यदेशे विधर्मिणां कुले चोत्पन्नोरिम । सांप्रतं । यो मे प्रतिबोधकः स एव बन्धुस्स एव गुरुरस्ति भाग्यवशादीदृशः संगमः प्राप्तः, अतस्तं दृष्टुं बलवती समीहा वर्तते परं नृपाज्ञां विना तत्र गमनं न श्रेयस्करं अतः पितरमनुज्ञाप्याभयकुमारदेशं गमिष्यामि यत्र स मम गुरुरूपो बान्धवस्तिष्ठति । इति मनोरथं कुर्वन् । भक्त्या तामर्हतः प्रतिनामनुदिनं पूजयन् दिनान्यतिवाहयति स्म । एकदा कुमारो पितु। समीपं गत्वा प्रणिपत्योवाच हे तात । स्वमित्रमभयकुमारं द्रष्टुं तत्र गमने अतीवोत्कंठास्ति For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir J // 26 // तदनुज्ञातु भवान् तत्र गन्तुं मामिति । तछुत्वा राजोवाच । हे पुत्र ! त्वया तत्र गमनेच्छा न कर्तव्या यतो राजानः स्वराजधानी त्यक्त्वा न हि स्थानान्तरं गच्छन्ति अस्माकमपि श्रेणिकेन सहात्रस्थितानामेव मैत्र्यमस्ति इति पित्रा ह्यनुज्ञप्तो राजकुमारो विषण्णवदन। स्मन् स्वगृहमेव तस्थौ परं शयने भोजने याने च तन्मनास प्रतिक्षणं तदेव तद्दर्शनेहासीत एवं कियद्भिर्दिवसस्तन्मिलनचिन्तया जर्जस्तिशरीरं विषण्णवदन राजकुमारं विलोक्य आईक इत्थमचिन्तयत् । अहो ! यद्यप्ययं मया निरुद्धस्तथापि अस्य मनस्तु तत्रैव संल। नमस्त्यतोयमवश्यं शीघ्र तत्र प्रेषणीयः नचेकदाचिन्मामकथयैव गमिष्यति चेन्महानकष्टो भविष्यति । अतस्तान्प्रेषणे यत्नो विधेय इति निश्चित्य बहून सामन्तान् सेनया सहितान् तदक्षणाय नियुज्य पुत्रमाहूय मधुखाग्भिः समाश्वास्य तंत्र गमनायाज्ञामदात् । राजकुमारश्चातीव प्रीतिमनाः पितरं नमस्कृत्य बहून्यनर्घाणि रत्नानि तां च जिनप्रतिमां ॥ 26 ॥ For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पेटिकादौ निधाय तां पेटीं स्वस्मिन्नेवाचे स्थापयित्वा पञ्चशतैस्सामन्तैः परिवृतस्स्वयमश्वमारुह्य मगधदेशं प्रति जगाम । ते चाङ्गरक्षकाः राज्ञा समादिष्टाः सर्वतो भावेन तदक्षां चक्रुः । कदापि तत्पार्श्व न त्यजन्ति स्म । अथैकस्मिन दिने मार्गे : गच्छन् राजकुमारः अर्धं वाहयन् पार्श्वरक्षकेभ्यः पुरुषेभ्यो किंचिदग्रे निःसृत्य गच्छतिस्म ततः कियति दूरवर्तिनि वनान्तरे अश्वं त्वरितगतिं विधाय झटित्यभयकुमारसमीपे गत्वा तं नमस्कृत्य तां प्रतिमां च दर्शयिस्वा तेनाज्ञप्तस्तूर्ण वनान्तरमगमत् । अथातिक्रान्तेषु बहुषु देशेषु एकस्मिन् सघने वने । सप्तक्षेत्र्यां गतं खनित्वा तत्सर्वं धनादिकं तस्मिन्निधाय स्वयं यतिलिङ्गं कृत्वा यावत् सामायिकमुञ्चारयितुमारेभे तावदाकाशस्थितया कयाचित् देवतया उच्चैरित्थं प्रोक्तं, " हे महामाग ! | यद्यपि त्वं महासत्वस्तथापि सांप्रतं दीक्षां मा घेहि यतो अद्यापि ते भोगफलरूपं कर्म । शेषमस्ति अतस्तद्भुक्त्वा कालान्तरे व्रतं गृहीयाः यतो भोग्यं कर्म तीर्थंकृतामप्यवश्यं भोक्तव्यम् । तस्मात हे महात्मन् ! अनेन दीक्षाग्रहणरूपाग्रहेणालं यतो गृहीतमपि दीक्षा For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 // व्रतं देववशात्वं त्यक्ष्यते तर्हि तेन भोजनेन किं ? यदुक्तमपि वम्यते । " इत्थं बहुधा तया । देववाण्या निषेधितोप्याकुमारः स्वपौरुषमंगीकृत्य देवीवाचमनादृत्य स्वयं दीक्स्सामाद्दे। | अथ च स मुनिवेषधृक् राजकुमारस्तीक्ष्णं व्रतं पालयन भूमण्डले पर्यटत । अथैकदा वसन्तपुरनाम्नि नगरे समागत्य तत्रैव कस्मिंश्चिद्देवमन्दिरसमीपे कायोत्सगार्थ तस्थौ । अस्मिन्नेव नगरे देवदत्तो नाम कश्चित् श्रेष्ठी आसीत् तस्य च धनवती नामातीव सुन्दरी भार्या अनयोर्दम्पत्योरेका श्रीमती नाम काचिद्रूपलावण्ययुक्ता कुमारिका बभूव । या प्राग्भवे अस्य राजकुमारस्य वंधुमती नाम भार्यासीत् सैव देवलोकात्पुनः । मर्त्यलोकमुपागत्य श्रीमतीरूपेण अस्य श्रेष्ठिनः गृहे समुत्पन्ना । अथ सा । कुमारिका धात्रीभिलओण्लमाना क्रमेण संजातयौवना सखीभिः परिवृता तस्मिन्नेव देवमन्दिरसमीपे क्रीडार्थमागत्य विहरतिस्म, एवं क्रीडांकुर्वत्यस्तास्सर्वा एव कन्याः दर्शनार्थमाया ॥ 27 ॥ For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | तान् पुरुषान् विलोक्य जातहच्छयाः परस्परं प्रोचुः यदद्य सर्वा एव यथेच्छं वरान वृणुत इति मनसि परस्परं दृढीकृत्य ताभिर्यथारुचिवरा वृताः श्रीमत्याचोक्तं "हे सख्यः ! ॥ मया तु अयं साधुर्वृतः यत्तपमि तिष्ठति." इत्युच्चारणममकालमेव अतीव गर्जनपुरस्सरस्तनयित्नुः रत्नान्यवपत् । एतदाश्चर्यं विलोक्य गर्जनाद्रीता सा श्रीमती तस्य मुनेः । समीपमागत्य पादयोरुपरि झटित्यलगत् । मुनिस्त्वेतदाश्चर्यं दृष्ट्वा जातक्षोभ इत्थमचिन्तयत् अहो अत्र तस्थुषोऽपि ममायमुपसर्गोभूत् यदसौ कुमारिका समायाता अतश्चात्र न स्थेयमिति विचिन्त्य तां पादयोः संलग्नां कुमारिकां निर्भत्स्यान्यत्रागमत् । अथ तद्दे । शीयो राजा तत्र रत्नवृष्टिं श्रुत्वा तानि रत्नान्यादातुं तत्रागत्य राजपुरुषैस्तद्धनं यावदेक- | त्रयितु मारेभे तावदाकशवाणी अभवत् "राजन् ! एतद्रव्यं तु अस्यै कन्यायै मया प्रदतं । अतश्चैनं मा गृहाण"-राजा इति वचः श्रुत्वा तत्सर्वं धनं कन्यापित्रे समर्प्य प्रतिगतः । For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - अष्टा0 व्या ॥ 28 ॥ अथ कालान्तरे देवदत्तश्रेष्ठी स्वकन्यकाविवाहार्थं योग्यं वरमचिन्तयत् कन्यका च तदाकर्ण्य पितुः समीपमागत्य प्रोवाच 'भो तात ! मया तु देवमन्दिरसमीपे तपः कुर्वाणो यो महर्षिस्तस्मिन दिने वृतः स एव मम वरः नान्यस्य कस्यचिदपि तमृते पाणिग्रहणं विधास्ये यतस्त्वयापि तदृष्टिधनग्रहणसमयेऽनुमोदित अतो मामन्यस्मै दातुं नार्हसि । उक्तं च । " सकृजल्पन्ति राजानः सकृजल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्ये. तानि सकृत् सकृत् । " इति कन्यावचः समाकर्ण्य श्रेष्ठी तामूचे, हे पुत्रिके ! तत्तु मयापि । स्मृतं परं स तु स्वच्छन्दगतिविरक्तो यति रस्ति अतो नैकत्रावतिष्ठते अतस्तस्य प्राप्तिस्तु दुष्करा, न जाने इतः कुत्र गतः पुनरायास्यति न वा आयास्यति चेदपि कयं ज्ञास्यति । तस्य मनेप्सितं, यत्तस्य गृहस्थेच्छा वर्त्तते आहोश्विन्नोति । श्रीमत्योक्तं |--हे तात! मया । / तदिनगर्जितभीतया तच्चरणे लग्नया अभिज्ञानं दृष्टं तस्मादतः परमेवं विधातव्यम् yat ॥ 28 ॥ For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यहं तव गृहे समायातान् साधून् स्वयमहं विलोक्य स्वहस्तेन भिक्षादिकं दद्यासं । येन सर्वेषां समागतानां साधूनां दर्शनमनायासेनैव भविष्यति तेषु च सोपि कदाचि |दवश्यमेव समायास्यति । श्रेष्ठी तदाकर्ण्य तयोक्तं सर्वं चक्रे । अथ सा कुमारिका पित्रा - ज्ञया प्रत्यहं द्वारि स्थित्वा साधुभ्यो भिक्षां ददाति स्म । अथैकदा व्यतीते द्वादशवर्षमिते । महति काले स एव महामुनिर्यथेच्छं पर्यटन् दिग्भ्रान्त्या तत्रैवागतः तल्लक्षणैश्चतया । चोपलक्षितश्च, श्रीमतिस्तु झटित्युत्थाय तच्चरणावभिवन्द्य बद्धाञ्जलिः सन् इदमूचे हे नाथ ! | इदानीं महद्भाग्यादेव भवद्दर्शनमुपलब्धं तस्मिन् दिने तत्र देवमन्दिरसमीपे दो मया । वृतः स त्वमेवासि अतो महता कालेन दर्शनोत्सुकां मां मुग्धां त्यक्त्वा कुत्र यासि ? यद्दिनतस्त्वमन्तर्हितस्तद्दिनमारभ्य मया महता दुःखेन कालो गम्यते अतो मां मा परित्यजतु भवान् यदि चेदिदानीमपि मां विहाय यास्यसि चेदहामिमं देहं विमुच्य तुभ्यं स्त्रीहत्या - For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टार vyA0 | रूपपातकं दास्ये एवं विवदमानयास्तयोस्तस्याः पित्रादयः समागत्य तेऽपि तस्य मुने । रम्यर्थनां चक्रुः । स साधुश्च एतेषां महानाग्रहं विलोक्य व्रतारंभकनिषेधका तामाकाश। वाणी स्मृत्वा तद्भोग्यकर्मोदयादृणमोक्षामिव कर्तुं तां श्रीमती पर्यणेषीत् । अथ कियता । कालेन श्रीमत्या सह नानाभोगान् भुंजानस्य तस्य क्रमेण पुत्रः संजातः स च शैशवे वर्द्धमानो ऋषिकुमारः बालशुक इव वक्तुमुल्लसजिव्हो बभूव । एव मतिक्रान्ते । कियति काले स आईककुमारः गृहस्थफलभूतं पुत्रं विलोक्य हर्षितस्सन् श्रीमती प्रोवाच । " हे भद्रे ! अतः परं ते पुत्रः सहायोस्तु अहं प्रव्रजामि" इति भर्तृवचः श्रुत्वा विषण्णवदना । श्रीमती सुतं प्रत्यवसरं ज्ञापयितुं तूलपूणिका सहितं तर्कुमादाय समुपाविशत्, एतस्मिन्नेवा। वसरे ऋषिकुमारवालोचितां क्रीडां कुर्वन् गृहे समागत्य स्वकीयां मातरं तूलकर्तनक्रियां ॥ कुर्वाणां विलोक्य जातविस्मयः पप्रच्छ " हे अम्ब ! एतद्दीनजनोचितं कर्म किं प्रारब्धं । ॥ 29 ॥ . For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | sA तच्छुत्वा प्रोचे ! " हे पुत्र तवपिता त्वां मां च त्यक्त्वा प्रव्रज्यार्थं गन्तुमना वर्तते ॥ अतः गते च तस्मिन् पतिहीनाया मे एतत्तकैरेव शरणं" इति श्रुत्वा स बालको मन्मनाक्षरै॥ रुवाच हे अंब ! मा खेदमावह स कुत्र गमिष्यति अहं तं बध्वा रोत्स्ये कथं यास्यतीत्युक्त्वा ! तर्कसूत्रमादाय झटिति पितुः समीपमागत्य सूत्रेण तत्पादावेष्टयत् मुखेन च मातरमेवं । जगाद मातः मा भैषीः असौ मया तथा बद्धोस्ति यथा कथमपि न यास्यति । आईकुमारस्तस्य बालस्यैतादृशं चाञ्चल्यं दृष्ट्वा मधुरां वाचं चाकये जातस्नेहः पुलकिताङ्गो गद्गदवाण्या तमुवाच हे पुत्र! यावद्भिस्तन्तुभिस्त्वया मे पादौ बद्धौ तावत्येव वर्षाणि पुनर्गृहे तिष्ठामि अतस्तन्तून् गणयित्वा बंधनानि मोचय, ततो गगिता द्वादशबंधा अभवन् तेन । ॥ स द्वादशवर्षाणि पुनर्गार्हस्थ्यमत्यवाहयत् । अथातिक्रान्ते प्रतिज्ञाकाले स वैराग्यपूर्णमानसो आर्दकुमारः रात्रेः पश्चिमे प्रहरे एवमचिन्तयत् अहो मया प्राग्भवे मनसैव व्रतं भग्नं तेनाह For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTA0 vyA0 मनायत्वं प्राप्तोरिम असमञ्ज पनि पुनव्रतं गृहीत्वा मुक्तातो मे का गतिर्भविष्यति । अत इदानीमपि प्रव्रज्यां गृहीत्वा तपसात्मानं शोधनमेव श्रेयान् इति मनसि निश्चित्य । प्रातःकाले श्रीमती स्वपत्नी पुत्रं च संभाष्य तयोरनुमतिं गृहीत्वा साधुलां समादाय निर्भयस्मन् गृहानिर्ययो । अथ कियता कालेन पृथिव्यां पर्यटन् राजगृहनाम्नि नगरस्यां तराले चौर्यवृत्ती कुर्वाणान् तानेव पञ्चशतमितान् स्वसामन्तान् ददर्श तैश्चाप्युपलक्षितो । भक्त्या वन्दितश्च साधुवेषधारी आर्द्रकुमारः प्रोवाच "भो भोः ! युस्माभि पापहेतुकी एषा । पामरजीविका किमाहता" तैरुक्तं " हे प्रभो ! अस्मान वश्चयित्वा यदा त्वं पलायितस्तदा लजया नृपसमीपमगत्वैव तवान्वेषेणे लग्नाः सन्तौ पृथिव्यां भ्रमन्तःस्वोदरपूर्तिविनायितीं कामपि जीविकामळमभाना अनया चौर्यवृत्यैव जीवाम्ः। मुनिस्तछुत्वोवाच भवद्भिर्न । साधु कृतं यत् केनापि पुण्ययोगेन दुर्लभमिमं मानुपदेहं प्राप्य जीवहननप्रधानेयं नीच. 30 ॥ For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्तिरंगीकृता । अनेन मनुष्यदेहेन तु स्वर्गापवर्गमदो धर्म एव सेव्यः हिंसाचौर्यादीमा त सर्वथा त्याग एव विधेयः । पर्ये स्वामिभक्त प्रवदुई चा भवतां स्वामी Starn इमं पापकर्म परित्यज्य मम मार्ग्। एतानुसरविमा ततस्ते प्रोचः भान ऊरिन्ग् भवान् नः स्वामिरेवाभूत इदानीन्न जानको गुरुससि यतस्त्वया धो ज्ञापितः अनोखा दीक्षयानुग्रहह्मण इति श्रुत्वा स आईकमारस्तान मबाज्य तैस्सहित श्रीमहाबीर अतिशय राभिमुख ययौ । अथ मार्ये गतस्वम्याकथितोशालोऽभिलो मिलित ID तस्यता विवादश्च प्रवृत्त तदिगदर्श तालिनो सहस्त्रमा भुत्लयः चिसया 1 सो अथ गोशालोचित भवानपोकायावत, सब-शुभाशुभफलामकार ..... नियतिमेव मन्यन्ते महात्मान स्तो। सातवाहीन बोकशापि तम मारपं भवति । AMAITH: सर्वत्र चियतिरेख कोरगी वैलाई अभी सदन सा किया बंधार pasejayarala । in For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . अश । नियतिवादिन् ! सर्वथा स्वस्थाने एव किं न तिष्ठसि ? भोजनाद्यवसरे भोजनार्थ किमित्युद्यम । करोषि एवं स्वार्थसिद्धये नियतिवत् पौरुषमपि प्रधानं जानीहि । अर्थसिद्धौ नियतेरपि पौरुषमाधिक्यं भजते । तथा हि आकाशापानीयं पतति परं गर्जनादिकमपि तस्माद्भवति अतः । नियतिबलीयसी परं नियतेरपि पौरुषं बलीयान इत्यादि युक्तिभिस्तं गोशालं स मुनिनिरुत्तरं । चक्रे । तदा 'जयजय' शब्दं कुर्वद्भिः खेचरादिभिस्तस्य महा-मुनेव्ही प्रशंसा कृता ततः स आईऋषिः हस्तितापसाश्रम समीपे आययौ तत्रस्थास्तापप्ता एकं महान्तं हस्तिनं हत्वा । तन्मांसं भुंजानाः बहून दिवसानतिवाहयन्ति अत एव तदाश्रमस्थानां 'हस्तितापसा' | | इत्याख्या बभूव । एष आर्दकुमारोपि एतेषां हिंसाप्रधानलीलां विलोक्य मनसि घृणामक। रोत् । ते चैतद्विज्ञाय एनमूचुः "भो साधो ! एकस्यैव हस्तिनो हननं वरं यतः एकजीवघातेना। स्मामि यान कालोऽतिगम्यते मृगतित्तिरमत्स्याद्यैर्बहुभिरपि यथा न । तस्माब्दहूनां जीवानां For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्षणाग्रे तोकजीवस्येव भक्ष श्रेयान् बहुपापाभावात् " इत्युक्त्या ते मिथ्याधर्मनिष्ठा-IK स्तपस्विनो एकं तत्र विचरन्तं महागजंमारणार्थं वबंधुर्यत्र च शृंव लावद्धस्स गज आस्ते तेनैव मार्गेण आर्द्रकुमारोपि गच्छति स्म । अथ स हस्ती पंचशतशिष्ययुतं तमाईकुमारं । मुनि गच्छन्तं विलोक्य प्राणपरीप्सया यदा तच्छरणगमनायेच्छन् तत्काल एव तस्य शृंखलादयोबंधनाः स्वयमेव व्यशीर्यन् हस्ती च तच्चरणवन्दनाथ झटिति प्राद्रवत् । ते तापसा अकस्मादेव तं हस्तिनं तस्य मुनेः समीपं धावमानं vilokya " hA ! ess| munihato हतः, " इति ब्रुवाणास्त मन्वधावन् किन्तु स गजस्तत्समीपमागत्य । नम्रीकृतकुम्भाभ्यां तत्त्पादावभिनन्दयत् पुनश्च स्वां शुण्डां प्रसार्य पुनः पुनस्तच्चरणौ स्टशति स्म । आर्द्रकुमारस्तं शरणागतं विलोक्य कृपादृष्ट्या निस्तरणसंकेतं कृतवान् । हस्ती च तद्विज्ञाय तूर्ण वनान्तरे प्राइवत् । ते तापसा अस्प मुनेरेतादृशं प्रभावं vilo. For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra aSTaza // 32 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | kya जातविस्मयाः सन्तस्तं प्रणम्य तन्मुखाद्धर्मादिकं श्रुत्वा दीक्षां च प्रगृह्य श्रीमहावीरशरणं ययुः । अथ तद्देशीयो श्रेणिकनृपः अस्य मुनेर्हस्तिमोक्षणादिकं श्रुत्वा अभयकुमारयुक्तस्तदर्शनार्थमाययौ । मुनिच भक्त्या कृतप्रणामं धर्मश्रवणेच्छुकं राजानं विलोक्य कुशलप्रश्नपूर्वक्रमाशीत्वा तत्रागमनकारणमपृच्छत् । राजा तत्वोवाच मोक्षणान्मम महदाश्चर्य समजनि अतो भवद्विधानां दर्शनार्थमेव समायातोरिम "4 सुनि । स्तदाकर्ण्य प्रोवाच । " राजन् ! गंज मोक्षणं तु न दुष्करं किन्तु सांसारिका मताश मोक्षमेव मां दुष्करं प्रतिभासते" / राज्ञा पृष्टं "स्वामिन्! तत्कथं?" तदा मुनिस्सकलामेव स्त्री कथा तदग्रेऽकथयत् । अभयकुमारं च प्रत्यभाषत् " हे मित्र! त्वं मम निष्कारणोपकारी वोऽभूत् यत्त्वत्प्रेषितार्हत्प्रतिमादर्शनादहं जातिस्मरणं प्राप्य निजधर्मानुरतोऽभूवं ॥ विघ मुपायं विना मा~ जिनधर्मप्राप्तिरसम्भवा एवासीत । अतो महापङ्के निमग्रोहं tvayo huta- For Private and Personal Use Only vyA0 // 32 //
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्वत्प्रसादादेव चारित्रावाप्ति जीता इत्युक्त्या विरराम । श्रेणिकाभयकुमाराधारेतादृशीं विवे. | किनी बुद्धिमस्य विलोक्य पुनः पुनः प्रगम्यानुज्ञां गृहीत्वा स्वस्थानं ययुः अथ स मुनिराजगहपुराभ्यणे समवसृतं श्रीवीरस्वामिनमभिवंद्य तच्चरणकमलसेवया स्वकीयं जन्म सार्थीकृत्वा क्रमेणायुःक्षये श्रीजिनपदं प्राप । इति श्रीजिनदर्शन माहात्म आर्द्रकुमारदृष्टान्तः । / अथास्मिन् पर्वणि यत्कर्तव्यं तदेवाह । तपोविधानादीनि । यथाशक्ति तपप्ति यत्नो विधेयः अर्थात् चतुर्थपष्टाष्ट गादि स्पं तपः कार्यमित्यर्थः तत्र यदि कश्चित् स्नेहबशाचनिषेधमपि कुर्यात् तथापि तल्लोपबुद्धिर्न पायो श्रीभरतपुत्रसूर्ययशोमुफ्वत् । तत्कथा चेत्थम् । | अयोध्यानगर्2या सूर्ययशो नाम राजाऽऽसीत् स च नीतिवित अखंडशासनी-त्रिः खंडभूमिस्वामी अतुलितप्रतापवान स्वबलेन सर्वानेव दुष्टान् वैरिणः स्ववश नीतवान् । For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra aSTA0 33 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | इंद्रेणोपटोकितं राजमुकटं च शिरसि धृतवान् तन्मुकटप्रभावेण स नृपः सुरासुरसेव्यो बभूव । तस्य च राधावेधपणात्प्राप्ता कनकविद्याधरपुत्री जयश्रीर्नाम पट्टराज्ञी आसीत् अन्याश्च बहवो पत्न्यश्चासन् । स राजा चतुःपर्वी विशेषेणाष्टमीं चतुर्दशी च प्रत्याख्यान। पपादितसा अरावयति स्म । अथैकदासौ धर्मेन्द्रः सुधर्मा सभामाश्रितो ज्ञानात्तन्निश्वयं ज्ञात्वा चमत्कृतिं प्राप । तदोशी देवी विश्ववशीकरणसामर्थ्यं विभ्राणा अकस्मादेव । देवसभायां सुखासीनस्य सुरेन्द्रस्य शिरःकम्प दृष्ट्वा चकितमनासती प्रोवाच स्वामिन्! सांप्रत। मकारणमेव कुतः श्रीमतां शिरः कंपः ? किंनिमित्तमिदानीं तुष्टेन भवता शिरः कम्पितः अस्य कारणं श्रोतुं चलाती मम समीहास्ति । इन्द्रोवाच । मयाधुनाज्ञानदृष्ट्या भरतक्षेत्रे ऋषभस्वामिनः पौत्रो चक्रवर्तिनो भरतस्य च पुत्रो अयोध्याधिपः सूर्ययशोनाम राजा सात्वि कानां शिरोमणिः । स चाष्टमीचतुर्दशी पर्वणस्तपः- प्रभावादिदानीं सुरासुरैरप्यप्रधर्षोस्ति । 66 For Private and Personal Use Only vyAva // 33 //
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasya tapasi दृढनिष्ठां विलोक्य महीयान्ममाश्चयोजातः । यदि सूर्यः पूर्वदिशम-| |तिक्रम्य पश्चिमायामभ्युदयेत् तथा च मेवातैः कम्पेत् समुद्रो मर्यादां । त्यजेत् कल्पवृक्षो वा निष्फलो भवेत् तथापि एषः कण्ठगतैः प्राणैरपि जिनाज्ञावत् स्वकृतं निश्चयं न त्यजति '-उर्वशी इत्थमिन्द्रवचः श्रुत्वा किंचिन्मनास विचार्य । प्रत्युत्तरमुवाच - हे स्वामिन ! युक्तज्ञस्त्वं भूत्वा मनुष्याणां निश्चयं किं श्लाघसे ? यः सप्त धातुनिष्पनशरीरो अन्नजीवकः स देवरेप्यचाल्यः इति कः श्रद्दधेत् महानरसपूरेण केषां विवेकप्रमुखा गुणा न विलयं यान्ति ? तत्र गत्वा तमवश्यं सद्यो वताभ्रंशयिष्ये इति प्रतिज्ञां विधाय रंभया सहिता उर्वशी हस्तेन बीणां दधाना स्वर्गादमिमवतरति स्म । आगत्य च अयोध्यानिकटवर्तिन्युद्याने श्रीऋषभदेव स्वामिनो मंदिरे मोहोत्यादकं रूपं कृत्वा गायति स्म । तद्गानमोहिताः पक्षिमृगसर्पाद्या आप आलेख्यलिखिता इव पापा For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा0 घटिता इव निश्चलनेत्रा बभूवुः । अस्मिन्नेवावसरे सूर्ययशो नृपः चतुरंगिण्या सेनया परिपतो मार्गे गच्छन् तदडुतं गानं श्रुत्वा विस्मयाविष्टः सन् तत्रैव क्षणमात्र तस्थौ । यतो सेनायाः बाजिगजादयोऽपि तद्गानश्रवणात् पदमात्रमपि प्रसर्पितु मसमर्था श बभूवुः । स नृपोऽपि एवं विधमदृष्टवमाश्चर्यं विलोक्यामात्यप्रति सादरमुवाच, भो मंत्रिन् ! संसारे गानतुल्यः किमपि श्रवणसुखदं वस्तु न विद्यते । यच्छ्रवणादिमे पशवोपि ईदृग्विमोहिताश्चित्रलिखिता इव तिष्ठन्ति, गानेन देवदानवनृपकाकी मियादयोऽपि वशीभवन्ति किमुतान्याः मानुष्यः, ? अतो वयमपि अस्मिनृषभदेवचैत्य । देवं नमस्कतु यामस्तत्र च गत्तास्याः सुन्दर्याः गानं शृण्म इति मन्त्रिणमामंत्र्य तद्गानमूर्च्छनादिमोहितो महीपालः मन्त्रिणा सह तस्मिन् जिनचैत्यान्तरे जगाम । अथ च तत्र हस्तयोर्वीणां निम्रत्यौ गीतध्वनि कुर्वत्यौ कामभार्ये इव रूपलावण्ययुक्ते कुमारि- ॥ 34 ॥ For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir K ke vilokya तटिभंगविमुक्तकाममाणैर्विद्धहृदयो नृपरित्यमचिन्तयम् । अहो एतयोरिद-| | मद्रुतं रूपं वस्य भाग्यवतः भोगाय भविष्यति । इति मनसि मुहुर्मुहुर्ध्यायन जात । हृच्छयः देवं प्रगम्य चैत्यावहिः समागत्य एतयोः कुमारिकयोः कुलादिकं ज्ञातुं मन्त्रिणं प्रेषयामास । सोपि राजाज्ञप्तस्तत्र पुनः गत्वा सुधामधुरया वाचा इदमपृच्छत्, हे कन्यके ! युवां के ? युवयोः पतिश्च कः ? किमर्थमिहागमनं कृतमिति सर्व वदतात्-इति तद्वचःश्रुत्वा ॥ तयोरेका उवाच, भो राजमन्त्रिन् ! आवां मणिचूडनानो विद्याधरस्य पुन्यौ स्वः |आबा- ॥ ल्यादेवं गानवादनकलास्वेवादरखत्यो अभूव किन्तु क्रमेण प्राप्तयौवने वीक्ष्यास्मत्पिता । | वरान्वेषणार्थमनेकविधै प्रयत्न कराति परं न ह्यद्यापि सदृशस्य वरस्य लाभःसम्प्राप्तः । अत एव स्वसदृशं पतिमलभमाने अर्हचैत्यानां दर्शनवन्दनादिभिः खं जन्म सफलीकर्तुमिच्छन्यो । अस्मिन् अयोध्यावानि ऋषभदेवचैत्ये मनेपितलाभाय भगवतो देवस्य सेवाकरणसमी For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ट 35 ॥ हयात्रागमनमिति । एवमाकर्ण्य राजमन्त्रीपुलकाङ्गितः प्रत्युवाच हे भद्रे ! युवयोरनेन । व्या । सूर्ययशसा नृपेण सह सङ्गमो युक्तः यतोऽयं ऋषभस्वामिनः पौत्रो चक्रवर्तिनो भरतस्य । | पुत्रो सर्वकलानिधिंणगणमाण्डितः श्रीमान रूपयौवनसम्पन्नो मूर्तिमान काम इवास्ति । ऋषभदेवो निश्चयं युवयोरुपरि तुष्टः यतो अनायासेनैवदृशो वरः सम्प्राप्तः । ते इत्थं मन्त्रिआचः । श्रुत्वा प्र्त्यूच्तुः। आवां हि स्वाधीनंबरं विहाय अन्यं पति नैवाश्रयावहे यतः स एव आवां पतिर्भवितुमर्हति य बावयोर्वाचमन्ययान कुर्यात्, इत्येव नः पगमस्ति । यदि । भवद्राजा स्वीकुर्याच्चेद्गृण्हातु पाणिमावयोः । मन्त्री इत्थं प्रतिज्ञामाकर्ण्य राज्ञः समीप मागत्याकथयत् । राजा तु ओमित्युक्त्वा स्वीचके मन्त्री नृपाज्ञया तयोः समीपमागत्य नृपः प्रतिज्ञां निवेद्योवाच, भवत्वावयानुर्पणे पाणिग्रहणं यतः सर्वमिदमङ्गकिरोति भूपालः पुनरहमपि आवयोविश्वासार्थ ब्रवीमि यद्यावयोर्वचः न विवास्यति चेन्मया स निषेच्यो bhane 35 ॥ For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir diti / tepi श्रुत्वैतन्मंत्रिचः राजानमाहूय ऋषभदेवसमक्षं विधिना राज्ञः पाणिग्रहणम कुर्वतां । अथ तयोः प्रीतिरसाकृष्टो भृपतिः संसारे तद्भोगमेव सारं मन्यमानः अहर्निशं ताभ्यां सह विविधान् भोगान् भुञ्जानो विस्मृतान्यकृत्यः सुखेन कालं निनाय । एकदा संध्यासमये ताभ्यां स्ण्युत्। गवाक्षमारूढः अष्टमी पर्व विज्ञाय परहादिना तदुत्सवाय नगरे घोषणामित्थमकारयत् "मो लोकाः ! वो अष्टमीपर्व भविष्यत्यतस्तदाराधने संलग्न। चित्तास्सर्व एव भवन्तु " - अथ तेपि डिंडिमादिना कुर्वाणां राजाज्ञां विलोक्यावसरं ज्ञात्वा तयोर्ज्यायसी रंभा अजानतीव नृपतिं प्रति अस्था घोषणायाः कारणमपृच्छत् नृपेणोक्तं, प्रिये ! अस्माकं तातेनोक्तं चतुर्दश्यष्टमीरूपं पर्वमस्ति तथा चामा पापर्णमासी अष्टाहिकाद्वयं चतुर्मासीत्रयं पर्युषाणाख्यं वार्षिकं च पर्व एतानि अन्यानि च बहूनि पर्वाण्युक्तानि तान्युपोष्यानि । ज्ञानाराधनार्थं च पंचमी प्रोक्ता एतेषु पर्वदनेषु विहितं For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा ॥ 36 ॥ - पुण्यं स्वर्गमोक्षसुखप्रदं भवति, तस्माचतुःपामखिलं गृहव्यापारादिकं परित्यज्य शुभं कर्म विधेयं । पुनश्चतुःपयां स्नानस्त्रीसङ्गकलहबूतकीर्3आपरहास्यमात्सर्यक्रोधादिकपायसंगमप्रमादादि न किमपि कर्तव्यय । प्रिये धपि ममता न विवेया परमे ठिस्मर गादि शुभध्यान विधेयम् । सामायिक पोषयञ्च षष्टाष्टमा नुवं ताश्च कर्तव्यम् । जिनपूजा च । विधेया, इत्थमेतानि पर्वाण्याराधयन् जनः पुण्यान्य यति । ततः क्रमेण कर्माणि क्षप। यित्वा मुक्तिं याति, अतो हे कान्ते ! सप्तभ्यां त्रयोदश्वाञ्च लोकप्रबोध य असं पटहोद॥घोषो मदादेशात्प्रजायते । अथर्वशी एतन्नृपाचः श्रुत्वा तन्निश्चयचमत्कृगापि मायाव वनः । / | प्रपञ्चेन जगाद, हे नाथ ! इदं मनुष्यत्वमिदं रूपं राज्यच्च सर्व तपःक्लेशादिभिस्त्वया कथं । | विडम्ब्यसे, यथेच्छं सुखानि भुक्ष्व पुनर्मानयो भवः क ? क्व च राज्यं, सद्भोगानि चेह शाणि क । इति कर्णयोः स पुतुल्यं तस्यास्तद्वचः श्रुत्वा उवाच । रे रे धर्मनिन्दाम- R ॥ 36 ॥ For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिनस्वभावे ! अधमे ! इयं तव बाणी मनागपि विद्या घरकुलाचारोचिता न दृश्यते तव । सकलं चातुर्यं धिक, रूपं वयः कुलञ्च धिक्, येन तपोजिन पूजादिकं सद्धर्मकृत्यं निन्दसि, अयि मूढे ! मनुष्यत्वस दूपारोग्यराज्यादीनि तु तपसैव प्राप्यन्ते तत्तप कः कृतज्ञो नाराधयेत् ? यश्च तपः नाराधयेत् स कृतघ्न एव, धर्मारानतो देहस्य विडंबनं कथं ? धर्ममन्तरा केवलं विषयभोगादिव विडम्बनम् तस्माद्धर्म एवानुष्ठेयः अयं तु मानवो देहस्तस्य तु धर्म एव प्रधानः कर्तव्यः यतो मृगसिंहादयो पशव अपि अष्टम्यां पाक्षिके चाहारं न गृण्हन्ति । तर्ह्यहं कथं तं धर्मं त्यक्ष्ये । तान् वृथा मानुषदेहधारिणो । नरपशून् धिक्, ये सर्वधर्मकारणभूतमिमं पर्वाराधनं न कुर्वन्ति । श्रीयुगादिनिनोपदिष्टमिदमुत्तमं पर्व वर्तते तदहं तपो विना कंठगतप्राणैरपि वृथा न कुर्वे । हे भामिनि ! ममेदं राज्यमद्यैव प्राणक्षयश्चास्तु परं पर्वतपसस्तु भ्रष्टः कदापि न भविष्ये ! इत्यादि क्रोधाकुलनृपस्य For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 0 7 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | वचः श्रुत्वा उर्वशी मोहमायां कुर्वतीत्थं बभाषे । स्वामिन् ! भवतः कायक्लेशो माभूत । मया तु प्रेमरसत एवैतद्वचः प्रोक्तं । तस्मात् मा क्रुधः यतः पूर्वमेव पितृवाक्यवि। मुखीभ्यामावाभ्यां स्वच्छन्दचारी वरो न वृतः सांप्रतं पूर्वकर्मविपाकादस्माभिस्त्वमेव वृतः । अतो मद्वचनविरुद्धाचरणादद्यावयोः संसारसौख्यं सर्वमेवा कस्मादिदानीं गतं । यदिस्वाधीन पुरुषस्य संयोगो भवेत्तदैव स्त्रीणां सांसारिकसुखः स्यात्, अन्यथा तु रात्रिदिवस । संयोगवत्तयोर्विडंबनमात्र एवास्ति । हे स्वामिन्! पाणिग्रहणसमये तत्र नाभेयजिनस्य । पुरस्तात्त्वया मद्राक्यपालनरूपः पणोऽङ्गीकृतस्तदेव त्वत्परीक्षार्यं मयाययाचितः किन्तु भवानीद्यग्विधेनैवापीयसा वाक्येन क्रोधवशंगतः अत एवाहमद्य सुखात् शीलाच्चापि उभयतो भ्रष्टा अतो मम चिताग्निसेवनमेव वरं शरणं चास्ति । इति विषण्णवदनायास्तस्याः । क्रोधाग्निपूर्ण वचः श्रुत्वा तन्मग्नमानसो नृपः स्वकीयां प्रतिज्ञां स्मरन् इदमुवाच । For Private and Personal Use Only vyA0 // 37 //
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir he priye ! iti tu sarvameva तवोक्तं तथ्यं परं तु कुलक्रमादागतं जिनधर्म धार्मिकाणां वंशोद्भवोहं कथंत्यक्ष्ये ? हे हरिणाक्षि ! इमां सकलां पृथ्वी कोशं गजावादींश्च यथेच्छं त्वं यं गृहाण परं येन न सौख्यं न च धर्मस्तकृत्यं मां मा कारय ! इति श्रुत्वा ईषद्विहस्य । कोमलवाण्या सा पुनः प्रोवाच । हे राजन! भवद्विधानां धर्ममेव सर्वस्वं मन्यमानानां नृपाणां स्ववचनपरिपालनमेव सद्वतं यतो येन स्वप्रतिज्ञा नातिवाहिता स सकलधर्मप्रतिपालकोपि ह्यशुचिस्तस्य भारादियं भूमिः नितरां विषीदति हेस्वामिन ! यदि भवतेदमपि । तुच्छकार्य न सम्पादितं चेत् राज्यादिदानं कथं सम्भाव्यते । त्वदर्थमेव मया गन्धर्वाधिपत्यं त्यक्तं तर्हि मर्त्यलोकराज्यस्तव कियान् ? अथ च यदि व्रत। भंगकर्तुं त्वं न शक्नोसि चेन्मत्पुरत इदं जिनप्रासादमेव पातय इति तद्वचनश्रवण मात्रेणैव नृपो वक्षाहत इव मृच्छां प्राप्य गतचेतनस्सन भुवि पपात । किन्तु मन्त्रिण For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा0 व्याः 38 ॥ आदेशात्पार्श्वरक्षकैः परिचारकजनैः शीतलजलादिसंसेकात् पुनरुत्थापितः । अथ सूर्ययशो नृपश्चेतनां प्राप्य स्वपुरः स्थितां स्त्रियं विलोक्य तदाचरणकुपितो पुनः प्रोवाच । हे अधमे ! मच्छम्मुखाद्याहि यतस्तव वचनोद्गारः सर्पविषवन्मां खिद्यते त्वं विद्याधरपुत्री न अपि तु चांडालवंशजा प्रतिभासि । अहो ! मौरान्मया मणिभ्रमेण काचखंडमानीतं, रे मूढे ! यस्त्रैलोक्यनाथो जगदन्दितः प्रभुर्जिनस्तस्य प्रासादभङ्गसदृशं महानपराधं को नाम नरपशुर्विदध्यात् ? अतः पुनरपि इयमेव ममाभ्यर्थनास्ति यत्त्वं मामनृणं कर्तुं धर्मलोपंविना अन्यद्यथेच्छं याचस्व, किन्तु पर्वलोपचैत्यविधसादीन्यनाणि कदापि न विधास्ये तच्छुत्वा सा उर्वशी ईपद्विहस्य पुनस्तमुवाच राजन् ! मा रोषमावह यदि वं चैत्यभङ्गमपि नाङ्गीकरोषि चेत् स्वपुत्रस्य शिरः स्वयं स्वहस्तेन छित्वा सद्यो मह्यं देहि । इत्याकर्ण्य ॥ | राजा विमृश्य वदति स्म-हे सुलोचने ! पुत्रशिरसा किं ? पुत्रस्तु मत्त एव जातः ato For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mamaiva zirastava karatalasthamastu इत्युक्त्वा नृपः करेण खड्गं प्रगृह्य यावत् स्वशिरच्छेदार्थमुद्यतस्तावझ्झटिति सा मन्त्रशक्तिना खड्गस्य धारं वबंध, अतस्सत्वरं राज्ञा चाल्यमानोपि । खड्गः न शिरश्छिनत्ति राजा च तं भ्रष्टधारं विज्ञायाऽन्यं खड्गमाददे परं न सोपि कंठोपरि चलति स्म । ततोन्यमाददे परं मनागपि सत्वादशौ भूपालो न चचाल स्थिरमना नवान नवान् खड्गान् गृह्णाति स्म. इति दृढप्रतिज्ञं भूपतिं विज्ञाय ते स्त्रियो स्वकीयं रूपंप्रादुष्कृत्य सन्तुष्टमानसौ जयजयेत्यादरादुच्चार्य पुनश्च "जयत्वमृषभस्वामिकुलसागरचन्द्रमाः । जय सत्ववतां धुर्य जय चक्रीशनन्दन" इति मुहुर्मुहुर्भाषयन्त्यो प्रेमाकुलहृदये । इत्थमूचतुः । अहो तव धैर्यमहो ते मनसो निश्चयः । यत् स्वदेहनाशेऽपि व्रतभङ्गं नाकुवः । देवेन्द्रः स्वसभायां सर्वैर्देवैः परिवृतो तव प्रशंसां करोति राजन् तवपरीक्षार्थमेव मुरेन्द्रेण प्रेषिते आवामत्र समायाते इयं रम्भा अहं चोर्वशी नामाप्सरा आवाभ्यां बहुशः ॥ For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 | क्षोभितोपि त्वं प्रतिज्ञातः किंञ्चिदपि न चलितोसि अतस्त्वां क्षोभयितुं त्रिलोक्यां कोपि । न समर्थः । हे जगत्प्रभुकुलावतंस ! हे वीर ! त्वयैवेयं भूमिः रत्नसूरिति सत्यं नाम बिभर्ति । इत्थं तयोस्तुवयोर्देवेन्द्रः स्वयमुपागत्य जयजयति शब्दमुच्चरन् पुष्पाणि ववर्ष । तदाकृता र्थतामप्राप्तोर्वशी इन्द्रेण सोपहासं निरीक्षिता सती तत्पुरतो नृपगुणान् जगौ इन्द्रोपि तुष्ट। मनास्तस्मै नृपतये कुंडलाङ्गदहारादिकं दत्वा प्रणम्य च ताभ्यां सह स्वर्गलोकं ययौ । | सूर्ययशोऽपि सत्यप्रतिज्ञः प्रमुदितस्सन् सन्नीत्या पृथ्वी पालयति स्म । अथ स राजा भरते |शवत् भूमि जिनगृहमंडितां कुर्वन् जिनधर्म प्रवर्तयन् नित्यं चतुर्दश्यष्टमीश्रीपर्वादिक माराधयामास । तथा च व्रतधारिणः श्रावकान् भोजनाच्छादनादिभिर्बहुशः पूजयामास । पूर्व भरतेन कांकिणीरत्नरेखाभिश्चांकिताः श्रावकाः पुनः स्वर्णरेखाभिरनेनाङ्किताः कृताः । ॥ 39 / / K । अस्य राज्ञो उदारचरिताः बहवो कुमारा आसन् । यथा ऋषभस्वामिनः प्रभावात् इक्ष्वाकुवंश ॥ For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathitastathaiva सूर्ययशसा सूर्यवंशो विख्यातोऽभवत् । स चैकदा पितृवत् स्वात्मानं रत्नदर्पणे पश्यन् जातवैराग्यः संसारासारतां भावयन् विरक्तस्सन् बहून् भव्यान प्रतिबोध्य । मुक्ति प्राप । इति निजनिय मदृढपालने सूर्ययशनृपकथा । भव्यात्मभिरष्टाहिकापर्वणि इत्थं धर्मकर्माणि विधाय तत्पराइधनायं येनेह परत्र च सर्वेष्टसिद्धिः स्यात् । :-- सम्पद्व्योमरसाष्टरात्रिक ( 1681 ) मिते मासे शुचौ शोभने । पक्षे प्रोज्वलतायुते सुविदिते सम्यग् द्वितीयातिथौ । पूज्यश्रीजिनहर्षसूरिंगणमृद्राज्ये मुदाष्टाहिकाव्याख्यानं सुगमं हितं मुविहितं श्रीजेशलादौ पुरे ॥ 1 ॥ श्रीमन्तो गुणशालिनः समभवन् येषामिमाः सागराः For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या अष्टा0 ॥ 40 ॥ तच्छिष्यामृतधर्मवाचकवरा आसन् स्वधर्मादराः ॥ तच्छिष्यैर्जिनराजराजचरणाम्भोजप्रसक्तैः क्षमा--- कल्याणाभिधपाठकैस्सुमनसां श्रद्धावतां प्रीतये ॥ 2 ॥ व्योमरसाष्टभूवर्षे नभोमासे सिते दले । द्वादश्यां मित्रवारे तु व्याख्यानमिदमुत्तमम् ॥ 3 ॥ मुनेरुदयरंगस्याग्रहाल्लिखितमादरात । प्राचीनानां मतं सम्यग्विलोक्य पद्यवन्धतः ॥ 4 ॥ (युग्मम् ) इति पर्युषणाद्यष्टाहिका व्याख्यानम् ॥ For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha दीपावली व्याख्यानम् । श्रीः श्रीगोतमगणाधीशो मङ्गलानि तनोतु वः मन्त्री विघ्नहरो यस्य नाम सिद्धार्थसिद्धिदः ॥ 1 ॥ अथ श्री गोतमस्वामिनं नत्वा दीपावलिका पर्वमहात्म्यं प्रोच्यते । तद्यथा--- अथैकस्मिन्समये सन्निवेशनाम कस्मिश्चिन्नगर्यां श्रीसुस्थितमूरिनामानः सङ्गुरवः स्तिष्ठन्ति स्म । तत्रैव नमुचिनामैको विप्रसंवसति स च गुरुभिस्समं विवादकरणासामर्थ्येन । देषं वहति स्म । तस्य तत्स्वभावत्वात् गुरुर्वस्तुनिर्विघ्नधर्मध्यानं कुर्वन्ति स्म इतश्च हस्तिनागपुरं नगरं तत्र पद्मोत्तर नाम राजा राज्यं कुरुते तस्य द्वेपन्यौस्तः आद्याजया द्वितीया च विजया तयोरेका जिन मताभिरता द्वितीया च परधर्मप्रतिपालिनीति, जयायाः विष्णुकुमाराभिधः -- / For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . | पुत्रो जातः विजयायाश्च पद्मनामा कश्चित् कुमार आसीत् । अत्रावसरे स नमुचिस्तत्रागत्य तेभ्यो दीक्षां प्रगृह्य जिनधर्ममपालयत् । तेन स पद्मोत्तरः चक्रवर्ती जातः नमुचिस्तु । त्दीयेया दहति स्म इतो गृहीतदीक्षस्य विष्णुकुमाराभिधस्य राजकुमारस्य तपः कुर्वतो । अष्टविंशतिलंघना अभवन । ततो अन्यदा नमुचिना नृपतिर्वरायाभ्यर्थितस्सन् सप्तदिनं यावत् राज्यपालनरूपवरमदात् । परं नमुचिनोक्तं स्वामिन् ! वरेमिदं समयान्तरे गृहीस्ये इदानीं तु निधिरूपेणायं मामकीनो वरस्त्वयि तिष्ठतु । अथैकदा चातुर्मास्यार्थं स्थितवति । सुस्थिते राजातः पूर्व प्रदत्तं वरं प्रगृह्य नमुचि राजसिंहासने स्थित्वा पूर्ववैरं स्मरन् राज्य । मदेन गुरुभिस्सह महान्तमुपदवमकरोत् । तेन दुःखितः शिष्यसंघो गुरुणां समीपमागत्योवाच । भगवन् नमुचिना वयं सर्वे दुःखितास्म अतः kopyupaayshcityH| इति श्रुत्वा गुरुभिरुक्तं भो शिष्याः ! माभैषः मेरुगिआरचूलायां विष्णुकुमारस्साधुः कायोत्सर्गा) : ॥ 41 For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthitosti सोत्रानेयस्तेन भवतां कष्टनिवारणः स्यात्ः तच्छुत्वा तैरुक्तं भगवन् चातुर्मास्यलंघनंकुद्भिरस्माभिः कथं तत्र गम्यते । यतो लंघनहानिः स्यात् तथा च शक्तिहीना वयं तत्र गन्तुमापि न शक्याः स्म्ः। तदैकेन साधुनोक्तं भगवन् तत्र गमनं प्रति तु । मामकी शक्तिरस्ति परं प्रत्यागमनस्य नास्ति तथा गुरुभिः समस्तशिष्यसंघं प्रत्युक्तं । भवद्भिनिःशंकं तत्र गन्तव्यं शक्तेश्चिन्ता न विधेया इति श्रुत्वा ते तं नमस्कृत्य तत्र मेरुचू लायां गत्वा विष्णुकुमाराय सर्व गुरूक्तमभिप्रायमकथयन् । विष्णुकुमारस्तदाकण्य किञ्चिद्रोषपूरिताधर उत्थाय वं शरीरं वर्द्धयित्वा एकं पदं मेरुचूलायामपरञ्च जम्बूद्रीपवर्तिनि नागपुरे स्थापितवान् वभाषेचेमान् । भवन्तो यथेच्छमनेन मार्गेण तत्र गच्छन्तु न । किमपि कष्टं भविष्यात सर्व एवोपदवा अनेन मत्पदा प्रशामिताः एष च मामकानः प्रभावः । दीपमालिकापर्वाराधनत एव संजातः अतस्सर्वैस्तत्पर्याराधनं विधेयम् । इति तस्य महाप्रभा For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टा 142 ॥ वं विलोक्य सर्व e। विस्मिताऽभवन् । अथ च तं प्रणम्य क्षणेनैव तत्तप प्रभावेण तेन । प्रहितास्तत्र समागताः । पद्मोत्तरनृपश्च स्वनगरे विलम्बमानं लक्षयोजनान्तरस्थितं पदं विलोक्य नागरिकमुखतो नमुचेदारात्म्यं श्रुत्वा झटिति नमुचिना सह स्वयं सुस्थितसभीपमागत्य नमुचेरपराधं क्षमापयामास नमुचिस्तु तत्पादयोरपतत् स साधु-!स्तमुत्थाय कृपया तमापि दीक्षां दत्वा जिनधर्मानुसारिणं चकार । तत्पादस्तु तत्क्षणादेवान्तर्दधे । तदिनत एव दीपमालिकापर्वणो महियसी महिमा जाता । विष्णुकुमारस्तु तत्रैव मेरुचुलायां तपस्यतिष्ठत् । अतः सवेरेव महत्वमिच्छद्भिः श्रावकैः इदमवश्यानुष्ठेयं दीपमालिकापर्व |__अथ् दीपमालायाः सर्वपर्वोत्तमत्वमाह । एकदा हस्तिपालाभिधः कश्चिन्नरपति॥ महावीरस्य परमभक्तोह्यासीत् स च प्रतिदिनं लेखकशालायां स्थितं चित्रनिर्मितं महावीरं ॥ 42 ॥ For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूजयति स्म श्रीमहावीरवास्मै प्रत्यक्षदर्शनं ददाति स्म । अथैकदा स भूपालः प्रसन्नमना प्रादुर्भूतं श्री महावीरं त्रिःप्रदक्षिणीकृत्य बद्धांजलिरेवं पप्रच्छ हे परमेश्वर ! | वीतराग ! मया अद्य रात्रौ गज, ( 1 ) कपि, ( 2 ) क्षीरदुम. (3) काक, ( 4 ) सिंह, (5) कमळ, (6) बजि, (7) कुंम्भानि ( 8 ) क्रमश अष्टवस्तूनि स्व दृष्टानि अतो भगवन् तेषां फलं प्रकाशय किं भविष्यति ? श्रीमहावीरस्तच्छुत्वावाच राजन् श्रृणु यत्त्वया स्वप्ने गजो दृष्टस्तत्फलमिदम् । यत्कौ हस्तितुल्याः श्रावकाः । मदोन्मत्ताः सन्तः दुःखागारे गृहे एव निवसिष्यन्ति न प्रत्रजिष्यन्ति न च दीक्षां गृहीष्यन्ति । एके च गृहीतामपि दीक्षां कुसंसर्गतस्त्यक्ष्यन्ति केऽपि सुश्रावकाः विरला एव दीक्षां पालयिष्यन्ति । इति गजफलम् ॥ 1 ॥ कपिफलं शृणु, केचन कपितुल्यचञ्चलस्वभावा अल्पसत्या आचार्यसम्मुखे चापल्यं करिष्यति धर्मस्थानतपोधनांच For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1143 | हसिष्यांते एके च गृहस्थाःप्रवृत्याविमुखाः भविष्यन्ति धर्माधर्मपरास्तु विरला एवेति व्या प्लवङ्गमदर्शनफलं जानीहि ॥ 2 ॥ क्षीरद्रुमफलन्तु शृणु ये तु क्षीरद्रुतुल्या जिनशासनभक्ताः श्रावय कास्तेस्मिन्युगे बंधूल वृक्षैरिव कुलिंगधारिभिः प्रतिरुताः भविष्यन्ति तथा चैते कुलिंगतः सुविहितविहारक्षेत्रभूमिं गृहीष्यन्ति एतत् क्षीरदुमफलम् ॥ 3 ॥ काकस्य फलं यथा, राजन् ! केचन काकवत् चञ्चलस्वभावाः ग्राह्याग्राह्य वस्तुविचारशून्याः भविष्यन्ति धूर्तास्तु मृस्सह मिलिया विहरिष्यन्ति तथा च सुविहिततपोधनान् सुश्रावकान् साधून नितान्नं पीडयिष्यन्ति इति काकफलम् ॥ 4 ॥ सिंहफलं श्रुगु, अत्र भरतक्षेत्रे सिंहप्रायमाप जैनमतं धर्मवर्जितं कुलिंगिभिदुष्टविनश्यति विनाशं च यास्यति । शुद्धलिंगिनश्च समयप्रभावेण पराभविष्यन्ति इदं सिंहस्वप्नफलं ॥ 5 ॥ कमलफलं शृणु, यथा अतिसुगं धियुक्तैः पौरपि तरोर्जलं गन्धयुक्तं न भवति तथैव कुलीना धार्मिका api ॥ ॥ 43 / / For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कली जिनधर्मानुसारिणो न भविष्यनि किन्तु नीचा धार्मिका भावेष्यन्ति इति कमलफलम् । / 6 ॥ वीजफलं : णु यथा शुद्धमाप वीजं ऊपरभूमौ क्षिप्तं वप्तं वा क्षेत्रस्वामिनः फलाय न भवति अपि तु स्वयमेव नश्यति तेथैव अपात्रे उपदिष्टंधर्म |न फलाय स्यात् किन्तु स्वयमेव विनाशमान्पुयात् इति वीज फलम् ॥ 7 ॥ कुंभफलं श्रृणु, अस्मिन् कलिकाले क्षम दिगुणे चारित्र जलपूर्णा कुंभा इव महर्षयस्तोका भविष्यन्ति केचन तु गीतार्थाः सम्यग्व्यवहारेण अन्योन्य तारणपरा भविष्यन्ति KyathA अहिलेन जोन ग्रहिलो जातस्तथैव । ना एतच्छुत्वा पुनरपृच्छत् भगवन् । | एतत् कथं । महावीरः कथयति । पृथ्वीपुरी नाम नग- पूर्णनामा महीपतिरासीत् । तस्य सुबुद्धिनामा कश्चिदमात्यः एकदा तेन मन्त्रिणा लोकदेवो नैमित्तिकः पृष्टः यत् भो नैमित्तक ! किंचित् ज्ञानं For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yA दीपा0 ॥ 44 ॥ प्रकाशय इति । तेनोक्तम् भोमंत्रिन् ! श्वः अमावास्यानन्तरं मघो वर्षिष्यति यस्तु तज्जलं पास्यति स सर्व एव लोको पहिलो भविष्यति ततः कियत्यपि काले गते सुवृष्टिभविष्यति तदा सर्वे लोकाः पुनः स्वस्थाः भविष्यन्ति अतः सर्वैरेव नगरनिवासिभिस्तद् । वृष्टिजलं न पेयमिति श्रुत्वा मंत्री जातविस्मयो नृपसमीपमागत्य सर्वमाचख्यौ । राजा च तदाकर्ण्य पटहताडनया वारिसंग्रहार्थं श्वो भाविन वृष्टेजलं पानादिषु न ग्रहणार्थ - | समाज्ञापयत् । ततः सर्व एव तस्यां निशायां जलसंग्रहं चक्रुः श्वस्तु महीयान् जल-17 दो ववर्ष परं केऽपि राजाज्ञया तज्जलं न पपुः । किन्तु बहुपु दिनेषु व्यतीतेषु संगृहीतं जळं निश्शेषमभवत्, अतस्तामाज्ञां विगणय्य मृडैनंगरनिवासिभिर्वहुभिः राजपुरुषैश्च तदृष्टिजल। मेव पीतं ततस्तेन पीतमात्रेणैव सर्व उन्मत्ता बभूवुः । किन्तु राज्ञा मंत्रिणा च तज्जलं न । पीतमतस्तावेव सर्व स्मिन्नगरे स्वस्थावास्ताम् । अथ च पीतजलास्सामन्तादयो ॥ 44| For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | जातोन्मादाः कदाचित् हसंतो कदाचिच्च रुदन्तः भूताविष्टा इव नृत्यं कुर्वन्त असमंजसमश्ली। लादिकं ब्रुवन्तः नग्नीभूय इतस्ततो विहरन्तः केवलं भूपतिं मंत्रिणञ्च विपरीतविचारिणीविलोक्य चिन्तितमनसस्तावेव राजकार्यानहौं विलोक्य परस्परं मंत्र यांच. / यत नूनं राजा । मन्त्री च द्वावेव ग्रथिलो उन्मादरोगग्रसितौ जातौ यतः विरुद्धमाचरतः । अतोऽरमा मिनृपा। सने यन्त्रिपदे चान्यः कश्चिदारोपणीयः । इति मंत्री तेषां मन्त्रणामाकर्ण्य खिन्नमनाः नृपाय सर्वमकथयत् । नृपस्तच्छु वोवाच भो मंत्रिन् ! इदानीं कथंचिदात्मरक्षा कार्यां न चेदिम आवां घातयिष्यन्ति । मन्त्रिणोक्तं राजन् ! एषु सर्वेष्वेकमतानुसारिषु न ह्या व। योस्थितिः स्यादतः ग्रथलीभूय स्थातव्यमिदमेवात्मरक्षणोपायः श्रेयान् । इदमेव च समयोचितं कर्त राजा च तदाकर्ण्य स्वयमपि मन्त्रिसहितस्तेषां सदृशमेवोन्मत्तव त्समाचरन् तेषु मिलितः । ततो गतवति कियत्यपि काले पुनः सुवृष्टिरभवत् tajja For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 | लपानमात्रेण च सर्व एव स्वस्थाऽभवन् । अत एवोच्यते यत् विषमकाले समय.नु। सारतए वाचरणं बुद्धिमद्भिर्विधेयमिति 8 ॥ ___ इति महावीरमुखादाकर्ण्य प्रतिबुद्धो राजा श्रीवीरस्य पादयोरुपर्यपतत् अथ च तत्कृत । पया जातवैशग्यः क्रमेण देवमाराध्य मोक्षमवाप अत्रैव भा.वता पञ्चमारकस्वरूप मप्युक्तं । यथा। मत्तःपञ्चसप्तत्यधिकचतुःशता ( 475 ) दव्यतीते सति विक्रमादित्यनामको राजा । भविष्यति । ततः किंचिदूनचतुर्विशत्यधिकशतवर्षानन्तरं पाटलिपुरनाम्नि नगरे यशोनामावकुशगृहे यशोदाकुक्षौ जयाभिधस्य संवत्सरस्य चैत्रकृष्णाष्टम्यामर्द्धरात्रिसमये त्रयोदशमासान् यावद्गमें स्थित्वा विष्टिकरणे भौमवासरे मकरलग्ने अश्लेषानक्षत्रस्य । | प्रथमपादे कर्कराशिस्थिते चन्द्र ऐन्द्रयोगे चतुर्मुखस्य जन्म भविष्यति sa ca hastatraya- // 45 // For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरः कपिलकेशस्तीक्ष्ग नेत्रः गर्दभगलः नागलाञ्छतो विशालहृदयः शीलगुगरहित ईदृशः कलंकी - तज्जन्मनः पञ्चमे वर्षे दुर्भिक्षः सप्तने अभ्युपद्रवः एकादशे धनप्राप्तिरष्टादशे वर्षे कार्तिक कृष्णप्रतिपत्तिथौ स्वात्तिनक्षत्रे तुलराशिस्थिते चन्द्रमसि चवकरणे शुभवेलायां रावणमुहूर्ते महाराजस्वास्थ कलंकिनः पट्टाभिषेको भविष्यति, तदा स दुष्टः रौद्ररूपधृक्क महातेजस्वी राजमदान्वितः बहुव्यव्ययेन विक्रमसम्वत्सरमुत्थाप्य स्वयं सम्वत्सरं प्रवर्तयिष्यति एष च एकविंशतिमे वर्षे भरतार्द्धविग्रहिणो कर्पगनृपस्य सुतां परिणेष्यति सर्व एव तत्समकालीना भूपालास्तस्य सेवां करिष्यन्ति । स च पाटलिपुरे । स्वं राज्यं पालयिष्यति म्लेच्छइस्सह क्षत्रियाणां महीयान् विग्रहो भविष्यति यस्मिन्नेषा भूमिः रुधिरार्द्रा भविष्यति । तत्कोशे च नवनवतिकोटिपरिमितं धनं चतुर्दश सहश्राणि हस्तिनः सप्तलक्षाश्च रथाः चतुर्दशलक्षाश्चाश्वाः पञ्चकोटिपदातयश्चेत्येवंविधा तस्य महती For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीपा vyA0 ॥ 46 ॥ - सेना भविष्यति । ततः पञ्चाशद्वर्षे व्यतीते सति तस्य जवायां खड्गप्रहारा लगिष्यति एवं 2453 वर्षेषु निर्माणाद्गतेषु भाद्रपदशुक्लाष्टमी रखौ ज्येष्ठानक्षत्रे स लोभिष्ठो लम्पटः, स्वराजधान्यां भिक्षावृत्तिधारिणो साधून सुश्रावकान् दृष्ट्वा समीपमाहूय कथयिष्यत्येवं । भवद्भिर्भिक्षायाः षष्टमांशः करस्वरूपं राजकोशे देय इति निदेशं श्रुत्वा खिन्नान्तैस्तै। स्साधुभिरिन्द्रस्तमाहूतः । इन्द्रश्च तैधामिकराहूतमात्र एवं वृद्धवाह्मणरूपं कृत्वा तत्रागत्य कलंकिनं प्रत्युवाच राजन् ! त्वं चक्रवर्ती क्षत्रियोति अतो भिक्षान्नभागस्त्वया न ग्रह्य इति तस्य वचः समाकर्ण्य क्रोधाविस्फुरिताधरः कलङ्की प्रत्युवाच । भो किंकराः ! एष बाह्मणो बहिनिस्सारणीयः इत्युक्तमात्र एव तस्मिन् कुपितो इन्द्रस्तमुत्थाय धरणीतले पातयित्वा ह्यपोथयत् तेन च सद्य एव स मृत्स्त्त्प्। देचेन्द्रेण तस्यैव पुत्रो दत्तनामा स्थापितः प्रोक्तंच. हे राजकुमार ! त्वं मयास्मिन्नपासने ॥ 46 ॥ - For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थापितोसि परं तात इवाचरणं न विधेयम् न चेत्तद्वत्त्वमपि दुःखभाग्भविष्यसि । यदि मद्वचनानुग सन् धर्मेण राज्यं पालयिष्यसि चेत्तवाक्षया कीर्तिर्भविष्यति । राजन् ! साधुसंघेषु भक्तिर्विधेया देवगृहेषु च महोत्सवादिकं कार्यं श्रावकाश्च दानमानादिभिः । पूज्याः जिनधर्म च समादरणीयमित्युक्तत्वा तेन पूजितः सुरेन्द्रः स्वर्गलोकं जगाम । गते इन्द्रे स दत्तः जैनधर्म सम्यक् प्रवर्तयिष्यति तेन एकोनविंशति वर्षाणि यावत् शुचि सुभिक्षं भविष्यति । अस्मिन्नेवावसरे आरकप्रान्ते दुःप्रसहनामासुरिर्भविष्यति । तथा च त्रयस्त्रिंशलक्षचतुः सहस्रचतुःशतैकादशमिता अगुणाचार्याः पंचपंचाशलक्षपञ्च पञ्चाशत्सहस्रपञ्चश पंचपञ्चाश प्रमिता अधर्माचार्याः पञ्चपञ्चाशत्कोटिलक्षचत्वारिंशन्मिताश्रोपाध्यायाः भविष्यति एषु व्यतीतेषु दुःप्रसहाचार्यः, फाल्गुनी नाम्नी साध्वी, मांगलिकच श्रावक, सात्यकी नाम्नी च श्राविका आगमेषु दवइइकालिक सूत्रञ्च एतस्मिन्नेव काले bhavi For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या दीपाष्य ति । ततो पञ्चमारकमान्ते षष्टारकाद्यदिने उपाश्रयप्रथमे प्रहरे देशवैकलिक्यां व्याख्या-1 यतां उपाश्रयोपरि पतनाधर्मविच्छेदो भविष्यति ततो द्वितीयाहरे धर्महीनत्वं तृतीये च ॥ 1 ॥ ॥ rAjarAjJopa'tizcaturthe च अग्निविच्छेदः अत एव सर्व व्यवसायोपि विच्छेदतां प्रा प्स्यति ततो सर्वे लोका अधर्मानुयायिनो भविष्यन्ति अतः सूर्यः प्रचण्डकिरणस्सन् अग्नि। वदुदेष्यति तेन ग्रामाकरनगरादीनां प्रलयो भविष्यति पृथ्वी दुःखसंकीणी वनस्पतिपर्वतादीनां च क्षयो भविष्यति, तदा श्रीशत्रुञ्जयः मनुष्यपशुपक्षिप्रभृतीनां बीजान्यादाय वैता. ॥ ब्याद्रिपार्श्वसमीपं गंगासिंधोरुपरि स्थापयिस्यति । तस्मिन्नतिभयानके कला सार्दाष्टषष्टि। योजनवाहिनी गंगा स्वल्पजला बहुजीवपरिवृता दिने न निस्सरिष्यति अपि तु । सर्वेषां जीवधारिणां प्लवनाय रात्रावेव निस्सरिष्यति तत्र च मलिनान दिहस्तदेहान् वस्त्रादिभिर्जितान नग्नान् जनान नीवा सागरे पातयिष्यति । ते च मन्दभाग्याः ॥ 47 / / For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्महीनाः शरीरं विहाय नरकं यास्यन्ति । तत्र चास्मिन्समये नराणां विंशतिवर्षाणि ॥ परमायुः षड्वर्षास्त्रियो गर्भ जनयिष्यन्ति, गर्भञ्च मासमात्र एव वहिष्यन्ति ईदृशे । षष्टारके गते प्रथमारक एकविंशतिसहस्रवर्षमानः पूर्ववदैवत्यो द्वितीयारको भविष्यति । तत्र च पुष्करावर्तभिधाः मेघाः सुवृष्टिं विधास्यन्ति तेन पुनर्धान्यादीनामुत्पत्तिर्भवि। प्यति एवमेकविंशतिवर्षानन्तरं विमलवाहनादीनि सप्तकुंलागाराणि भविष्यन्ति । तत्र च । पृथ्वी ग्रामनगरजनाकीर्णा बहुसस्याख्या गृहे गृहे मङ्गलघोषपूर्णा भविष्यति, तत्काली ना जनाश्च सदाचारनिरता यदा भविष्यन्ति तदैव द्वारापुर्या सुमतिनाम्नो राज्ञः गृहे भद्रा। कुक्षौ श्रेणिकराजजीवः प्रथमतीर्थकरत्वेनोत्पत्स्यति स च वीरसत्तमः सप्तहस्तदेहमानः स्वर्णाभो सिंहलाच्छनः द्विसप्तत्यदायु पुनः धर्मस्थापनां करिष्यति स च कार्तिकामायां मम इव मोक्षं यास्यति, स्वकीयमोक्षावसरमवसन्नं विज्ञाय स एप महात्मा वीरपाटकनगरे deva. For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dIpAo // 48 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शर्मवाह्मण प्रतिबोधार्थं गत्वा तं प्रतिबोध्य अनावास्यार्द्ध रात्रौ विजय मुहु परमपदं यास्यति एनमेव गोतमवीरं व्याहरन्ति महात्मानः एष च परमपदप्राप्तयवसरे अष्टादशान् नृप तो स्वपुरतः कृत्वा यदा गन्तुमुद्यतस्तदा चतुः षष्टिमितेन्द्राः बहवोन्ये देवादेव्यश्व प्रादुर्भु याकाशेतद्दनार्थमागताः स्वयं महाबीरोपि तत्सम्भुखीभूय दर्शनं ददौ । सच महात्मातान् देवादीन् विलोक्य तं महावीरच दृष्ट्वा भक्त्या प्रणम्य उवाच । हे वीर ! मांमुक्त्वा परमपदेगते भवतेइ मां सर्वत्रैव संकीर्णता प्रतिभाति अतस्तवान्तिक एव समायातुमुद्यतोस्मि । इत्याकर्ण्य भगवतोक्तं हे वीर ! त्वं वीतरागोसि इदं संसारं मृषा जानीहि स्वयंममान्तिके यातुमुद्यत इति वरीयान् एवमुक्त्वा देवस्वन्तर्हितस्तस्मिन्नेव विजय मुहूर्ते श्रीगौतम उत्पन्न केवलज्ञानो दिव्यलोकं प्रापः । अथ च मोक्षंगते वीरगौतमे इन्द्रादयः सर्व एव देवाः पुष्पाणि वर्षन्त आकाशे दीपावलिभिः For Private and Personal Use Only vyA0 48 //
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | प्रकाशं कुर्वन्तः स्वानि लोकानेइ ययुः नित एव एतद दीपमाला पर्व अतीवो - त्कृष्टं जातं अतः सर्वैरेव श्रावकै स्मित् पर्वणि । महोत्सवः कार्यः दीपमाला च कर्तव्या चैत्येषु नानाविधानि मङ्गलानि कार्याणि केशरचन्दनकर्पूरीगुरुभिर्देवपूजां विधाय । श्री गौतमस्वामिनश्च यथाशक्ति पष्टादितपसाराधनं कार्यं दीपमालिकामहात्म्यञ्च श्रोतव्यम् । एवमस्मिन् दिने महोत्सव देवताराधनादि दिव्यकर्म कुर्वतां धार्मिकाणां वषैकं यावत् श्रीमहावीरः मनोवाञ्छितानि पूरयति । अस्य पर्वणः समुत्सवप्रभावात्, आरोग्यतां सुखं समृद्धिं लब्ध्वा लोकाः सर्वसम्पद्भाजो सुखिनश्च भवन्ति । इति दपिमालिका । महात्म्यव्याख्यानं समाप्तम् । 1 For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra jJAna0 // 49 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 atha ज्ञानपञ्चमी व्याख्यानं प्रारभ्यते । ज्ञानं सारं सर्वसंसारमध्ये, ज्ञानं तत्वं सर्व तत्वेषु नित्यं । ज्ञानं ज्ञेयं मेओक्षमार्ग प्रवृत्यै, तस्माद्ज्ञानान्नापरो मुक्ति हेतुः ॥ 1 ॥ ज्ञानप्राप्त्यैतु कार्तिक शुक्लपञ्चम्या आराधनं युक्तं तस्या एव महात्म्यं कथा प्रसंगे यथा । जम्बुद्वीप न्तर्वतीने भरतक्षेत्रे पद्मपुरं नाम नगरमासीत् । तत्र च महान् वीर अजित सेननाम राजा वभूव तस्य सर्वलक्षणसंयुक्ता यशोमती नाम पट्टराज्ञी, तयोर्दम्पत्योः वरदत्तनामा कुमारोऽभूत् । सत्र रूपलावण्ययुक्तः द्विसप्ततिकलानिधिरष्टवर्षीयो विद्याध्ययनार्थं पण्डितमाहूय राज्ञा समर्पितः पण्डितश्च तमानीय सादरं पाठयति परं स चाक्षरमपि मुखेन नोच्चारयति किं पुनः पठनवार्ता ? | अथ कालेन स । राजकुमारः सम्प्राप्तयौवनो वभूव परं किञ्चिदपि विद्या न समधिगता । ततः कियता For Private and Personal Use Only // 49 //
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / कालेनाष्टादशवर्ष प्रति समागते वयसि वाद तस्याष्ट दशविन कुष्टेन सर्वशरीरं व्याप्त तेन महान् दुःखितो बभूव । राजपुरुषा राजा राज्ञी च पुत्रशरीरं कुष्टरोगव्यापितंदृष्ट्वा तीव चिन्नाकुला बभूवुः । एतस्मिन्नेव समये अस्य राज्ञः राजधान्यां श्रीसिंहदासनामा कश्चित् श्रेष्ठी वसति तस्य कतिलका नाग जिनधर्मपरायणा काचित् पत्नी आसीत् तयोर्गुणमंजरी नाम पुत्री बभूव सा क्रमेण यौवनं प्राप्ता सती पूर्वकर्मवशात् बहुभिः कुष्टाद्यसाध्यरोगैः परिवृता मुखतो मूका च बभूव । तस्य श्रेष्ठिनः सप्तकोटिमितं धनमस्ति । अथ च श्रेष्ठी जातयौवनां पुत्रीमुद्राहयितुं यतते स्म परं न कोपि तां बहुरोगिणी मूकां च श्रुत्वोद्वाहयति येषां पुरतस्तस्याः सम्बन्धवाती करोति त एव कथयन्ति । अहो ? कुष्टव्याप्तशरीरायाः वक्तुमप्यसमर्थायास्तव पुन्याः सह को नामपुमान पाणिग्रहणं कुर्यात ? यस्याश्च दृष्टमात्राया एव ग्लायते नितरां ceta iti । For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir / व्या ज्ञान " 50 www.kobatirth.org श्रेष्ठिना तस्या उपचारार्थ अनेकान् वैद्यानाहूय बहुशो भेषजादिकमपि कारितं परं न मनागपि व्याधेः शान्तिर्जाता अतस्तस्या दुःखेन सर्व एव परिवारो दुःखितस्सन् विमना आस्ते । अथैकदा श्रीविजयसेनाचार्याभिधः कश्चिजैनसिद्धो ज्ञानवान्मुनिः स्वशिष्यवृन्दैः परिवारितो यथेच्छं पृथिव्यामटन् तत्र समागत्य ग्रामावहिस्तपश्चर्यार्थ तस्थौ । तस्य दर्शनार्थं सर्व एव नगरनिवासिनः सपरिवाराः गच्छन्ति स्म । तत्प्रभावं जनमुखाच्छुला स सिंहदासोपि सकुटुम्बस्तदर्शनार्थमाययो राजा चापि पुत्रसहितो मन्त्रिभिः परिवृतस्तदर्शनार्थमगमत् । ते च सर्वे तं महात्मानं प्रणम्य तदनुज्ञापिता आसनेषूपविष्टाः ज्ञानमहिमां पपृच्छुः । स उवाच, भो भव्याः ! इदं विश्वं ज्ञानसारमेवास्ति अतो सर्वैव ज्ञाने भक्तिविधेया न हि कदापि ज्ञानस्तु निन्छः मनसा वचसा कायेन च ये ज्ञाननिन्दां प्रकुर्वते तेषां कदाचिदः 1150॥ For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pyubhayaloke na सिद्धयतः यतो ज्ञानेन विना जीवा अपि जीवान न जानन्ति अतो ज्ञानमेवाराधनीयम् । ये च पापिष्ठाः मनसा ज्ञानं निन्दन्ति तेषां मनः शून्यं । भवति, वचसा तद्विरोधनेन मूकत्वं मुखस्तम्भं च भवति कायेन ज्ञानविरोधात K|कुष्टादिमहारोगाणां प्राप्तिः, त्रिभिरेभिर्मनोवचनकायामिस्तद्विरोधात् धनधान्यपुत्रकलत्रा दीनां क्षयो नानाविधदुःखस्य च प्राप्तिर्भवति इति उपदेशं कुर्वति तस्मित् तदवसरं विज्ञाय सिंहदासेनोक्तं "भगवन् ! एतदेवाहं पृच्छामि यदस्या मम पुत्र्याः गुणमञ्जाः शरीरे केन कर्मणा ईदृग्विधा रोगाः समुत्पन्नास्तेनातीव दुःखितोहंमतः कृपयास्याः कर्माणि ब्रवीतु भवन्तः" स मुनिरित्थं श्रुत्वा प्रत्युवाच । / | भोश्रेष्टिन ! अस्याः पूर्वकर्मकथां शृणु । धातकीखण्डद्वीपमध्ये पूर्वदिशि खेटक नाम नगरमभवत् तत्र जिनदेवनामा श्रेष्ठी वसति स्म । तस्य सुन्दरी नाम भार्यासीत् । atha ॥ For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra jJAna0 // 51 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca tayo आसपाल ( 1 ) तेजपाल (2) गुणपाल (3) धर्मपाल ( 4 ) धर्मसारे ( 5 ) ति । पञ्चपुत्राः लीलावती ( 1 ) शीलवती ( 2 ) गंगावती ( 3 ) गंगे ( 4 ) ति चतस्रश्च कन्यकास्समभवन- जिनदेव श्रेष्ठिना स्वकीयाः पञ्च एव पुत्राः पठनार्थं गुरुसमीपे । प्रेषिताः परं ते पंडितेन पाठ्यमाना अपि झटिति रुदन्तो मातुस्समीपमागत्य तिष्ठन्ति स्म । माता च स्नेहवशात्तानाश्वास्य लाडयाभास ब्रूते च हे पुत्रकाः ! एतादृशेन पठनेनालं यदि न रोचते चेद्यथेच्छं क्रीडत, पठनेन किं भविष्यति ? इति सम्भाष्य तेषां पुस्तकपट्टिकादीनग्रौ प्राक्षिपत् पंडितं चाहूयाभर्त्सयत् एवं कियति काले गते । मात्रा लालमानारहर्निशं क्रीडामेव कुर्वन्तस्ते यौवनं प्राप्ताः पुत्रिकाश्चापि क्रमेण संजातयौवनाः बभूवुः । अथ च जिनदेवस्तान स्वपुत्रान् विद्यया रहितान् विज्ञाय पत्नीम कथयत्-भद्रे ! इमे पुत्रास्त्वया न पाठिताः अतो विद्यां विना कथं स्वां For Private and Personal Use Only vyA // 51 //
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीविका निर्वाहयिष्यन्ति कश्चेमानकन्यकाश्च दास्यति कथमेतेषां च व्यवसायसिद्धि ॥ भविष्यात । सा श्रुत्वा क्रोधताम्राक्षी प्रत्युवाच-पुत्राणां शिक्षणभारस्तु पितुरुपये अहन्तु नारी अतः पठनपाठनविधि कथं जाने ? श्रेष्ठी तु तच्छुत्वा विमना एव ॥ |कर्मणोगतिर्बुवा प्रतिजगाम । स तु नित्यमेव धर्मकृत्यं कुरुते स्म धार्मिक कृत्येषु ॥ मुक्तहस्तश्वासीत् । अथ कियता कालेन ते विवाहयोग्याः बभूवुः परं न कोपि तेभ्यः कन्याः प्रयच्छति यत उक्तं च " मूर्खनिर्द्धनदूरस्थशूरमोक्षाभिलाषिणां । त्रिगुणाधि-K कवर्षाणां कन्यादानं न शस्यते" इति । ततः कियति कालेगते सति स जिनदेवस्ताननुद्वाहितान् ज्ञात्वा चिन्तया क्लिन्नमनाः स्वकीयां स्त्रियमुवाच रे मूढे ! तव दोषेणैवेमे 2 मूर्खाः जाता यतस्त्वं वाल्य इमान् नापाठय अपि तु पुस्तकपट्टिकामप्यतेषामनावाक्षिप । दतोहमद्य किं कुर्वे, साचैतच्छुत्वा कुपिता प्रत्यवदत् कथमेतेषां मूर्खत्वे मम दोषोस्ति॥2॥ For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir re पापिष्ठ ! दुष्ट ! स्वयमेव दोषं कृत्वा ममाग्रे एवं ब्रवीषि त्वं पापिष्ठोस तव पितापि॥ व्या ज्ञान017 ॥पापिष्ठः येन त्वमेवं कुशिक्षित इति-श्रेष्ठी एतद्वचः श्रुत्वा क्रोधेन प्रज्वलितनेत्रः। पाषाणमुत्थाप्य तस्याः शिरसि प्राक्षिपत् । तेन चूर्णितमस्तका सा सद्य एव प्राणान् ॥ ॥ 52 ॥ परित्यज्य भूमौ पपात, सा एव सुन्दरी अस्मिन् भवे तव पुत्री जाता पूर्वजन्मजन्यज्ञा- ॥ नविरोधेन चास्यास्सकलमेव शरीरं कुष्टादिभयंकररोगैयाप्तमस्ति इति तस्य महामुनेर्मु-॥ खात् पूर्वभवकथामाकर्ण्य गुणमंज- जातिस्मरणं समुत्पन्नं । तथा च तत्पूर्वजन्म-॥ कर्मादिकस्मरणेन संजातरोमांचा मृच्छां प्राप्य भुवि पपात, किन्तु परिचारकास्तां शी॥तोपचारादिभिस्समुत्थापयामासुः । अथ च श्रेष्ठिना पृष्टं भगवन् ! एतेषां रोगाणां ॥ |विलयोपायं ब्रवीतु भवान, / गुरुरुवाच "पढमंनाणतौदया" इति वचनात् प्रथममेषा ज्ञानभक्तिः करोतु तथा च पञ्चमीतप उपवासादिकं प्रत्याख्यानमेनां कारय विधिना, ॥2॥ ॥ 53 ॥ For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनदेवोक्ता विधिस्तत्रानुष्ठेया इति श्रुत्वा श्रेष्ठिनोक्तं तर्हि तस्य विधिरपि क्थ्य्तां। मुनिरूचे। | शुक्लपञ्चम्यां पटादिषु ज्ञानपुस्तकं संस्थाप्य तत्र श्वेतधान्येन स्वस्तिकं विलिख्य पुरतः । पञ्चवार्तिकं दीपं निधाय पञ्चफलानि च तत्र स्थापयित्वा यथोक्तविधिना गधोपचारैः सम्पूज्य तदधिष्ठातृदेवतां सम्प्रार्य उपवासविधिना तदिनमतिवाहयेत् । एवं पञ्चवर्षाणि पञ्चमासांश्च यावत् सर्वा एव शुक्लपञ्चम्य आराध्नीयाः। यदि मासि मासि कर्तुं न शक्या चेत् कार्तिकमासस्य शुक्पञ्चमी तु यावजीवमाराध्या अर्थात् वर्ष वर्ष प्रति एष एवैका पंचमी आराधनीया । एवं कृते सत्यस्या अचिरेगैव कालेन रोगशान्तिर्भविष्यति सौभाग्यरूपलावण्यादिगुणाश्व प्राप्स्यन्ते । अस्यानुष्टानेन नरः सर्वर्द्धिपरिपूर्णो भवति पुत्रपौत्रादिसौख्यं वुद्धेर्बाहुल्यं च भवति" इति गुरुवचनं श्रुत्वा कृताञ्जलिः स श्रेष्ठी पुनरपृच्छत्-'भगवन् ! रोगाधिक्यात सर्वासां pa. For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञान ञ्चमीनामुपवासकरणे तु नास्याः शक्तिः परमेका कार्तिकपंचमी यावजीवमवश्यं करिष्यति |किन्त्वस्या सामान्या विधिः कथनीया । इति श्रुत्वा श्रीविजयसेनाचार्यः कथयति ॥ 53 ॥ पञ्चमीदिने पट्टकं मंडयित्वा पञ्चपुस्तिकाः मुक्त पुष्पैः सम्पूज्य धूपदीपादीन निवेद्य । पञ्चवर्णधान्यानां पञ्चराश्यस्तत्र कृत्वा पञ्चाविध पक्वान्ननैवेद्यञ्च समर्प्य स्वगुरुमभिवाद्य FoOM नमो नाणस्स" इति द्विसहस्राष्टोतरशतं जपेत् । पारणमपि विधेयम् उद्यापनस्या पीयमेव रीतिः या पूर्वं तवाग्रे कथिता इति श्रुत्वा गुणमञ्जर्या सर्वमेवैतत् कृत्यं स्वीकृतम् । | अथ चैतस्मिन् समये तत्रोपविष्टेन राज्ञापि पृष्टं 'भगवन् ! मम पुत्रस्यापि इयमेव व्याधिर्वर्तते तथा च तं विद्यापि नाभ्युपैति अतस्तस्य कर्मविपाकोपि कथनीयः' गुरुणोक्तं हे महाराज ! तव पुत्रस्यापि पूर्वजन्मभवां कथां शृणु, जम्बूद्वीपवर्तिनि भरतक्षेत्रे श्रीपुरनाम नगरमभवत् तत्र च वसुनामा श्रेष्ठी वसति स्म तस्य द्वौ पुत्रौ आस्ताम् ॥ For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / tatra yo ज्येष्ठस्तस्य वसुसार इति नाम कनीयसश्च वसुदेव इति नाम आसीत् । अथ। IK कियता कालेन तो द्वावेवसम्प्राप्तयौवनी क्रीडार्थ वने विरहन्तौ कदाचित् तस्मिन्नेव वने ॥ श्रीमुनिसुन्दरमूरिण आश्रमे सम्प्राप्तौ-मुनिश्च तो सत्कृत्य कुशलवार्तादिकापृच्छत् । तो च प्रणतिपुरस्सरं सर्व निवेद्य ज्ञानकथनाय मुनिमभ्यर्थयताम्स चोवाच हे श्रेष्ठिकुमारौ ! इदमशेषमपि संसारं निस्तारं जानीतः यतो यत् प्रातस्तन्मध्यान्हे न यच्च मध्यान्हे॥ तनिशि न निरीक्षते अतोस्मिन संसारे सर्वेषामेव पदार्थानामनित्यतास्ति । इति वाक्यैः । / प्रतिबोधितौ तौ निश्चलं ज्ञानमवाप्य दीक्षां जगहतुस्तयोश्च वसुदेवाचार्येण सर्वमेव । सिद्धान्तमशेषञ्च जिनधर्मतत्वं गृहीतं द्वितीयेन वसुमारेणापि दीक्षा गृहीता। परन्तु स मौयात् नित्यमेव ज्ञानं देष्टि-अथ च तयोर्मध्ये वसुदेवं ज्ञातचतुष्टयं विज्ञाय गुरुः paJcazatasAdhUnAmupaya'dhiSThAtRpade नियुक्तवान् । सचाइनिशं साधून धर्मचया~ श्रावयति sma । For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जान0 व्या ॥ 54 ॥ एकदा शयनानन्तरं संस्तारके सुप्तवति तस्मिन् एकः साधुः समागत्य धर्ममपृच्छत् । स चात्थाय तस्मै धर्ममकथयत् । तस्मिंश्च गते पुनरेकोपरस्साधुस्समागतस्ततोस्मै तेन धर्मकथाकथनमारब्धं--एवं कियता कालेन स वसुदेवः सर्वेषु पूज्यो जातः__अथ च व सुसारः अहर्निशं गतागतान् स.धून् विलोक्य खिन्नमना अतीव । विषादं प्राप्य एवमचिन्तयत् अदो मूर्खत्वमेव बरं यतस्तस्यनकाचिदपि चिन्ता न चाहनिशं पठनपाठनकार्यञ्च भवति यतो ममज्येष्ठभ्राता सुखेन स्वपतिः न कोपि तत्समीपे गत्वा किमपि पृच्छति नित्यं स आनन्दमनमानसो कालमतिवाहयति मां तु. स्नानभोजनादीनामप्यवकाशो नास्ति अतोहमपिमूर्ख एव भूत्वा इतः परं मौनमवे धारयन् तिष्ठामिचेत् सुखीस्याम् मोख्ये बहवउगुणाः दृश्यन्ते सत रुचिरं यतस्तस्मिन्निई ॥ मेष्टोगुणास्तु प्रथिता एव सन्ति यथा उक्तंच "nizcinto (1) bahubhojano (2)|IMAGE For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रपमनाः ( 3 ) नक्तं दिवाशायकः 4 ) कार्याकार्यविचारणादि रहितो ( : मानापमाने समः ॥ ( 6 ) प्रायेणामयवर्जितो ( 7 ) हि वपुषा हृष्टश्च पृष्टश्विरं ( 8 ) यस्मिन्नष्टगुणा इमे स हि सखे मूर्खस्सुखं जीवति - अतोऽहमपि न पठामि एकमपिपदं कस्मै न कथयिष्ये एवं दृढीकृत्य द्वादशादिनं यावन्मौनमेव विदधे । ततश्च भ्रान्तस्सन् शरीरं विहाय मानसरोवरे हंसोजातस्स एव तदनन्तरं त्वदीयगृहे तव पुत्रो - भृत् । सत्वोपार्जित कमणात्वस्यराजगृहे जन्म श्रीज्ञान निन्दया च मूर्खत्वं प्राप्तं इतिश्रुत्वा राजकुमारस्यापि तत्रोपविष्टस्य पूर्वजन्मजातिस्मरणमभूत् ततो तेन रोगशान्त्युपायः पूर्वजन्मकर्मप्रतीकारसाधनश्च पृष्टः । गुरुभिरुक्तं भो वरदत्त ! श्रूयताम् मम वाक्यं यत् सिद्धान्तसारं वर्तते "जैरोगा इय आयं, केउववास आंविला इयं जोई, कुणै भाव सुद्धीप सो सवनमीहियं पावेई" - वरदत्तेनोक्तं भगवन् ! प्रत्या 10 For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 55 // ख्यानकरणे तु मम शक्तिनास्ति AH किमपि सुगमोपायं ब्रूहि यदहं कु-गुरुणोक्तं जौ जेइ कयजीवो पंचमी कत्तिमासे कोई वसमम्मि । पंचमि पग्गविहीणा जावजीवं अगेग सुरकाणि ॥ मुरभोगा मणुयभोगा जि बुणं रिद्ध विच्छारं । पाविकुणं सुरकं पावहिजीव अवीकं त उवर दत्तपञ्चमी गहिया" --अतः हेराजकुमार । त्वया ज्ञानपञ्चमी कर्तव्या राजपुत्रस्तच्छुतोवाच 'भगवन् ! भवदाज्ञया पंचमासाधिकवर्षपञ्चकं यावत् पञ्चम्युपवासादिकं विधास्ये परन्तु कार्तिकपञ्चमी यावज्जीवमेकैव वर्षमध्ये करिष्ये । इत्थं गुरुसमीपे प्रतिज्ञां कृत्वा पितरं प्रत्युवाच हेतात ! गुरुसम्मुखे मया कार्तिकपञ्चमी गृहीता इत्युक्त्वा तं मुनिं प्रणम्य पित्रा सह स्वगृहमगमत्स श्रेष्टी अपि सपरिवारः स्वगृहं प्रत्यगमत्। अथ राजपुत्रः प्रजागणपरिवारितो पञ्चमीमहोत्सवकर्तुं समुद्यतोऽभूत् । सर्वा eva 55 ॥ For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( " पंचम्यः विधिना तेन कृताः कार्तिक शुक्ल पंचमीदिने पणादि महोत्सव मुद्यापनविधिना चक्रे नमो नाणस्स इत्यष्टोतरशत सहस्रमितं जजाप च ततः कियता कालेन वरदत्तस्य तत्पर्वप्रभावात् सर्वा एव रोगाः विलयं गताः रूपलावण्ययुक्तं च तच्छरीरमभूत् । ततोऽन्यदेशीयाणां नृपाणामेकसहस्रमिताः राजकन्यकास्नेनोद्वाहिताः सा च श्रेष्ठिपुत्री गुणमञ्जरी अपि गृहमागत्य यथोक्तविधिना पञ्चमीत्रतमाराधयति स्म तेनाचिरेणैव कालेन रूपलावण्ययुक्ता जाता रुजश्च सर्वा एव तस्याः सद्यो विलयं गताः तस्याः पाणिग्रहणञ्च जिनचन्दननामा कश्चित् महाधनाढ्यो रूपयौ वनसम्पन्नः जिनधर्मानुयायी श्रेष्ठिकुमार अकरोत् तौ च दम्पती यावज्जीवं सुखेन शरीरयात्रां निर्वाहयित्वा कालेन मुरलोकं प्रापतुः । वरदत्त अपि धर्मेण चिरं राज्यं पालयित्वा मृतस्सन् पुष्पमालावतीविजये For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . ज्ञान पुंडरीकिण्यां नगर्यां अमरनामराज्ञः गुणवती नामभाया उदरे सूरसेन नाना समुत्पन्नः स च दादशवर्षीय एव रूपलावण्यकलावान् समजान तस्य पिता तमेव राज्ये स्थापयित्वामरलोकं गतः । स च राजपुत्रः एकोनशतराज. कन्यकाः परिणीतवान् । दशवर्षसहस्राणि यावद्राज्यं पालयित्वा श्रीसीमंधरस्वामिनः सकाशात् दीक्षां प्रगृह्य पुत्राय राज्यं समर्प्य स्वयं प्रवृज्यां गृहीत्वा एक ॥ सहस्रवर्ष यावत् चास्त्रिं संपालयित्वा केवलज्ञानं समुत्पाद्य मुक्ति प्राप्। अथ च श्रेष्ठिपुत्र्याः गुणमंजर्या जीवस्तु स्वर्गाच्युतो रमाप्रियविजयदेशे शुभायां नग- अमरसिंहराज्ञो गृहे अमरखत्यां भार्यायां पुत्रत्वेन जातः तस्य सुग्रीव इति नाम पिता चक्रे । स च सुग्रीवः सम्प्राप्तयौवनः पूर्णे विंशतिमे वर्षे पित्रा दतं राज्यं । प्रगृह्य पित[परते धर्मेण पूवीं पालयामास । तस्य मुग्रीवस्य चतुराशीतिसहस्राः॥ For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KI पुत्रा अभवन् । सुग्रीवस्तु चारित्रसहितं केवलज्ञानं प्राप्य मुक्तिं गतः । इति कार्तिकशुक्ल-II |पंचमीविषये वरदत्तगुणमंजरीकथानकं समाप्तम् । इति सौभाग्य ( ज्ञान ) पंचमीव्याख्यानं सम्पूर्णं ॥ "अथ कार्तिक पूर्णिमा व्याख्यानं likhyate । For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kA0 // 57 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 श्री सिद्धाचलतीर्थशं, नत्वा श्रीऋषभं प्रभुं ॥ कार्तिकी पूर्णिमायाश्च व्याख्यानं वक्ष्यते मया ॥ 1 ॥ सिद्धी विझ्झाय चक्की नमिविनयिमुणिः पुंडरीको मुनिन्दो ॥ बालप्रद्युम्नशंबुः भरहसुकमणिः शैलदेशेत्तसिद्धाः ॥ रामो कोडीय पञ्च द्रविड ननवई नारदो पांडुपुत्ताः । मुत्ता एवं अणेगे विमलगिरिमहं तित्थमेयं नमामि ॥ 2 ॥ व्याख्या । भो भव्याः ! एतादृशं पापकर्ममलपरिहारकं श्रीविमलाचलतीर्थं ( नमामि ) यस्मिन् तीर्थोपरि विद्याधर चक्रवर्ती भरतस्तथा च नमि विनमि मुनि पुंडरीक मुनीन्द्र वाल प्रद्युम्न शत्रु शुक राम पञ्चद्रविड नारद पांडुपुत्राद्याः नवरा अनशनादिकं विधाय अष्टकर्मभिविनिर्मुक्तास्सन्तः परमपदं प्राप्ताः तमहं सिद्धशैलतीर्थ For Private and Personal Use Only // 52 //
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनोवाक्कायभिर्नमामि । यस्मिंश्च कार्तिकप्तर्णिमाया आगते शत्रुजयगिरिसन्मुखदिशां । गत्वा चैत्यवन्दनादिकरणेन महती धर्मबुद्धिर्भवति पुनश्च यस्मिन् कार्तिकपूर्णिमा |दिने अनेके महात्मानस्तच्छैलेन्द्रशिखरारोहणेनैव परं पदं प्राप्ताः । तदृष्टान्तोयथा । 2 ॥ अस्य जम्बूद्वीपस्य दक्षिणार्द्धखंडे इक्ष्वाकूणां भूमौ महात्मा नाभि नामा नपो-I ह्यभूत् । तस्य च मेरुदेवीनाम भार्या तस्या उदरकन्दरायां श्रीप्रथमजिनावतार ऋषभ-2 | देवो बभूव । स च पूर्व वर्षषट्लक्षाणि यावत् कुमारपदे एव स्थितः परं तदनंतरं । इन्द्रेणानीते सुनन्दासुमङ्गलानाम्न्यौ द्वे भायें समुद्राहयत्-तयोश्च क्रमेण भरत। बाहुबलाद्याः शतपुत्राः बभूवुः द्वे च कन्यके अभूताम् । अथ च तान् सर्वानव सम्प्राप्तयौवनान् राज्यभारवहनसमर्थान् विज्ञाय स्वयं षष्टिलक्षवर्षाणि यावदाज्यं पालयित्वा पुत्रेभ्यः स्वं राज्यं विभज्य भरतनामानं ज्येष्ठपुत्रं स्वसिंहासने samupavezayat For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kA0pU0 * 58 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyebhyazca पृथक् पृथक् देशान् ददौ । येषां नामतो त एव देशाः विख्याता अभ्व्न्। तेष्वेको द्रावर्3ईति नामाप्यासीत् यस्य नाम्ना द्रविडदेशः प्रथितोऽभून्ः । स च महात्मा ऋषभस्वामी दीक्षां गृहीत्वा अनेककोटिशिष्यवृन्दपरिवारितो देवेर्गीयमानमहिमो पृथिव्यां पर्यटन् कालेन केवलज्ञानं लब्धा परमपदं प्राप । अथ स द्रविडदेशाधिपो द्रावड H पित्रा दत्तं राज्यं बुभुजे तस्य च स्वनायी सार्द्धं विषयसुखान्भुञ्जानस्य द्वौ पुत्रौ बभूवतुस्तयोश्च ज्येष्ठो द्रावडः लघिष्ठश्च वारखिल इति तौ द्वावेव सञ्जातयौवनौ विज्ञाय उदाहितौ । अथ च तावपि स्वस्वपत्नीभ्यां विषयसुखं बुभुजाते । तयोरपि पुत्रा उत्पन्नास्ते च कालेन चन्द्रक - लावदर्द्धमानाः यौवनं प्राप्य बवृधिरे । अथ च ज्ञानि नाम्वरो भरतः भुक्तभोगान भ्रान विज्ञाय स्वयमुत्पन्नवैराज्ञस्तेषामवबाधाय दूतमाहूय प्राहिणोत - स च दूतः For Private and Personal Use Only vyA0 / / 58 /
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सवानेव जो निदेशं श्रावयन् द्रावडसमीपमागत्य तमपि तस्य निदेशं श्रावयामास । / सच द्वावडः ज्येष्टधातुर्निदेशमाकर्ण्य स्वयमपि प्रतिबुद्धस्सन् ज्येष्ठपुत्रमाय । राज्यसिंहासनेऽस्थापयत् कनिष्ठाय वारखिल्लाय च एकलक्षणामान पृथक् ददौ । स्वयञ्च संसारवासनां परित्यज्य दीक्षा गृहीत्वा यथेच्छं पर्यटन् श्री ऋषभदेवजिनपार्थे तपस्तपूत्वा कैवल्यं प्राप । अथ दाडः पित्रा दत्तं स्वराज्यं वारखिलश्च एकलक्षयासमान धर्मेण पालयामास । अथ गते कियति काले दावडो मनस्येवं व्यचिन्तयत् । / अहो ! पित्रा इदं साधु न कृतं यदाज्यात् एकलक्षग्रामं पृथक् कृत्वा कनिष्टपुत्राय वारखिल्लाय प्रदत्तमतो बलपूर्वकमहमेनं बहिनिस्सार्य ग्रामान् गृहीष्यामि । इति निश्चित्य स्वसैन्यमादाय भ्रात्रा सह युद्धार्थमगमत् । वारखिल्लोपि युद्धार्थ । मायातं स्वज्येष्भातरमाकर्ण्य बहुलया सेनया परिवृतो युद्धार्थमाययो । atha tayo । - For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kA0pU0 // 59 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वयोर्भ्रात्रोर्द्वादशवर्षाणि यावन्महद्युद्धमभूत् । तस्मिंश्च संग्रामे मनुजाश्वगजशरी रै भूमिर्व्याप्ता तेषां रुधिरेण च महती नदी प्रचलिता । एतस्मिन्नेव युद्धकाले एकदा द्रावडो वनक्रीडार्थं नानाद्रुमलताकीर्णवनप्रदेशे विहरन् केषांचिन्महर्षीणामाश्रमं जगाम तच्च नानापुष्पफलाकीर्णे पक्षिसंघविराजितंजलनिर्झरितसरोभिश्शोभितमाश्रमं विलोक्य अश्वादुत्तीर्य्यं तत्र गत्वा भक्त्या मुनीन अभिवाद्य तेषां पार्श्वे तदनुज्ञातः स्वोचितस्थाने तस्थौ । स च मुनिसंघ एतस्मिन् समये धर्मचर्चा कुरुते स्म, तत्र चैको गुरुः सर्वेषां श्रृण्वतां संसारासारतां कथयति । उक्तञ्च गय कन्न चञ्चलाई । अमरचि ताइ राइ लच्छीए । जीवा सकम्प कलमतु भरिय भरातो पडंति अहे, ' इत्यादि धर्मोपदेशं तेषां मुखाच्छ्रुत्वा संसारमसारं ज्ञात्वा क्षणमात्रेणैव समुत्पन्नज्ञानः राज्याशां क्रोधञ्च परित्यज्य मनस्येवमचिन्तयत् । अहो ? मम जीवनं <" For Private and Personal Use Only vyA* / / 59 //
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhika yato eka eva mama भ्राता तेन सहाहं युद्धं करोमि. युध्यमानस्य च द्वादशवर्षाणि गतानि । राज्यलोभादेवेदं क्षणभंगुरशरारं पाप इग्विधमनिष्टं मया |क्रियते एवं विचार्य तापसाश्रमादुत्थाय तूर्गमश्वमारुह्यापराधक्षमापनार्थं समातुस्तमी पमागच्छति स्म । अथ च वारखिलोपि शुद्धभावेन ज्येष्टभ्रातरमागतं विलोक्य |||झटिति तच्चरणावगृहीता स च द्रवडो बाष्पपूर्ण नयनः स्नेहाहृदय स्तमुत्थाय उवाच K हे भ्रातः ! इदं सर्वमेव राज्यं त्वमेव गृहाण यतोहं परित्यज्ये संसारं दीक्षा KgRhISye । इति श्रुत्वा वारखिलं, प्रत्युवाच । एवञ्चेदहमपि राज्यं न गृहीष्यामि एवं तो द्वावेव परस्परं सम्भाष्य सर्व राज्यमपत्येभ्यो विभज्यार्द्धमद्धं दत्वा जातवैराज्ञी ॥तो भ्रातरौ पञ्चकोटि क्षत्रियपरिवृतो तेषामेवतापपाणामाश्रमं गत्वा तेभ्यो दीक्षा ? HK प्रगृह्य तपश्चर्या चक्रतुः । अथ च तौ वल्कलचीरधारिगौ कन्दमूलफलाहारिणौ ta For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . व्यास " सा कृशशरीरो जातौ । ततः कियता कालेन चित्माधवस्तीर्थयात्रां कुर्वन्तो तेन मार्गेण गच्छन्तस्तस्मिन्नेव वने समायाताः तावपि तान महात्मनस्समागतान वि.IN लोक्य बहुमानपुरस्सरं नमस्कृत्य कन्दमूलादिभिस्सत्कारादिकं चक्रतुः । अथ ते ॥ P/स्पि साधवो गमनागमनसमयं विचार्य तत्रैवैकस्य महतस्तरोर्मूले भूमिं प्रमार्ण्य A-IAL सनानि स्थापयामासुः । द्रवडवारखिल्लावपि तेषां सेवां कुर्वन्तो तत्रैव तेषां सम्मुख । A// उपविष्टौ ततस्तस्मिन्नेवावसरे तरुशाखात एकश्चटकः मुखाग्रेऽकस्मात पतित अथ तेष्वेको मुनिर्विगतायुषं तं चटकं विज्ञाय झटित्युत्थापयित्वा तस्य कर्णे नवनकारमन्त्रमश्रावयत्. विमलगिरेश्चापि महिमा कथिता ततः स चटकः सद्य एवनष्टीकल्विषो जातवैराज्ञो भूत्वा क्षणात् तद्धर्मोपदेशधारणया चटकशरीरं विहाय मुहुर्तान्तरेणदिव्यं देवशरीरं लब्ध्वा तत्रागत्य मुनेः पादावभिवन्द्य तेनाज्ञप्तस्तच्छन्मुख एवोपविशत् । वड For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाराखेलौ तु इत्यद्भुतां लीलां दृष्ट्वा जातविस्मयौ तं महद्दिव्यरूपधारिणं देवं विलो - क्य बद्धाञ्जली तान् सुतीनपृच्छतां । भगवन्नेपातीवक्रान्तिधारको रूपवान् को नाम देवोस्ति ? मुनिभिरुक्तमेष स एव चटकोस्ति योद्यैव मृतः परं नवनकारमंन्त्रधारणात् । विमलगिरिमहात्म्य श्रवणाच्चै नमीदृग्विधं देवशरीरं प्राप्तं एतन्निशम्य तौ पुनरूचतुः । हे स्वामिन्! स विमलगिरिः कीदृशोस्ति किञ्च तन्महात्म्यमित्यावयोरुपरि कृपां कृत्वा कथयन्तु भवन्तः । ततस्तेष्वेको मुनिराह । अस्य जम्बूद्वीपस्य दक्षिणार्द्ध भरतक्षेत्रे श्रीशत्रुञ्जयनामा गिरिष्टोत्तरशतनामभिरलंकृतस्तीर्थराजोस्ति तस्य च शत्रुञ्जय (1) पुंडरीक ( 2 ) सिद्धगिरि ( 3 ) विमल गिरि ( 4 ) सुरगिरि ( 5 ) रित्याद्या एकविंशतिस्तु लोकप्रसिद्धनांमानः सन्ति । एतस्मिन्नेव गिरावने के सिद्धास्तपांसि कृत्वा परमपदं याताः अत्रैवानन्तनामा मुनिरनन्तका For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kA लोपेक्षया स्तोकेनैव कालेनानन्तपदं प्राप्। अत्रैवचाजिनप्रथमगणधरकादमगिरिनामानश्चतुविशतिमहात्मानो मुक्तिं प्राप्ताः । इहैव वर्तमानकाले प्रथमजिनस्य प्रथमगणधरपुण्डशरीकश्चैत्रशुक्लपूर्णिमायां पञ्चकोटिभिर्मुनिभिस्सह स्वर्गतिं गतस्तेनैव पुण्डरीकगिरिरित्ययं । कथ्यते । पुनश्च कोटिद्वयमुनिपरिवारेण परिवृतो फाल्गुनशुक्लदशम्यां नमिर्विनमी च विद्याधरराजर्षिरस्मिन् श्रीशिद्धशैले शिवपुरि प्रतिगतः । तयोश्च चतुःषष्टिसंख्याकाः राजपुत्र्यः चैत्रशुक्लदशम्यामस्मिन् विमलगिरी अनशनेन देहं परित्यज्य शिवपुरं याताः । |तेनायं गिरिः शिवपुरनगरारोहणे सोपानखडशो वाच्यः । पापमलापहारणे च नीख K॥ दिमं ज्ञेयम् । तेनैव विमलगिरिः कथ्यते । पापारिंगजने चायं सूरवदस्ति । तेनैवायं । |||शत्रुञ्जय इति कथ्यते । अत एव मनुष्यदेहं प्राप्य येनास्मिन् शत्रुञ्जयतीर्थ गत्वा आदिजि-17 K/नस्य भक्तिपूर्वकमर्चनादिकं न कृतं स तु नररूपेण पशुरेवास्ति । तस्य एव मानुषं janma ॥ 6 ॥ For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - saphalamasti yazca तीर्थबुद्धया तत्र गत्ता आदिजिनमर्चयति नमस्करोति च । तेनैव । महात्मना कैवल्यसुखं स्तोकेनैव कालेन प्राप्यते । इति गुरुमुखादस्य सिद्धगिरेमहती महिमां श्रुत्वा तो द्राविडवारखिलौ पञ्चकोटि-2 मुनिपरिवारपरिवृतौ तापसगुरोराज्ञां गृहीत्वा सिद्धशैलपर्वतवन्दनाथं श्रीशत्रुञ्जयं प्रतिज- / KgmatuH । अथ च ते महात्मान अपि इतश्वासनान्युत्थाप्यान्यत्र जग्मुः । तौ च द्रावड-12 वारखिल्लौ सपरिवारौ श्रीशत्रुञ्जयारोहणसमये एतादृशमवग्रहं जगहतुः "यदावयोः । कर्मक्षयं भविष्यति तदैवाहारं गृहीष्यावहे । " एवं तौ द्वावेव भ्रातरावग्रहमङ्गीकृत्यास्मिन् । शैलराजे चतुरो मासान् अतिवाहयामासतुः । अथ चैवं नियमानुसारतः कुर्वतोस्तपसा 2 जिनप्रभुमाराधयतोनियोगेन कर्मराशिं दूरीकुर्वतोस्तयोः चातुर्मासस्यान्तिमे दिने । कार्तिकशुक्लपौर्णमास्यां चतुः कषायरोधनेन मोहक्षीणप्रभावात् त्रयोदशगुणस्थानारो-ID For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . हणेन चतुः कर्मराशिः क्षयं जाता । ततः सद्य एव केवलज्ञानदो भगवान् जिनः॥ kA0pU0 प्रादुर्भूय तो स्वं लोकं दर्शयामास । तेन तौ द्रावर्3अवारखिल्लराजर्षी दिक्कोटि MON मुनिपरिवारपरिवृती अचलय्याक्षगतिविभूषितं मुक्तिपदं प्राप्तुः। ॥ 62 ॥ " तेन कार्तिकशुक्लपूर्णिमा अतीवोत्तमा वर्तते तस्मादस्मिन् दिने श्रीशत्रुञ्जयस-म्मुखे गत्वा महताडम्बरण श्रीजिनविम्बरथे, आरोग्य पूजास्नानमहोत्सवादिकं विधेयं । तेन सकल दुष्कर्मराशिः क्षयं याति । महती च पुण्यवृद्धिर्भवति. अथ च पूर्वदिने पोषधादि करणान्महत्फलं भवति । त्रिमुनिचाष्टभूवर्षे ( 1873) दुर्गे जयशलाभिधे । गुणिना जयसारेण व्यलेखि शिष्यहेतवे ॥ इति कार्तिकशुक्लपूर्णिमाव्याख्यानं । ॥ - 2 ॥ - For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ atha mauna एकादशी व्याख्यानं लिख्यते । / | तत्रैकदा श्रीजिनं नत्वा गौतम अप्टच्छत् 'भगवन् ! मार्गशीर्षशुक्लैकादश्याः करणे किंफलं भवति ततो वीरः प्राह हे गौतम ! शृणु यथा श्रीनेमिना कृष्णाग्रे। प्रोकं तदेव कथयिष्ये । एकदा द्वारावत्यां पुथ्यों श्रीनेमिनामा प्रभुः निवसति स्म । तस्य वन्दनार्थ श्रीकृष्णस्समात्य भक्त्या तं प्रणम्याह भगवन् ! षष्ठयधिकशतत्रयदिनमध्ये तदिन-I KI IA |मादिश्यताम् यस्मिन् दिने कृतं पुण्यं बहुफलमनन्तञ्च भवति । इत्याकर्ण्य नेमिना॥2। प्रोक्तं हे कृष्ण ! मार्गशीर्षशुक्लैकादशीदिने कृतं पुण्यं बहुफलं भवति तस्मिन् दिने पंचशततीर्थकराणां कल्याणकानि जातानि । अत्रैव पञ्चाशदतीत चतुआवति । सतानि पञ्चाशदनागतचतुर्विंशति सक्तानि पञ्चाशच्च वर्तमानचतुर्विंशति सक्तान्य - For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ma0 e0 // 63 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavana एवं तानि सार्द्ध शतैकमितानि कल्याणकनि तेनैषैकादशी सर्वोत्तमा वर्तते । इति श्रुत्वा कृष्णेन पृष्टं 'भगवनस्यामेकादश्यां किं कर्तव्यमस्ति ? नेमिनोक्तम् ' अहोरात्रं पोषधं ग्राह्यं चतुर्विधाहारोपवासश्व कार्यः मौनञ्च धार्य्यम् तत्र भगनं गुणनं विना नान्य त्किमपि वक्तव्यम् पारणदिने च गुरुसमीपे गत्वा तमभ्यर्च्य जिनगृहे देवान् सम्पूज्य गुरुणाज्ञप्तो भोजनं कुर्यादेवं द्वादशवर्षाणि यावत्कार्य्यं । तपसि पूर्णे चास्या उद्यापनं कर्तव्यं । कृष्णोवाच । | भगवन् ! पुरापि केनास्या एकादश्यास्तपः कृतं ? श्रीनेमिनाथः कथयति । सुव्रतनामा श्रेष्ठी अस्या मार्गशीर्षशुक्लै कादस्याः व्रतप्रभावात् शिवपदं प्राप । कृष्णोनोक्तं |' तत्कथं ! ' श्रीनेमिनाथः कथयति 1 धातकीखंडनाम्नो द्वीपस्य दक्षिणभरतोद्धे विजयपुरं नाम नगरमभवत् । तत्र वर्गों नामराजा न्यायवान् प्रजापालकश्चासीत् । तस्य चन्द्रवतीनाम भार्या शीलादिगुणसम्पन्ना For Private and Personal Use Only vyA // 63 //
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasminpure सूरनामा श्रेष्ठी वसति स्म । स च श्रेष्ठिप्रवर ऋद्धिमान् जिनभक्तो गुरुसेवातत्परः par3इधावश्यककारी चैत्यादि गुणवान् आसीत् । एकदा सुरः गुरुसमीपमागत्य भक्त्या तं प्रणम्योवाच भगवन् ! ईदृग्विधं धर्मं कथय येन कर्मक्षयः स्या तदा तस्मै गुरुभिरेकादशी तपः करणमादिष्टम् । अथ स गुर्वाज्ञया गृहमागत्य सकुटुम्बः द्वादशवर्षाणि यावत् मर्गशीर्गशुक्लैकादशीव्रतरूपं तपश्चकार समाप्ते च द्वादशमे वर्षे तेन विधिपूर्वकमस्या उद्यापनमपि कृतं अथ च तत्पुण्यप्रभावात् कालेन शरोरं विहाय स्वर्गसुखमनुभूय एकादशमे आरणकल्पे प्राप्ते एकविंशति । सागरपरिमितायुः पालयित्वा ततश्च्युतो जम्बूद्वीपान्तर्गत भरत क्षेत्रस्य सोरीनाम्नि नगरे समुद्रदत्तस्व श्रेष्ठिनः प्रीतिमती भार्याया उदरे पुत्रत्वेनोत्पन्नः । सच सार्द्ध सप्तदिना - |धिक मासनवगते अर्द्धरात्रौ जातस्तस्य नालस्थापनार्थ श्रेष्ठी यदा गर्ते खनितुमारब्ध For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra mo0 e0 // 64 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या* | स्तदा गर्तखननसमये निधिर्निर्गता ततो जाताल्हादः श्रेष्ठी तेन द्रव्येण महाञ्जन्मोत्सवं कृतवान् । अथजन्मतो द्वादशेऽहनि कुटुम्बभोजनतः पूर्वं मातुः ब्रतपालनेन तस्य सुव्रत इति नाम चकार । अथ च स श्रेष्ठिकुमारस्तदनन्तरं शुक्लचन्द्र इवानुदिनमेधमानः ॥ पित्रा शिक्षित सर्वगुणो यौवनं प्राप्तः । तदा महर्द्धिकव्यवहारिणां श्रेष्ठीनां एकादश कन्यका स्तं परिणाप्य गार्हस्थ्यभारं तस्मिन् समारोप्य स श्रेष्ठी प्रवृज्यां गृहीत्वा धर्मेणानशनं । विधाय मृतः स्वर्गतिञ्च प्राप । अय गृहस्वामी सुव्रतः श्रेष्ठी दृशकोटिधनवैभवाद्राज्ये प्रजार्यांचातीव मान्यो बभूव । ततश्चैकदा तामसमीपवर्तिनि वने विहरन्तः शीलसुन्दराचर्याश्वत्वारो ज्ञानिनस्तत्र समायाताः । तेषामागमनन्तु वनपालमुखादाकर्ण्य स श्रोष्ठप्रवरः राजानं समाहूय सकुटुम्वः राजपुरुषैः परिवारितश्च तेषां दर्शनार्थं गतः । तत्र च मुनीनभिवाद्य सर्व एव नृपादयस्तैरनुज्ञाताः यथायोग्यासनेषूपविष्टास्तेषां For Private and Personal Use Only // 64 //
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनीनां मुखाद्धर्मकथाः शुश्रुवुः । तत्र च ते तन्मध्ये मार्गशीर्षशुक्लकादश्या अपि महिमा व्र्न्न्यामासुः। अथ च अकस्मादेव तच्छ्रवणात् तस्य श्रेष्ठिनःपूर्वजन्मस्मरणं समुत्पन्नं तेन मूर्छितः सन भुवि पपात । ततो मुहूर्तमात्रेण संज्ञां लब्ध्वा तेनेत्थं विचारितमहो ! मया पूर्वस्मिन् भवे मागशीर्षशुल्कैदशीमाराध्य आरणदेवो जातस्ततश्चाद्य सुव्रतना-2 मा श्रेष्ठिआभवं अतोद्यम या किमनुष्ठेयमिति विचार्य तेषांमहात्मनामग्रे उक्तं 'भगवन् ! किमपि काव्यमादिशतः' गुरुभिरुक्तं पूर्वभवे कृतैकादशी एव करणीया" इत्याकर्ण्य । तथेत्युक्त्वा तान् प्रणम्य सर्वे नृपादयः स्वगृहान् ज्ग्मुः। अथ च श्रेष्ठी सकुटुम्बस्तदाराधनाय प्रवृतः । एकदा मौनव्रतधारिणं पौषमाचरन्तं सकुटुम्बं श्रेष्ठिनं तपसि स्थितं लोकमुखाविज्ञाय चौराश्चौर्यर्थं तस्य गृहे प्र्विस्स्त्ताः॥ अथ च अन्धकारावृतायां रात्रौ ते चौराः श्रेष्ठिन आभरणद्रव्यादीनादाय यदा bahirga - - For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra mau0 e0 // / 65 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्तुमुद्यतास्तदा तत्काल एव कस्याश्विद्देवतायाः शासनेन ते सर्वे पदमपि उत्थाप। यितुमशक्ताश्चित्रलिखिता इव निश्चला बभूवुः परं न तस्य श्रेष्ठिनः महाप्रभोर्बतप्रभाव. तू किञ्चिदपि हानिर्जाता । ततः प्रभाते स श्रेष्ठप्रवर उत्थाय देवालयं गत्वा गुरूणामग्रे पौषधं पारयित्वा देवानभ्यर्च्य यदा गृहमागतस्तदा तान् चौरान् चित्रार्पितारभ्मान् केनापि देवेन प्रतिरुद्धान् निश्चलान् विलोक्य परं विस्मयं प्राप । लोका अपि इत्याश्चर्यकारिणीं घटनामाकर्ण्य विलोकनार्थमागताः । अथ च राजा तस्य गृहे सन्निविष्टान् चौरानाकर्ण्य तेषां संरोधनाय राजपुरुषान् प्रेषयामास ते च तत्रागत्य एतेषां स्तम्भनरूपमदहाश्वर्यं दृष्ट्वा झटिति राज्ञे निवेदयामासुः । राजा च सपरिवार स्तत्रागत्य एतादृशं देवप्रभावं दृष्ट्वा श्रेष्ठिनं वस्त्राभरणादिभिस्सत्कृत्य सम्मानयामास अथ च राजसहितेषु सर्वेषु जनेषु समागत्सु देवताप्रमात ते सर्व एव चौरा mu For Private and Personal Use Only vyA // 65 //
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तबंधना बभूवुः । तान् दृष्ट्वा तेषामभयदानार्थं श्रेष्ठिना प्रार्थितो नृपातरभयमदात् पृष्टञ्च रात्रौ कथ मिमे न मुक्ताः ? श्रेष्ठिनोक्तं भगवन् । मामकीनस्य तपस्य भंग विचारत एव देवतया इमे रात्रौ स्तंभिता इदीनान्तु भवतामग्रे मोचिता इति प्रतिभाति । राजा तदाकयतीव प्रसन्नचेताः सन् जिनधर्मं प्रशंस्य तं श्रेष्ठिनं बव्हमानयत् । ततः सर्व एव जनाः स्वं स्वं गृहं जग्मुः । राजा च तान् चौरान श्रेष्टने मय जगाम । अथ च श्रेष्ठी लजया नतकंधरान् वेपमानान् तान चौरान् विज्ञाय कृपापूर्णमानस अभयं दत्वोवाच हेचौराः ! गृहं यातः परं इतश्चौर्यं न विधेयं ते च तदाकर्ण्य तं प्रणम्य तत्कोमलस्वभावं प्रशंसन्तः स्वगृहाणि ययुः । अथैकदा एकादशीदिने गृहस्थितेनानेन श्रेष्ठिना पौषधो गृहीत अतः स स - परिवारो मौनमवलब्म्य जिनध्यानतत्परस्सन तस्थौ । एतस्मिन्नेव काले दैवयोगा For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma. eR sminnagare महन्ज्वालावलीपरिवृतस्सकललोकभयंकर अग्निरुदितस्तेन सर्व एव व्या ग्रामो दाहितः परन्तु श्रेष्ठिनो गृहं तस्य हट्टा अन्यानि च स्थानानि येषु तस्य किमपि वस्तु ह्यासीत् तदेव न दग्धं । ___ पोषधशाला देवग्रहं चावशिष्टमन्यत् सर्वमेवनगरं वन्हिना भस्मावशेष कृतः । / 2 अथ प्रभाते नगरनिवासिनः सर्वं निस्वशेषमेव नगरं देवायत न श्रेष्ठिगृहवयं दग्धं - (विलोक्य जातविस्मयाः श्रेष्ठिनः पुण्यप्रभावमिमं मेनिरे । राजाचेममाश्चर्यं श्रुत्वा श्रेष्ठिनः गृहमागत्य बहुमानपुरस्सरं तमपूजयत् । जिनधर्मस्य च महती prshNsaa। जाता । यतस्तथ्यमेव धर्मादेवना आयुर्यशो बलं च लभन्ते । धर्मेणेव विद्या सम्पत्ति । कीर्तयश्च लभ्यन्ते धर्मप्रभावत उत्तमकुले जन्म रूपलावण्यादयश्च भवन्ति । ___ अथ स श्रेष्ठी व्यतीते बहुतिथे काले एकादश्याउद्यापनमपि कार्यमिति nizcitya । ॥ 66 // For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वाणि * वस्तून्येकीकृत्य विधिना उद्यापनमकरोत् । तत्रैव संवपूजादिकमपि कृतं परञ्च यथावत् सत्यं पालितं यतश्चोतं " सत्येन धार्यते पृथ्वी सत्येन । तपते रावः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्" ततः स स्वशरीरं वृद्धावस्थायांगतं विलोक्य एकदा मनस्येवमचिन्तयत् 'अहो ! मया यावजन्म श्रावक धर्म पालितं मोनादिना एकादशी अतिकता तदुद्यापनेनापि जन्मनः साफल्यं कृतं परं प्रवृज्या न गृहीता यतः संसारमियमसारं वर्तते अद्य वर्षशतान्ते वा निश्चयमस्य त्यागस्तु भविष्यत्येव अत इदानीमेव किमिति न त्यज्यते ? यदि कस्यचिद्गुरोलीभः स्यात् तर्हि अवश्यमेव दीक्षां गृह्णीयां । इति मनोरथं कुरुतस्तद्ग्रामेऽकस्मादेव गुणसुन्दरमूरिकाद्याश्चत्वारो महात्मानस्तरणतारणसमर्थाः क्षमाश्रयाः समागताः । तद्वन्दनाथं सर्व एव नगरनिवासिनो गताः यथा श्रीपाक्षिक सत्रे 'इम स्सधम्मस्स केवली पन्नतस्स' इति फलमुक्तत्वात् । For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mo0e0 // 67 ततः सुवृतश्रावक अपि संसारभयात् 'विआलित्तेणभंते पलितेणं भंते लोए vyA0 इत्याद्युक्त्वा अहो क्षणमात्रमप्यत्र न स्थातव्यं यतो गुरुभिरप्यहं पूर्व प्रतिबोधितः । अतस्तेषां समीपे गत्वा दीक्षां गृहीष्ये इति निश्चित्य गृहव्यापारभारं पुत्रेष्वारोप्य सत्वरं । सप्तक्षेत्र्यां निजवित्तं व्ययीकृत्वा गुरूणां समीपमागत्य तेभ्यो दीक्षां प्रगृह्य प्रव्रजाति । स्म ताश्चैकादशपत्न्य अपि शीघ्रमेव तपोविशेषकार्यविरता गृहं विहाय पतिमेवान्वगच्छन् । | अथैकदा प्रवृज्यां प्रगृह्य कादश्यां मौनमास्थाय तपः कुर्वति सुव्रते तत्परीक्षा कर्तुमिच्छमिथ्यादृग्देवसुव्रतनामा काश्चन्मुनिः कस्यचित् साधोः कर्णयोर्महती वेदनामकारयत् । तस्य वेदना कृतेऽपिमहत्युपचारे न शाम्यति तदा देवसुव्रतेन साधूनां । पुरत उक्तं अस्य मुनेः कर्णवेदना सुनतऋपर्भेषजात्मयं यास्यति यदि स एवाश्रमा हिरागत्योपचारं करिष्यति तदैततवेदनाक्षयः स्यात् । तच्छ्रुत्वा ते साधवस्तत्रागत्यास्यो- ॥ 67 / / For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पचारार्थ सुव्रतमभ्यर्थयन् सुव्रतश्च तदाकर्ण्य व्रतभंगभयादासनादुत्थानमसहमानस्तत्र स्थित एव तेषां महानाग्रहं विज्ञाय "ओंनमो अरिहन्ताण" मितिम्न्त्र्मुच्चारित्वान्। ततस्तत्प्रभावात स वेदनादितस्साधुरारोग्यं प्राप |इति तत्पभावविलोक्य देवव्रतो लजितस्सन तस्य चरणावगृहीत् । सर्व एव साधवस्तस्यकर्म प्रशसंसुः । इति बहुश एव महात्मनः सुव्रतस्य एकादश्याराधनप्रभावः । | अथ च स सुब्रत एवं तप आराध्य कालेन देहमिमं विहाय केवलज्ञानं लब्ध्वा मोक्ष प्राप । ते गौतमादयो महर्षय इति वीरेणोक्तां सुव्रतऋषिकथां श्रुत्वा कृष्णशुल्कै कादशीनामाराधने गौतमादयस्सर्वे एव उद्यतास्समभवन् इति मागशीर्षशुक्लैकादशी कथानकं समाप्तम् । - For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir po0 0 // 6 // atha पाषदशमाव्याख्यानं लिख्यते । अभिनव मंगलमालाकरणं हरणं दुरन्तदुरितस्य ॥ श्री पार्श्वनाथचरणं प्रतिपन्नो भावतः शरणम् ॥ 1 ॥ अहं श्री पार्श्वनाथचरणं प्रतिपन्नः आश्रितः किंभूतं शरणं रक्षकं पुनः ki0 अभिनवानां मङ्गलानां माला अभिनवमङ्गलमाला तस्याः करणं कारकं । पुनः kiM0| दुरंतदुरितस्य हरणं ॥ 1 ॥ यतः श्री पार्श्वनाथस्मरणेनैव सकलमनोवांच्छितार्थाः । सिद्धयन्ति । तथा चोक्तं ' तै सम्मरं हत विधं दत्तपुत्तकलत्तहिं' इत्यादि येषां श्री पार्श्वनाथानां पादस्पर्शनतो गंगानद्यपि पवित्रा जाता तत्कथा श्री हरिवंशपुराणोक्ता भक्तानां कौतुकाय लिख्य्ते। एकास्मिन्समये गंगादेवी इन्द्रसभायां गता परमिन्द्रेण तस्याः सन्मानादिकं न कृतं Kn For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir K. कर्तव्यः मया युवयोवलं सम्यक दृष्टं न हि तत्र भवतां बल एव हेतुर्भवन्तस्तु कारण ? भूता एव किन्तु अयं सुदर्शनचक्र एव सर्वानशातयत् । एतासामष्टादशाक्षोहिणीनां हनन । रूपः पातकस्तु मत्पादयोरेव वर्तते अत एव मया तस्यप्रक्षालनार्थं गंगा निस्सारिता । सेव पापप्रक्षालनं करिष्यति । इत्याकर्ण्य गंगा पुनरब्रवीत् 'एवं चेत्तर्हि अहन्तु - ईश्वरस्य शिरसि तिष्ठामि अतः मदीयं पापमीश्वरस्य मस्तके पतति-'--इन्द्रेणोक्तं 'भगवति ! इत्यपि तव भ्रम एव यतो ईश्वरेण ब्रह्मणः पञ्चमशिरस्त्रिशूलेन छिन्नमतस्तत्पातकपरिहाराय स तु त्वां शिरसि धत्ते ततो गंगा प्राह । एवमस्तु परं मम यात्रायां कोऽपि । परदारपरद्रव्यपरद्रोहपराङ्मुखो महात्मा पुरुषस्समायास्यति तच्चरणरजसैवाह पवित्रीभविष्यामि अर्थात् स एव मां पावयिष्यति । इन्द्रेणाक्तं 'एवंविधस्तु महात्मा स्वर्गे पातालेपि च नास्ति तर्हि मनुष्यलोकस्य का कथा इति श्रुत्वा कुपिता गंगा एता For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA. to विलक्षीभूय गंगा यावद्धलते तावदिन्द्र समुपतस्थौ उक्तं च " आयाहि भगवति । गंगे ! शाधि च किं कार्यमस्ति भवत्याः' गंगयोक्तं भो इन्द्र ! त्वं साम्राज्यमदेनोन्मसो सि अस्मासु तव कि प्रयोजनं ? यतः प्रत्युत्थानादिकमापि न करोषि--इन्द्रेणोक्तं 'भगवति! KkSamasvedAnI मया भवत्या एव चिन्ता क्रियते-गंगयोक्तं 'का सा चिन्ता?' इन्द्रः क्थ्य्ति। मर्त्यलोकवासिनो नराः स्त्रीहत्यादीन् महापापानपि विधाय त्वयि स्नात्वा तानि सर्वाणि KI तुभ्यं समर्प्य प्रतियान्ति वं तु तान् पापान कुत्र क्षिपसि? इति श्रुत्वा गंगोवाच । / RI मया सर्वानि पापानि विष्णोः पादयोः प्रक्षिप्यन्ते । यतः "विस्स्न्नुपादोद्की। गङ्गेति' स्मृत्यन्तरे उक्तं । तेषां पापानाञ्च परमेश्वरपादस्पर्शनान्मुक्तिर्भवति इति । श्रुत्वेन्द्रः प्राह 'गंगे मैवं ब्रूहि तवेदं वाक्यन्तु भ्रान्तिमूलकमेव यतो कौरव । पांडवानां युद्धे यदा पांडवाः स्वबलमप्रशंसन् तदा कृष्णेनोक्तं भवद्भिरहंकारो na For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidhasya महात्मनो दर्शनार्थं सहस्रशो नेत्राणि कृत्वा कमपि महान्तमन्वेषयत् । एवं । कियता कालेन वाराणस्यां पार्श्वकुमारो दृष्टः तद्दर्शनादेव जाताल्हादा वाराणस्यामागत्य पञ्चकोशं यावत्तत् पार्श्वे स्थितवती । तेन सा स्वयमतीव पवित्रा भूत्वा त्रिभुवन। पावनसमर्था बभूव । पार्श्वनाथचरणप्रक्षालन तस्तस्यास्सर्वमेव पापं विलयं गतं ॥ अतएव वाराणसीपार्श्वे पञ्चकोशं यावत् गंगायां स्नानेन पापं प्रणश्यति । एतादृशाणि बहूनि श्रीपार्श्वनाथप्रतिमाचमत्काराणि दृश्यन्ते । अद्याप्यष्टोत्तरशत । प्रमाणानि श्रीपार्श्वनाथस्वरूपाणि भव्यजननमस्कृतानि सकलापद हन्तृणि अन्तरिक्षे विहरन्ति । अत एव सपादलक्षदेशान्तर्गत श्रीफलवर्द्धिकाग्रामे बहुद्रव्यव्ययपूर्वको मही यान् समर्चनः अस्मिन् दिवसे श्रीचतुर्विधसंघमिलनेन श्रावकगणेन क्रियते अस्मि । न्विषये कथानकं likhyate । For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra pI0 da0 // 70 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीविक्रमादित्यराज्याद्वेदसप्तरुद्र ( 1974 ) प्रमिते वत्सरे श्रीदेवमूरि नामान: महात्मानो जाताः ते च श्री अर्बुदाचलसमीपे टेलीग्रामसीम्नि लुंकडीय नाम वटवृक्ष । स्याधोभागे श्री उद्योतनसूरिभिः प्रशस्त मुहूर्त वेलायां सर्वदेवादीन् अष्टौ शिष्यान् शिक्ष यित्वा सूरिपदे स्थापितवान् । येन च चतुराशीति वादिनां पतिः कुमुदचन्द्रोऽरि। जितः । ते चेमे चतुराशीति वादिनः । वंभ अठ्ठनव ( 17 ) बुद्ध नग ( 18 ) अठ्ठा - रह जित्तीय । सैव सोल (16) दह (10) भट्ट सत ( 7 ) गंधब्बवि जितीय - ॥ 1 ॥ जित्त दिगम्बर सत्त (7) पुण खत्तिय ( 4 ) चार दु ( 2 ) झोई । इक ( 1 ) धीवर (( 1 ) इक भिल्ल अरु भूमिपाड ( 1 ) इकभोई ॥ 2 ॥ -- इत्येषां योगेन चतुराशीति भवन्ति । अथैकदा श्रीदेव सुरयचातुर्मासतपश्चर्यार्थं श्री मेडतानाम्नि नगरे स्थिताः । ta For Private and Personal Use Only vyA0 // 70 //
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रस्थाः श्रावकाररववक्ष्यमाणविधिना धर्ममाचरन्तस्तिष्ठन्ति स्म । तच्च । व्याख्यानश्रवणं |जिनौकसि गतिनित्यं गुरोर्वन्दनं । प्रत्याख्यानविधानमागमगिरां चित्त चिरं स्थापनं । कल्याणोदितमात्मशक्तितपसा सम्वत्सगराधनं । श्रद्धा अन्मफलं सदेतिजगृहुः श्रीसूरिपा दान्ति ॥-एव्ण् चातुर्मासमतिवाह्य ते महात्मानः फलवादिपुरे मासकल्पकरणाय । KgatAH । तत्र चैको निःस्वः पारस नामा श्रावकः प्रतिदिनं धर्ममेवाचरन् तिष्ठति परं त स्मिन् सर्व एवं श्रावकगुणा आसन् । श्रावकगुमास्तूक्ताः । योगशास्त्रे तदित्थम् । / न्यायसम्पन्न विभवः शिष्टाचारप्रशंमकः । कुलशीलसमैस्साई कृतोद्वाहोऽन्यगोत्रजैः ॥ 1 ॥ पापभीरुः प्रसिद्धश्च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः ॥ 2 ॥ सदा कुलोचितं कुर्वन् व्ययं वित्तानुसारतः । अष्टविधगुणैर्युक्तं शृण्वानो ध. ममन्वहं ॥ 3 ॥ बहुदर्शी विशेक्षा कृतज्ञो लोकवल्लभः । / सलजः सबलः सौम्यः । परोपकृतिकर्मकृत् ॥ 4 ॥ iti For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 71 // pau0 da0 अर्थकदा स पारसश्रावको बहि मिं गतस्तत्रैकं पाषाणमम्लानपुष्पमण्डितं तवत्या yA0 भूमिञ्च सचिक्कणां विलोक्य चकितमनाः स्वगृहमापत्य चिंतयति स्म । अस्मिन्नेवावसरे तस्यैका गोर्गोपालेन वने नीयमाना सायान्हे गृहं प्रत्यागतवती दुग्धदोहाऽऽसीत् तां निदुग्धां विलोक्य गोपालमाहूय तस्यैव चौर्य विज्ञाय तमताडयत् तदा गोपालेनोक्तं स्वामिन् । नह्यत्र ममापराधमास्ति यत इयं धेनुः स्वयमेव वने दुग्धं प्रस्रवति मद्वचनमिदं मिथ्यैव जा नासि चेन्मया सह तत्र गत्वा दर्शयतु भवान् । इत्याकर्ण्य सः श्रावकस्तदनु वने--M आस्गच्छत् ततो द्वावेव तो तस्याः गार्गे गत्वा स्वयं तत्रैकस्मिन् प्रदेशे दुग्धं प्रसवंती गां विलोक्य जातविस्म यो गृहमगमताम् । I स च श्रावकः प्रभाते गुरूणां समीपे गत्वा तत्कारणमपृच्छ गुरुश्च । ध्यानेनैतद्वि लोक्य तत्रार्हती काचन प्रतिमां ज्ञात्वा तेन सह तस्मिन् बमप्रदेशे समागत्य kA 71 For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ||भूमिमुत्खातयामास । ततो गर्तादेका स्वकान्त्या तद्देशं द्योतयन्ती महती श्रीपार्थनाथ। | देवस्य प्रतिमा निःसृता तां महताडम्बरेण रथे आरोप्य गृहमानीय गुरुणाज्ञप्तः सः KpArasastasyAH पूजनादिकं प्रतिदिनं कुरुते स्म । तत एकदा सा प्रतिमा तं श्रेष्ठिपुङ्गवं K स्वप्ने एवं जगाद । हे भक्त ! मम प्रासादं कारय'-श्रेष्ठी उवाच- स्वाभिन ! अहं ॥ नितरां दरिद्रः वित्ताभावात्कथं देवगृहं भवेत्-- प्रतिमयोक्तं द्रव्यस्य चिन्ता न करराणीया यतः मम पुरस्ताल्लोकेन प्रत्यर्पिता अक्षताः स्वर्णमया भविष्यन्ति तैश्च पुष्कलं ःद्रव्यं तव गृहे स्वयमेवायास्पति परमियं वार्ता फस्यापि न प्रकाश्या--- इत्युक्त्वा दे वोतिरोहितः ततः प्रभाते उत्थाय स देवग्रहं कारयितुं मनसि दृढविचारमकरोत् । तदिनत एव ये जनास्तत्रागत्य अक्षतान्यर्पयन्ति ते च स्वर्णमया भवन्ति स्म अब कि. ।2॥ यता कालेन पुष्कले सुवर्णे सति श्रेष्ठिना देवग्रहनिर्माण प्रारुपं । तदा kiyadbhirdivatai I For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pau0 da // 72 // विशाल मंडपमण्डितं प्राकारवोष्टितं तोमकादिमण्डिर स्वर्णजटितस्तम्भविराजित याव्या. द्वारि स्थितमत्तवारणशोभितं पाश्चयोः धर्मशालायुगलेन विराजित पवापिकायुक्तं म. नोहरमुद्यानशोभितमपरं स्वर्विभानमिव देवमन्दिरं जातं तन्महावैभवकार्य विलोक लोकाः विस्मयं प्रवेदिरे । परं न कोपि किञ्चिन्मुखाद्वदति । अथैकदा तस्य कनिष्टपुत्रे णातीवाग्रहात् पृष्टं ताल : एतावद्धनं खया कुतो लभ्यते ? श्रेष्ठिनोक्तं रे पुन ! त्वं बालकोसि अत ईदृग्विधेन प्रश्नेन तव किं कार्यमस्ति-पुत्रस्तु तच्छुत्वा बालसभावाद्धठमवलम्ब्य भोजनादिकमपि त्यक्तवान्-- अथ तदायहं विलोक्य स पारससाधुः स्नेहवशतस्तं सर्वमेव स्वर्णप्राप्तिसाधनं प्रत्यवोचत् । ततस्तदनन्तरं पूर्ववत् द्वितिय, न्हि ते अक्षताः स्वर्णमया नाभवन तेनावशिष्टं गृहमवशिष्टमेवासीत् परं श्रीदेवमूरि प्रभुपदपङ्कजप्रभाकरैः श्रीमुनिचन्द्रसूरिभिस्तत्रागत्य विम्वचैत्यस्य वेदाभ्रनेत्रमिति । 72 ॥ For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 1204 ) pramite वर्षे तस्य गृहस्य प्रतिष्ठा कारिता । तच्च फलवर्द्धिका नाम तीर्थ जातं तस्य महिमा न केनापि शक्यते वक्तुं यत्र च स्वयमेव भगवान जिनः नृसिंहरूपेण तद्रक्षां करोति । तदाराधनविधिस्तु श्री मज्जिनप्रभुमूरिकृतकल्पाद्विज्ञेया यदा स महाप्रभुस्तुष्टो भवति तदा प्रदीप हस्तस्तन्मन्दिरात् बहिरागत्य दर्शनेन कृतार्थ - यति जनान् वरांश्च प्रयच्छति । तत्र च द्वारेषु कपाटानि न सन्ति यतस्तत्र कपाटदानेन । कपाटानां देवप्रभया स्वयमेव भंजनं भवति । ---- तत्र च पोपदशमी दिने महोत्सवं भवति सहस्रशो जनास्मिन् पर्वणि तत्र गत्वा दर्शना। दिना पापान्नाशयन्ति । तत् स्नानजलेन नेत्रक्षालनात् अक्षिरोगाः नश्यन्ति प्रोक्षणेन च ज्वरा विलयं यान्ति - विशेषतः पोषदशमी एवास्य पर्व इति पोषदशमी व्याख्यानं । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ----
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 atha मेरुत्रयोदशीव्याख्यानं प्रारभ्यते । मेरुदेव्याः सुतं नत्वा स्मृत्वा सटरुभारतीम् । मरुत्रयोदशीपर्व व्याख्यानं लिख्यते मया ॥इहास्स्त्त् महापातहिआर्य विराजितेन जगहरुणा श्रीवर्द्धमानस्वामिना श्रीगोतमादीना रामग्रे यथा माघकृष्णत्रयोदश्याः महात्म्यमुक्तं तदेव परम्परातः श्रवणपथमागतम स्माभिरप्युच्यते । | श्रीऋषभदवेजिननाथयोरन्तरे पञ्चाशलक्षकोटिसागरोपमानि व्यतिक्रान्तानि, तन्मध्ये अयोध्यानगीं इक्ष्वाकुवंशभव अनन्तवीर्यो नाम राजासीत् स च बहुलहस्त्यश्वरथपदातिनायकः परमप्रतापी अभवत् । तस्य पञ्चाशतमिताः पत्न्यस्तासु प्रियमती नामका राज्ञी । महिषी धनञ्जयो नाम चतुरो बुद्धिनिधिश्च महामात्यो अभवत् । एकदा सुखेन राज्यं । For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पालयतोनन्तवीर्यस्य मनसि ईदृग्विधा चिन्ता उत्पन्ना यदहो ! ममैकपि पुत्रो नास्ति अतो मय्युपरतेऽस्य राज्यस्य भोक्ता को भविष्यति ? पुत्रं विना शून्यप्रायमेव गृहं इति विचार्य पुत्रोत्पत्यै अनेकविधं यत्नं कुरुते स्म । परं पुत्रोत्पत्तिर्न जाता । अथैकदा तस्मिन्नेवावसरे कोणिक नामा एकस्साधुराहारार्थं राजगृहे समागतस्तं राजदम्पती प्रत्युत्थानपूर्वकं सत्कृत्य शुद्धाहारेण भोजयित्वा करसम्पुटीकृत्य पुत्रोत्पत्युपाय|मपृच्छताम् । मुनिस्तु किञ्चिदपि प्रत्युत्तरं नावदत् । तदा पुनः पृष्टं । ततो मुनिः करुणयोवाच 'राजन् ! पुत्रस्तु भविता परं पङ्गुर्भविष्यति इत्युक्त्वा तुर्णभव स मुनिरगमत्ततो राजा राजपत्नी च भावी पुत्रजन्म आकर्ण्य मुदमवाप । अथ क्रमेण राजपत्नी सगर्भी जाता पूर्णे च दशमे मासि सा कुमारमजीजनत् । राज्ञा च पुत्रजन्मसमये महदुत्सवं कृतं द्वादशे दिवसे च सकलमपि परिवारं भोजयित्वा राजकुमारस्य 'पिंगलराय ' iti For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'me0 70 // 7 // नाम चक्रे । अथ च राजा तं राजकुमारं पंगुं विज्ञाय अन्तःपुरे एव वासयति न कदाचिदपि बहिनिष्कासति येन कोपि तं पश्येत् । यदा कोपि जनः अस्य कारणं पृच्छति चे. देवं ब्रवीति । यदस्य महीयानत्यद्भुतरूपं वर्तते अतो दृष्टिदोषभयान्मया बहिनिष्क्रमणं निषिदं । अत एव सर्वस्मिन्नेव नगरे एषा जन श्रुतिः प्रथिता अभृत् । लोकाश्च एवं ब्रुवते स्म यत्पिङ्गलरायनामा राजकुमारसदृशः पृथिव्यामपरः कोपि रूपवान् न वर्तते । अथास्मिन लोकरवेक्रमेण देशाद्देशान्तरं गते सति सर्व स्मिन्नेव भूमण्डले अस्य रूपलावण्यशोभाऽभवत् । ___ अर्थतस्मिन्नेवकाले अयोध्यानगरीतः सपादशतयोजनानन्तरं मलयनाम देशोस्ति तत्रे. क्ष्वाकुवंशप्रभवः कश्यपगोत्रोद्भवो शतस्थनाम राजा राज्यं कुरुते स्म । तस्य च इन्दुपती नाम्नी पट्टराज्ञी तस्याः कुक्षौ युगसुन्दरी नाम कुमारिकाऽभवत् । सा चाति 7i4 ॥ For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शयरूपलावण्य सौभाग्यादिगुणयुक्ता अपरा रतिविआसीत् राज्ञश्चान्यः पुत्रः पुत्रिका वन अतस्तयोर्दम्पत्योरेषा गुणवती अतीववल्लभा बभूव । अथ कियता कालेन संजातयौवनामेनां कुमारिकां विलोक्य तद्योग्यवरमलभमानो राजा अहर्निशं तद्विवाहचिन्तातुर एव आसीत् । एतस्मिन्नेवावसरे तन्नगरनिवासिनो केचन व्यापारिणः शकटेषु नानावस्तून्यारोप्य व्यापारार्थं देशान्तरं जिगमिषवो राज्ञः समीपं प्राभृतप्रदानार्थमगमन् राजा च तान् सत्कृत्य बहुमानपुरस्सरमिद भूचें । देशान्तरं भ्रमद्भिर्भवद्भिर्यदि गुणसुन्दरीयोग्यः कश्चिद्वरो लभेत्तस्यासम्बन्धमवश्यमेव विधेयं ते चैतन्नृपाज्ञां शिरसि विधाय तथेति प्रत्युक्त्वा गृहमागत्य प्रभाते निर्गमिताः । ततः क्रमेण बहून् देशान् ग्रामान् जनपदांचं विलोकयन्तो अयोध्यायामागतास्तत्र च बहूनां वस्तूनां विक्रयान्महीयान् लाभ अपि संजातः अतस्तद्देशभवान्यन्यानि vastuni For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra me00 // 75 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संगृह्य यदा गन्तुमुद्यतास्तदेव नगरनिवासिनां मुखादस्यराजकुमारस्य महानद्भुतं रूपलावण्यादिकं श्रुत्वा नृपेणोक्तं च वाक्यं स्मरणपथमुपागमत् । अतस्ते प्राभृतादिकमादाय । अयोध्याराजस्य समीपे गत्वा कुमारेण सह गुणसुन्दर्याः विवाहसम्बन्धं चक्रुः । राजाऽपि सम्बन्धं निश्चित्य तेषां दानमानादिभिरादरं चक्रे । ततस्ते सम्बन्धं विधाय हर्षितास्सन्तो । स्वदेशं प्रति जग्मुः । अथ कियता कालेन स्वदेशमागत्य राज्ञः समीपे गत्वा सम्बन्धसम्बन्धी सर्वमेव वृत्तान्तमकथयन् । राजा चेदृग्विधामनुपमां कुमार रूपलावण्यवाती श्रुत्वातीव सन्तुष्ट आसीत् । अथ व्यतीते बहुतिथे काले विवाहयोग्यां कन्यां विज्ञाय पाणिग्रहणहेतवे राजा कुमारानयानार्थं स्वसेवकान् प्रेषयामास । ते च अयोध्यां गत्वा विवाहसम्बन्धिनीं नृपेणोक्तां सकलां वार्तामकथयन् । राजा चैतच्छ्रुत्वा तान् सत्कृत्य सिंहासनात्सद्य उत्थाय प्रासादान्तरे गत्वा प्रधान For Private and Personal Use Only 11104!!
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IPmAntraNamAhUya इत्थमुवाच 'मन्त्रिन् ! अधकि विधेयं ? पुत्रस्तु पंगुः वर्तते अनेन । सह कथं लमं भविष्यति ? कश्च स्वकीयां कन्यां पङ्गवे दास्यति ? अतोद्ययच्छेयानुपायस्तदेव कर्तव्यः, / मंत्री तच्छुत्वा क्षणं विचार्य तान् दूतानाहूय इत्थमुवाच भो राजसेववकाः ! कुमारस्तु साम्प्रतमिह नास्ति मातुलगृहे गतस्तच्च इतो महीयान् दूर वर्तते तथा च तस्यागमनमपि शीघ्रस्त्वसंभवः अतः साम्प्रतं तु लग्नं न भविष्यति अतो||| भवद्भिर्गत्वा राज्ञे निवेदनीयः । इति श्रुत्वा तैरुक्तं यथाज्ञापयतु स्वामिनः परं । त्वस्मदेशस्यापि महीयान् पन्था अतो लग्नं निर्य दातव्यम् । भवद्धिश्च लग्नसमयोपर्यागमनीयम् । इत्याकर्ण मासषोडशानन्तरं विवाहलमं निश्चित्य तान् प्रस्थापयामास । अथ निर्गतेषु तेषु राजा अनन्तवीर्य उदिममनाचिंतातुरस्सनुवाच अहोऽद्य मया किं करणीयं ? षोडष मासा अपि सत्वरमेवायास्यन्ति । इति चिन्तया राजा राज For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra me0 tra0 // 76 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्नी मन्त्री च सर्व एव व्याप्ता अभवन् । एतस्मिन्नेवासरे साधुपञ्चशतीपरिवृतो OM गांगिलनामा कश्चित् साधुः तीर्थेषु भ्रमन् अयोध्यामागत्य तत्सीमावर्ती वने तपः समाचारन् तिष्ठति स्म । वनपालस्तूर्णमागत्य साधोरागमनं राज्ञे न्यवेदयत् । राजा तु तदाकर्ण्य हस्त्यश्वरथपदातिपरिवारितो सपरिवारः मन्त्रिभिरसह तत्र गत्वा विधिना मुनिमभिवन्द्य तदनुज्ञप्तो आसने उपविष्ट धर्ममपृच्छत् । मुनिश्र राज्ञे जिनधर्मतत्वं । प्रोवाच । तदित्थम् । राजन् धर्मस्यमूलं दया पापस्य च मूलं हिंसा य एको हिंसा करोति अन्यः कारयति अपरश्चानुमन्ता इमे त्रय एव समानपापिनो हिंसकारसन्ति । यस्तु हिंसां कुर्वन् मनास त्रासं नाप्नोति तस्य हृदये दया नास्ति यश्च निर्दयः सः बहूने केन्द्रियान् जीवान् विनाशयति स मृतस्सन अन्यजन्मनि वातपित्तादिव्याधियुक्तो भवति यश्च द्वीन्द्रियान् विनाशयति स विद्याशून्यः मुखरोगी दुर्गंधनिश्वासश्व For Private and Personal Use Only byA* // 76 //
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानादेशेष्वटमानः सुरपुरनाम्नि नगरे समागतस्तत्र पञ्चकनाम्ना केनचित् श्रेष्ठिनातं सुन्दराकार विलोक्य स्वगृहपार्श्ववर्तिनो जिनमन्दिरस्य रक्षकपदेऽवस्थापितः । स च प्रत्यहं मन्दिररक्षां करोति परं पूजनार्थमागतानां देवार्पितवस्त्राभरणफलादीन द्यूतक्रीडाथं प्रच्छन्नं। समादत्ते । अथ कियनिर्दिवसः श्रेष्ठिना तद् ज्ञातं । ततस्तमाहूय श्रेष्ठी उवाच "हे भद्र ! यः पुमान् देवद्रव्यं भुंक्ते स अनन्तकालं यावत् संसारपरिभ्रमणं करोति तस्मात्त्वया अतः परमेतन्न कार्यम इत्यादि समुपादिशत् । तथापि स दुष्टः मिथ्याज्ञानतिमिरावृतो न हि तस्मादुपेक्षते स्म । एकदा देवस्याभरणादिकमपि चोरयामास ततः श्रेष्ठेनेतद्विज्ञाय तमाम भर्त्सनादिकं कृत्वा मिस्साश्यत् । अथ च स दुष्टस्ततो निर्जीविकः वनेषु भ्रमन् मृगयादिना वहून् वन्यजन्तून मृगशशकादीन विनाशयति स्म । तस्मिन्नेव वने एकस्तापसाश्रमस्त त्र च बहवो मुनयस्तपः कुर्वन्तस्तिष्ठन्ति । अतस्तद्धनेभवाः वनचराः मृगाद्यास्तद्रीतिभीता For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavati yazca इन्द्रियत्रययुक्तानां जीवानां नाशकः स नासिकारोगी चतुरिन्द्रियघाती । yau0 | अक्षणा काणः अन्धः क्लिन्ननेत्रो वा भ्वेत्। पञ्चेन्द्रियविनाशकृद्धधिरो भवति यश्च पञ्चेन्द्रिय ॥ 7 ॥ विनाशकारी स पटूनीन्द्रियाणि नाप्नोति । तस्माद् भोभव्या ! हिंसानृतादिकं सर्वथा परित्याज्यम् । इति श्रुत्वा राजा गुरुं पपृच्छ "स्वामिन् ! मदीयः पुत्रः केन कर्मणा । पगुर्जात इति ब्रूहि । गांगिलेनोक्तम् राजन ! अस्य प्राग्मवं शृणु । . अस्य जम्बूद्वीपस्य ऐरावतनाम क्षेत्रान्तर्वति अलपुरनाम्नि नगरे महेन्द्रध्वजो नामा ? काश्चिद्राजा आसीत् तस्य च उम्मानाम पट्टराज्ञी तयोस्सामन्तसिंहो नाम पुत्रोऽभूत् । स च राजकुमारः पाठशालायां पठनाथं गच्छन् यूतकृतां संगतो द्यूतमेवाहर्निशं कुर्वन् सप्तव्यसनतत्परोऽभवत् । राज्ञा च बहुशो निषिद्धः परं यदा व्यसनसप्तकं न त्यक्तवान् तदायोग्यं तं ज्ञात्वा स्वदेशाब्दहिनिष्कासितः । tatopi sa tadevavyasanamabhyasan 77 / For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca saha गिरिमारुह्य सूर्यकुंडजले स्वयं स्नात्वा पुत्रमपि स्नापयामास परं तजलं चर णमपि तस्य न स्पृशति यतः स्वयंप्रभोः कर्मफलं न क्षीणं अतो देवताधिष्टि तजलमपितं न स्पृशति तदृष्ट्वा किमिदं किमिदमिति ब्रुवन्तः सर्व एव विस्मिता ह्यभवन् । तदा तस्मिन संघे एको महात्मा आसीत् तं विलोक्य श्रेष्ठिना पृष्टं भगवन् ! किमत्र कारणमिति ब्रवीतु भवान् । मुनिरूचे ऽअनेन पुरा बहुशो देवद्रव्यं भक्षितं तथा चैकस्या मृग्याश्चत्वारः पादाः च्छेदितास्तत्कर्म बहुशः क्षीणं परं किञ्चिदवशिष्टमास्ति तेन तीर्थजलं न स्पृशति । यतस्तीवकर्माणि फलभुक्तिं विना न हि क्षीयन्ते । एतन्मुनिवचः श्रुत्वा स श्रेष्ठी तस्य च पत्नी स च पुत्रस्त्रय एव सम्प्राप्तवैराग्याः सन्तो श्रीऋषभ देवचरणावभिवन्ध गृहमागत्य धर्मकरणोद्यताः बभूवुः । ॥ अथ व्यतीते महीयसि काले स श्रेष्ठिपुत्रः देहं परित्यज्य कर्मक्षये देवलोकं । For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir me0 प्राप तत्र च भोगान् भुक्त्वा पुनरपि किञ्चित्कर्मशेषात् हे राजन् अनन्तवीर्य ! व्या तव गृहे पिङ्गलरायेति नाना पुत्रवेनोत्पन्नः परं पूर्वजन्मजन्यकर्मफलतः पंरे॥7॥वास्ति इत्थं स गांगलिमुनिः कुमारस्य प्राग्भववृत्तान्तमुक्त्वा पुनरप्याह "मद्यपाना द्यथा जीवो न जानाति हिताहिते । धर्माधर्मों न जानाति तथा मिथ्यात्व्मोहित्ः॥ 1 ॥ मिथ्यात्वेनालीदचित्ता नितान्त-तत्त्वातत्त्वैनैव. जानन्ति जीवाः । किं जात्यन्धाः कुत्रनाचिद्वस्तुजाते, रम्यारम्ये व्यक्तिमासादयेयुः ॥ 2 ॥ अभव्याश्रितमिथ्यात्वे अनाद्यन्ता । / स्थितिर्भवेत् । साभव्याश्रितमिथ्यात्वे अनाद्यन्ता पुनर्मता ॥ 3 ॥ इति"-ईदृक् मिथ्यात्वोदयाजीवान्कर्माणि बघ्नन्ति । तव पुत्रेणापीत्थमेव दुष्कर्म उपार्जितं तेम पंगुर्जातः । एतन्मुनिवचः श्रुत्वा राजा पुनरपि प्राह हे स्वामिन् ! एतत् कर्म केन पुण्येन । नश्यति ? मुनिनोक्तं । हे राजन् ! तृतीयारक्यान्ते सार्द्धाष्टमासयुतवर्षत्रये शेषे sati ॥ For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir trayodaza स्वर्णघटितात्रयोदश च रत्नजटिताः प्रतिमाः संस्थापयामास । त्रयोदशाविधः स्नैश्च मेरुपञ्चकं निर्माय तान् पञ्चमेरून् देवमन्दिरे समयित् । संघेन सह । त्रयोदशवारश्च तीर्थयात्रामकरोत् त्रयोदश धार्मिकावासानि च तत्र कृतानि । ततो कालन्तरेण जातवैराग्यः सन् स्वपुत्राय महसेनकुमारनाम्ने राज्यं दत्त्वा स्वयं । बहुभिः राजपुरुषैस्सह सुव्रताचार्यसमीपे गत्वा दक्षिआं प्रगृह्य द्वादशांगी च तेभ्यः सकाशाद वीत्य तपः कुर्वन् क्रमेणाचार्यपदं लेभे । ततश्च कियता कालेन क्षपणकश्रेण्यारोहणार्थ अष्टमगुणस्थाने शुक्लध्यानं ध्यातुमुद्यतो भूत्वा क्रमेण कर्माणि क्षपयन द्वादशगुणस्थानान्त्यप्तमये कर्मचतुष्टयं ध्यानेन नाशयित्वा केवलनानं लब्ध्वा बहून् भव्यान् बोधयन् पृथिव्यां यथेच्छं विचरन् द्विसप्ततिवर्षमितं पूर्णायुः प्रपाल्य पञ्च हस्वाक्षरोच्चारणतो योगमार्गेण शेषकर्म क्षपायत्वा मुक्तिं प्राप्तः । For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 0 0 112911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्थं पिंगळरायतो मेरुत्रयोदश्या महिमा प्रवृत्तः । अस्यां त्रयोदश्यां पुरा रत्नमये मेरवो दौकिताः पुनश्च कियत्कालं यावत् स्वर्णमयाः ततश्च रौप्यमया इदानीन्तु घृतमया एव मेत्रः सम्प्रवृत्ताः । इति मेरुत्रयोदशीमहिमानं श्रुत्वा भव्यजनैः । शुद्धभावपूर्वकमेतद्व्रतं करणीयम् । येनेह परत्र च सुखसम्पत्तिः स्यात् । सम्वद्व्योमरसाष्टेन्दु ( 1860 ) मिते फाल्गुनमासके । एकादश्यां कृष्णपक्षे वीकानेराख्यसत्पुरे ॥ 1 ॥ व्याख्यानान् प्राक्तनान् वीक्ष्य निबद्धांलोकभाषया । व्यलेखि देववाणीतः क्षमका ल्याणपाठकैः ॥ 2 ॥ संविग्रवाचनाचार्यपदस्थानां सुधीमताम् । श्रीयुक्तामृतधर्माणां शिष्योऽयं वाग्विदाम्बरः ॥ 3 ॥ For Private and Personal Use Only vyA* // 81 //
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (त्रिभिर्विशेषकम् // इति मेस्त्रयोदशीव्याख्यानं सम्पूर्णम् For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ja0ho atha होलिकाव्याख्यानं लिख्यते । vyA0 होलिका फाल्गुनेमासि द्विविधा द्रव्यभावतः । तत्राद्या धर्महीनानां द्वितीया धर्मिणां मता ॥ 1 ॥ अयमर्थः । लोका हि पर्वमिदं होलिकेति वदन्ति । तच होलिका तु द्विधा । द्रव्यतो भावतश्च । तत्र येज्ञानिनः सदसद्विवेकविकलाः लोकप्रवाहरक्ताः श्रीजिनधमितो विमुखास्ते तु काष्टगोमयादिना वन्हिमयी द्रव्यहोलिकां कुर्वन्ति । अपरिदिने च धूलिकीडनावाच्यजल्पनमलमूत्रोत्क्षेपणवस्वाकर्षणाद्यसभ्यजनोचित रासभारोपितनर-IA ॥ क्रीडादिविधिं कुर्वन्ति । परं सर्वमिदमनर्थकं विज्ञाय महद्भिराचार्जिनधमा सारि-ANI भिश्व न विधेयं । किन्तु ये पुनर्धामिकास्ते तु तपोरूपजाग्रन्हिना कर्मदलभस्भीकर For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णरूपां भावहोलिकां कुर्वन्ति । अन्यत्तु सर्वमेव लौकिकं कर्म रजसा प्रवृतमिति प्रश्नमाशंक्य । सम्प्रदायगम्यं तत्कथानकमुच्यते । एकदा जयपुरनाम्नि नगरे जमवर्मनामा राजासीत् तत्रैव मनोरथनामा श्रेष्ठी तस्य चत्वारः पुत्रा एका तु होलिनाम्नी पुत्री स च पित्रा महोत्सवपूर्वकं विवाहिता परं स्वकर्मवशाद्विधवा जाता । अतः सदा पितुर्गृह एव निवसति स्म । अथैकदा निजप्रासादगवाक्षे स्थिता होली मार्गेण गच्छंतं वङ्गदेशस्वामिनो भुवनपालाभिधस्य राज्ञः कामपालनामानं पुत्रं विलोक्य कामाकुला जाता । सोपि तां विलोक्यातीव कामेन । व्याप्त आसीत् । श्रेष्ठी च तां गुप्तपीडापीडितां विलोक्य विषादं जगाम । इतः श्वोऽहनि तत्र पुरे एका साध्वी वसति स्म । सा च चन्द्ररुद्रभंडनाम्म्रो कस्यचिद्भरटस्य पुत्री अचलभूति नाम्नी तथा च कस्य च भरतस्य पत्नी ढूंढा इति नाम्नी आसीत् । सा च ढुंढा For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a0ho // 3 // कूटकपटकारिणी लोकानामनेकानि कूटकर्माणि करोति स्म । भिक्षार्थ क्षुधातुरा सती प्र-IN vyA0 तिदिनं गेहे गेहे भ्रमति स्म । परमस्याः कूटाचरणाद्रीतो लोक अस्यै मिक्षा न प्रयच्छति अत एव सा लोकोपरि चुक्रोध । अथैकदा मनोरथश्रेष्ठी तामाहूय भोजनादिभिः सत्कृत्य कृताञ्जलिरिदमूचे ऽमातः! ममैषा होली नाम्नी पुत्री सदाचारतो. परिभ्रष्टा. निन्धकर्म कर्तुमुद्यता प्रतिभाति अतश्चैनां सुशीलां साध्वी सदुपदेशैविधेहि । ढुंदा तस्य वचः समाकर्ण्य तथेति प्रतिज्ञाय होलीसमीपे गत्वा वा र्तालापादिना तस्या मनावशवर्तिनी सखीव बभूव । अर्थकदा एकान्ते तयोक्तं । हेपुत्रि ! त्वया ममाग्रे सर्वमेवाभिप्रायं कथनीयं यतोहं तु तव सखी एवास्मि तर्हि । का लज्जा इति ढुंदावच : श्रुत्वा सा सर्वमेवाभिप्रायमकथयत् । ढुंढया चोक्तं हे पुत्रि ! एवं चेत् रविदिने पूजामिषतस्त्वया सूर्यमन्दिरे आगन्तव्यं तत्रैवाहं तेन कुमारेण saha-|K kA ॥ 3 // For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tava संयोगं कारयिष्यामि यत एतादृशेषु महोत्सवेषु अनेकेषां पुंसां सङ्गमो भवति तेन यथेच्छव्यभिचारादिः । इति तामभिमन्त्रय राजकुमारसमीपे गत्वा सर्वं वृत्तान्तमकथयत् । अथ च राजकुमारस्तया संकेतितः रविदिने तत्रायातः सापि श्रेष्ठिकुमारिका तत्रागत्य सूर्यमूर्तिमभ्यर्च्य यावद्वहिर्गन्तुमुद्यता तावदेव कुमार अव - | सरं ज्ञात्वा हस्ताभ्यां तां गाढमालिङ्गितवान् । सा तु एतद् विलोक्य झटिति राजकुमारं मुष्टिना प्रहृत्य कुपिता सती तं निर्भर्त्स्य पश्यत्सु सर्वजनेषु इदमूचे । 'अहो किमिदं मामयं दुष्ट अस्पृशदतो परपुरुषस्पर्शजन्यपातकशुद्धये अभिप्रवेशनमेव वरमतोहमग्निं प्रवेश्ये इति प्रललाप' इत्याश्वर्यं विलोक्य सर्वे एव विस्मिता जाता स श्रेष्ठी च इत्थं श्रुत्वा झटिति तत्रागत्य तां मरणाभिमुखीं विलोक्य बलात्तां गृहमानयत् । अथ पिता अनया लीलया तां सुशीलां मनुत स्म । किन्तु इतः परं सा ढूंढ For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a0 homa व्याव गौ तस्याः समीपे तं राजकुमार गुप्तमानयति स्म । कियता कालेन तयादृढप्रम अभूत् । अर्थकदा फाल्गुन पूर्णिमाया रात्रौ सा ढुंढा तयोस्तत्र संगम कारयित्वा स्वयं बहिः सुप्ता गादनिद्रां प्राप्तवती । सा होला तु तां तत्र सुप्तां ज्ञात्वा 'षट्कर्णेऽभिद्यते म्न्त्र्ः। इति विचार्य शीघ्रमुत्याय त गृहे वन्हि प्रज्वाल्य स्वयं तेन कुमारेण सह बहिनिसृत्य कुमारगृहे अगमत् । ढुंढा तु तस्मिन्नेव गृहे अदहत् । अथ प्रभाते उत्थितः स श्रेष्ठी तं गृहं तत्र सुप्तां च पुत्रीं दग्धां ज्ञात्वा विललाप । लोकास्तु तां सती ज्ञात्वा त्स्या॥ भस्म प्रणमन्ति स्म धारयन्तश्च केचित्तस्या, गुणान् गायन्तो विचरान्त स्म च । तत्प्रभृत्येव प्रतिवर्षे तदिने होलीपर्व प्रवृत्तं । तदेवाधुनापि परमार्थशून्याः जनाः कुर्वन्ति । अथ च गतेषु कतिपयदिनेषु स कुमारः होली प्रोवाच यत् 'भद्रे ! इदानीं सर्वमपि । धनं गतं अतो धनमुपार्जनहेतवे विदेशं गमिष्यामि । / इति श्रुत्वा तयोक्तं 'स्वामिन ! / ॥ 4 ॥ For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विदेशं मा याहि, मदुक्तमुपायं कुरु येन धनप्राप्तिः स्यात् । तच्चेदं त्वं मत्पितुईटायां गत्वा । एकां शाटिकां मदर्थे क्रीत्वा आनय । ततस्तेन तत्र गत्वा तथैव मूल्येनैका शाटिका नीता, परं तां विलोक्य तयोक्तं नैषा अत्यर्थशाभना अत अपरामानय । तेन तथैव तत्र गत्वा पुनरन्यानीता परं सापि तया प्रत्यर्पिता । तेन च पुनरपरानीता ततः सापि तया न गृहीता ततः पुनरपि यदा तां शाटी परिवर्तयितुं स कुमारः श्रेष्ठिसमीपे gataIK स्तदा श्रेष्ठिनोक्तं । भो भद्र ! एतेषां वत्राणां परीक्षा तु स्वयमेव स्त्रियः कुर्वन्ति अतो॥ KI भवान् तां स्वपत्नीमत्रैवानय यतः सैव स्वयं परीक्ष्य यथेप्सितां शाटिकां वेष्यति इति श्रुत्वा कुमारस्तत्रागत्य तां तत्रानीतवान् । स श्रेष्ठी तु सद्य एव तां विलोक्य चकितमनाः प्रेमाकुलस्सन् झटित्युत्थाय अहो एषा तु ममैव पुत्रीत्युवाच । RI। कामपालस्तल्लीलां दृष्ट्वोवाच हे सरलस्वभावश्रेष्ठिन् ! किमिति भाषसे ! va For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bha0 ho वहिना दग्यां निजपुत्रीं किं न स्मरसि यतः पुरा बहुषु दिनषु तस्मिन्न सूर्यमन्दिरे गच्छतो मम त्वदीयपुध्यां भार्याभ्रमोऽभूत् । अधुना च मम ॥ भार्यायां तव निजपुत्रीभ्रमस्समुत्पन्नः अत एवं प्रतिभाति यदेतयोर्द्वयोरेव रूपं सदृशमास्ति । यतः परस्परमावयोर्धमः समुत्पन्नः । श्रेष्ठी चैतच्छुत्वा किञ्चिदिचार्य प्रेमविव्हलस्मन् उवाच । हे भव्य ! वयोक्तं सत्यं परं सा मम पुत्री अतीव वल्लभासीव अत इतः परमेषा तवैव भार्या मम पुत्री भवतु यत अनयैव शोकसंविग्नं स्वमानसं तोषयिष्ये इत्युक्त्वा स श्रेष्ठी तामेव पुत्री प्रकल्प्य वस्त्रालंकारादिभिः । पूजयामास । अथ सा परिवाजका ढुंदा वन्हिना दग्धा पिशाचयोनि सम्प्राप्ता परं पूर्वजन्मजन्यर तिस्तस्या न विमृता । अतः सा तान्नगरनिवासिनो जनान् vilokya 85॥ For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aho ime पूर्वं मे भिक्षामपि नावदन् अत एवाहमद्य महोत्पातं विधास्ये एवं विचिन्त्य सा दुष्टा नगरनिवासिनामुपरि पाषाणवषणाद्युत्पातांश्चके । तेनातीवदुःखितास्ते पैशाचीं लीलां ज्ञात्वा तदुपशमनाय वल्यादितान्विकानुष्टानां च कुस्तेन सा एकस्मिन् दिने कस्याचिन्नगरनिवासिन्या वृद्धायाः शरीरे सम्प्रविश्य सर्वानुवाच भो लोका ! पूर्वस्मिन् भवेऽहं भंडानां कुल उत्पन्नाभवं मत्पत्तिस्तु नित्यं भ्रष्जीवी आसीत् अतोहं भंडान् भ्राष्ट्राजीवीनो भरांश्च त्यक्त्वा सर्वान् लोकान् पीडयिष्ये यतः केपि मा भिक्षामात्रेणापि न तोषितवन्तः यतो येऽस्मिन् ममोपरमणमासि भंड प्रायाः भरटप्रायाश्च भविष्यन्ति तेषां मज्जन्या काचिदपि पीडा न भविष्यति इत्युक्त्वा सान्तर्दधे । अथ च मरणागीता जनास्तद्दिनत अन्यं जीवनतोपायमलभमानाः स्वयमपि फाल्गु For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . K/ने मासि भंडभावमाश्रित्य अश्लीलादिवाक्यानिभाषमाणास्त्यक्तलज्जा असभ्याचरणमाचरन्तः K । भस्मकर्दमादिना देहमालिप्य भरटप्राया भूत्वा परिभ्रमन्ति स्म । अत एव होलिकाद्वितीय ॥ दिने सर्वान् जनान भरटप्रायान् कारयितुमिदं धूलिकापर्व समुत्पन्न- तेन सा प्रसन्नाभूत्वा । IR स्वस्थानं ग्ता। इत्थं वृथैवोत्पन्नं होलिकापर्व विज्ञाय सुधीभिर्भव्यात्मभिस्तन्नकर्तव्यं किन्त्वस्मिन् ॥ पर्वणि भव्यात्माभिः श्रावकै जिनधर्म एवाराध्यः यतः सएवात्र जगतीष्टार्थसाधकः कल्याणकृच्चवर्तते इति होलिकाप्रवन्धः । संवद्वाणकृशानुसिद्धिवसुधा ( 1835) संख्य नभस्ये सिते पक्षे पावनपञ्चमीसुदिवसे पायेधि संज्ञे पुरे ॥ श्रीमच्छ्री जिनलाभ सूरिंगण भृत्तुल्यप्रतापोद्धरे । छा For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कांते श्रीजितचन्द्रसूरिमुनिभिर्धर्मेशतां विभ्रति ॥ 1 ॥ श्रीमन्तो गुणशालिनः समभवन् प्राज्ञ्यादिमासागरास्तच्छिष्यामृतधर्मवाचकवराः सन्ति स्वधर्मादराः ॥ तत्पादाम्बुजरे प्राप्तवचन स्मर्ता विपश्चित्क्षमा कल्याणः कृतवानिदं व्याख्यानमाख्यानभृत् ॥ 2 ॥ इति होलिका पर्व व्याख्यानं ॥ 8 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cai0pU0 व्या. ॥7॥ अथ चैत्री पूर्णिमायाः व्याख्यानं लिख्यते । तीर्थराजं नमस्कृत्य श्रीसिद्धाचलसंज्ञकं । चैत्रशुक्लपूर्णिमायाः व्याख्यानं क्रियते मया ॥ 1 ॥ सिद्धा विझ्यायचक्की नम विनयिमुणी पुंडरीओ मुणिन्दो बाली पझ्झ्यान्नसंबो भरसुकमुणी सेलगो पंथगोवा ॥ मुत्ता एवं अणेगे विमल गिरिमहं तित्थमेयं नमामि ॥ 2 ॥ vyA0 / अहमेतत्तीर्थ नमामि यत्रानेके प्राणिनः सिद्धा बभूवुः । ते के तानाह यत्र विमलाचले विद्याधरादि चक्रवर्तिनः सिद्धाः मुक्तिं प्रापुः । पुनर्युगादिदेवस्य चौ पुत्रौ नमिविनमिनामानी मुक्तिं गतो । तत्सम्बन्धिनी कथाचेत्थम् । अयोध्या नगया~ भगवान् श्री ऋषभदेवः भरतनाम्ने स्वपुत्राय राज्यं दत्त्वा |D//lcom For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्येभ्यः पुत्रेम्य अपि यथायोग्यं देशं विभज्य स्वयं दीक्षां गृहीतवान् । / मी तदैवास्य नमिविनामनामानौ कस्मैचित् कार्याय कुत्र चित् प्रदेशे गतावास्ताम् । अतएव राज्यविभागावसरे भगवता ऋषभदेवेन तो । द्वावेव विस्मृतौ । यदा तो कियता कालेनायोध्यामागत्य पितरभदृष्ट्वा भरतं पितृ-| तिआ पप्रच्छतुस्तदा भरतेनोक्तं पितातु प्रव्रज्यगतोस्ति युवाभ्यां तु मम सेवाकर्तव्या । यतः युवयो राज्यविभागस्वामिनैव नकृतः अतामेव युवा भरिष्ये । श्रुत्वा । जातक्षोभौ तौ भरतं निभय' वनेषु विहरतः पितुः सभीपमागत्य तदने कंटका KdikamArgAnivArayantau कायोत्सगार्थं स्थितस्य च तस्य देशमशकादींश्च निवारयन्गो । प्रातस्तु प्रातर्वन्दनादिपूर्व * स्वामिनाज्यप्रदोभव " इति प्रतिदिन मुबारयन्तो K. अनेकविधिना तस्य सेवायां तत्परावभूताम् । For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . vyA0 // 88 // अर्थकदा ऋषभदेवबन्दनाथं धरणनामा इन्द्रः समागच्छत् सच इमौ शुश्रूषणत- 2 त्परौ विज्ञाय प्रसन्नमना भगवद्रुपं कृत्वा तयोरुपरिमहती कृषांमकरोत । प्रथमतस्तु तेन युवाभ्यां अष्टचत्वारिंशत्सहपठित सिद्धविद्याः प्रदत्ता ततश्च षोडशविधानाः देवानां समाराधनं चोपदिष्टं । वैताढयनगरस्य दक्षिणश्रेण्यां रथनूपुरचक्र वालग्रमुखानि पञ्चाशनगराणि उत्तरश्रेण्याञ्च गगनवल्लभ प्रमुखाणि पटिनगराणि वासयित्वा यावन्तो नगराणि तावन्त एव देशाविधाय सर्वमपि विभज्य आभ्यां प्रदत्तं । तो चैत्सर्वं लब्ध्वा इंन्द्रनमस्कृत्य ऋषभदेवचरणावभिवाद्य ततोगत्वा । इन्द्रेण दत्तं राज्यं विधिवत्पालयामासतुः । अथ च चिरकालं यावदाज्यसुखमनु भूयान्ते सर्वसंग परित्यज्य दीक्षांगृहीत्वा श्रीविमलाचले समागत्य तत्रैव तपो विधया कालेन तौ द्वावेव नमि विनमि नामानी परमपदं प्रायतुः । iti nami। A॥ // For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vinami सम्बन्धः ! - अत्रैव पुनः श्रीऋषभदेवस्य प्रथमगणधरः पुंडरीकनामा सिद्धो मुक्तिप्राप्तः तत्स। बन्धस्त्वित्थं । - श्रीआदिनाथस्य योग्ये ष्टपुत्रो भरतस्तस्य श्रीपुंडरीकनामा पुत्रः श्रीप्रभोर्मुखानधर्मं श्रुत्वा प्रतिबुद्धस्सन दीक्षां प्रगृह्य प्रथमगण धरोजातो यश्च |पञ्चकोटि साधु परिवृतः ग्रामानुग्रामं विहरन सौराष्ट्रदेशे समागतः । अथ च तद्दे-10) शीया जना स्तस्यागमनमाकर्ण्य सर्वे एव नरनार्थ्यः धर्मश्रवणार्थं वन्दनार्थश्चतत्रागमन् । एतस्मिन्नवावसरे एका शोकजर्जस्ति शरीरा वाष्यजलाकीर्णनयना शुष्कवदना दीनरूपा महिला एकया युवत्या कन्यकया सह तत्रागत्य गुरुमभिवाज्ञ तेनाद्रयप्ता तत्रैवोपविश्यावसरं विज्ञाय पप्रच्छे । भगवन् अनया मत्कन्ययः । पूर्वजन्मनि किं पापं कृतं येन वेवाहिककरमोचने वेलायामेवास्याः पतिर्मतः For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra cai0 pU0 // 89 // || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti प्रकृते गुरुर्गणधरः प्राह हे भद्रे अशुभकर्मणः फय्मशुभमेव भवति तथाहि । vyA0 जम्बूदीपस्य पूर्वभागे विश्वविख्यातं मनोरमं कैलासपर्वताकारं तुङ्गप्राकारवेष्टितं नानादेशोद्भवजनाकुलविशाल गृहमण्डितं चन्द्रकान्तनाम नगर मासति तत्र श्रियोधामा सकलगुणगणग्रामः जगत्प्रसिद्ध नामा समरसिंहाख्यो महीपतिः राज्यं कुरुते स्म । तस्य च शीलालंकार धारिणी वल्लभानाम्म्री पट्टराज्ञीबभूव । तत्रच कश्चिन्महाधनाढ्यः जिनभक्तिरतः परमश्रद्धालुरनेकगुणसागरो धनवाह नामा श्रेष्ठ अवसत् । तस्यकर्मयोगादेभार्ये बभूवतुः एका कनकश्रीः द्वितीयाच मित्रश्रीः । ताभ्यांसह स श्रेष्ठी सुखेन कालं गमयतिस्म तेयारेकेकं दिनं निश्चित्य श्रेष्ठी नियत दिने यथा क्रमं दयो समीपे क्रीडति अथकदा कनकश्रीनामज्येष्ठपत्नी । कामवशात् सपत्न्या दिनमर्यादाम्मुल्लंघ्य तत्रस्थितवतोः पत्युः समीपे समागतवती For Private and Personal Use Only // 89 //
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तामनवसरे सभायातां विलोक्य भर्वा प्रोक्तं । भद्रे त्वं याहि यतस्त्वया मर्यादोलंघिता अदतु मित्राश्रिया सह विहरणदिनमस्ति श्वस्त्वयासह विहरिष्ये । इति श्रुत्वा कामावव्हला सा प्रोवाच । भगवन् । केयं मर्यादा तदा भीपुनरुक्तं दोव मर्यादोलंघनं श्रेयसे न कुलीनानान्तु मर्यादापालनमेव धर्मः यतः समुद्रोपि । स्वीयां मर्यादां न त्यजति अतः सत्पुरुषाः कथं मर्यादां त्यजेयुः इत्याकर्ण्य] सां कनकश्री संतोषरहिता रोषसहिता कला वदना मित्रश्रियं प्रतिद्वेष मुद्रहति स्वगृह मागत्य सपत्न्यासह पतिवियोगेच्छया यन्त्रमन्त्रोतन्त्रोपायदिना तस्याः शरीर भूत प्रेत शाकिनी डाकिनीनां प्रवेशमकारयत् । तेनाचिरेणेव कालेन मित्र श्री व्याधिपरिपीडिता भूताविष्टाजाता । अथ कनकश्री रपि अवसरं विज्ञाय मन्त्रवलेन पतिं स्ववशीचके । स श्रेष्टी अपि तांकनिष्टपत्नी व्याधिपीडितां बुदधा पूर्वकर्मफलं For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca0e01 विज्ञाय तरयामेवाडरक्तो वमृव । तदा हा. कनकधीः तेन श्रेष्टिना नानाभोगान vyA0 भुजाना कालमत्यवाहयत् । तत कियत्काल t सा शरारं विहाय तवगृहेजाता सपल्याः पतिवियोगकरणफलेन सदर एवं पीडापीडिता बालविधवा जाता ॥ 90 अतएव हेभद्रे सैव पूर्वभवे श्रेष्टिपत्नी का इदानी यातव पुत्री अस्ति कर्म फलतो महदुःखभागिनी जाता यतः कर्मण चित्रागतिरस्ति इतिश्रुत्वा सा तन्माता पुनःप्रोचे गुरोः इदानामवेयं यतिविरहपीडिता वृक्षशाखाया पाश वंध्व मरणायोद्यताऽभूत तदैव मयविलौकिता । अतोहें काटति अस्या समीगत्वा । पाशं निकृत्य हस्तमवलम्ब्य भवतां समीपे एनां समानायागतास्मि, अतो भवद्भिरस्य दीक्षा प्र्देया। ततो गणधरः प्राः-bh। एषा तव पुत्री दीक्षायोग्या नास्ति नितरां चञ्चल. स्वभावा बाला वर्तते । इति श्रुत्वा सा पुनः प्राह । भगवन ! तर्हि अस्या योग्यं धर्मकृत्यं ॥ 9 ॥ For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पट्टकादौ स्थापितां जिनप्रतिमां धर्मपुस्तकं वा मुक्ताफलनिर्मिततंदुलैमहती पूजां विधाय युरोः समक्षं पञ्चमशकस्तवादिभिर्देवान वंदयित्वा शुभध्यानेन अहोरात्रमातवाह्य पारणबेलायां मुनिभ्यो दानं दद्यात् एवं पञ्चदशवर्षाणि यावत् प्रतिवर्ष समाचरेत ततश्वोद्यापन यथाशक्त्युपष्करण कर्तव्यं । अनेन विधिला चैत्रपूर्णिमां कुर्वन निर्द्धनोऽपि धनी स्यात् । पुत्रकलत्रसौभाग्यादि प्राप्तिश्च भवेत् । देवसुखशिवपदमपि प्राप्नुयात् स्त्रीणां च पतिवियोगो |न भवेत् तथा च रोगशोकवैधव्यदौर्भाग्यवंध्यत्वादि सर्व एव कर्मफलं प्रणश्यति ॥ अस्वाराधनेन नार्यः पतिवल्लभाः भवन्ति विषकन्यादि कुष्टं च विनश्यति । बहुना किं ?॥N भावपूर्वकमाराधिता चैत्री सर्वानेव सुखान् प्रयच्छति मुक्तिं च ददाति। इति गणधरमुखाच्छुत्वा सा बालातीव हर्षिता सति 'हे भगवन् अहमप्येतद्रतं करिष्ये'-इति गुरुपुरत उक्त्वा तमाभवाद्य मात्रा सह स्वगृहमागत्य विधिना caitrazuklapa For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 9 // ||ब्रवीतु भवान् येन दुष्कर्मविपाकं नश्येत् गुरुस्तच्छुत्वा किंचिद्विचार्य प्राह-हे भद्रे ! चैत्रशुक्लपूर्णिमाराधनं कारय तेन पूर्वकर्मफलविनाशमाप्नुयात् इति गुरुवचः समाकर्ण्य । तस्याः कन्यकाया अपि गुरुज्ञानयोगात् श्रवणरुचिः समुत्पन्ना अतः सा सावधानीभूय गुरुवाणीमशृणोत्-गुरुणोक्तं। हे भद्रे ! श्रीसिद्धाचलनार्थनामा कश्चिदनन्तफलदायी तीर्थमस्ति यत्रचानन्ताः जीवाः सिद्धिमुपयाताः - अतस्स एव सर्वतीर्थेषु मुख्यः तस्यैकविंशतिपवित्रनामानि सन्ति तेषां नाम्नां ध्यानं विधेयं । तत्र च चैत्रपूर्णिमादिने शुद्धभावेनोपवासं विधाय/V तस्मिन् तीर्थराजे स्नात्वा चैत्येषु जिनप्रतिमाः सम्पूज्य चैत्रशुक्ल पूर्णिमाया महिमावर्णनव्याख्यानं शृणुयात् । दीनहीनजनेभ्यश्च यथाशक्ति दान देयं । तदिने शीलादि |नियमाः पालनीयाः जीवरक्षा च विधेया तस्या विधिग्रंथात् ज्ञात्वा गुरुमुखाद्वा श्रुत्वा ॥ 9 ॥ For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साम्बेन सहात्रैव सिद्धिं गतः श्रीमदाराजस्य दशरथस्य भरताख्यः सुत अपि शिवत्वं प्राप्तः । श्रीशुकशैलकपंथिनश्वापि मुक्ति प्राप्ताः । तथा च श्रीरामपञ्चद्रवनरपतिनारदाद्या । महात्मानश्च मुक्तिं प्राप्ता: / पाण्डवा अप्यस्मिन्नेव सिद्धाचले परमपदं याताः । चैत्र पूर्णिमादिने उपवास विधाय श्रीसिद्धाचले गत्वा पूजाध्यानादिकं ये प्राणिनः कुर्वन्ति ते महात्मानः नरकतिर्यग्गतिविच्छेदं नयन्ति । इत्येतत्पर्वाराधनस्वरूपमुक्तं अतस्तद्दिने श्रीगुरोराज्ञया मन्त्राक्षरपूतं स्नानजलं गृहीत्वा ये नराः श्री ऋषभदेवाराधनं कुर्वन्ति त ऋद्धिं वृद्धिं सुखञ्च प्राप्नुवन्ति । अस्मिन्पर्वणि केचन दानं ददति केचित् तपस्तपन्ति के - | चन भावं भावयन्ति केचिच्च शास्त्रान् शृण्वन्ति तेन परमश्रेयो लभन्ते । इति चैत्री व्याख्यानं ॥ नन्दरससिद्धचन्द्रप्रामिते वत्सरे वरे । इयं व्याख्या गुणग्राह्या चैत्रशुक्लाष्टमीतिथौ । | ॥ 1 ॥ दुर्गे जैशलमेरौ च कृतावासेन धीमता । गुणिनामरचन्द्रेण वाचकेन सुसाधुना ॥ 2 ॥ For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ce0 50 // 92 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्णिमायाः व्रतमारब्धं । तेनास्याः विषयवासनाशान्तिस्त्वचिरेणैव कालेनाभूत् । एवं पञ्चदशवर्षाणि यावद्वतमाराध्य पूर्णे व्रते विधिना तदुद्यापनमकरोत् । अथ च पुण्डरीकगणधर ध्यानेन श्रीसिद्धाचलयात्राकरणेन च श्री ऋषभदेवजपप्रभावतो विनष्टपापा कालेनानशनं विधाय देहं । विमुच्य सौधर्मदेवलोके देवत्वेनोपपन्ना तत्र देवसम्बन्धि भोगान् भुक्त्वा महाविदेहक्षेत्रे वसंतपुराधीशस्य नरचन्द्रनाम्नो राज्ञः राज्ये ताराचन्द्र श्रेष्टिनस्तारानाम्न्यां भार्यायां स एव जीवः । पुनः पुत्रत्वेन पूर्णचन्द्राभिधो भविष्यति । स च द्विसप्ततिकलायुक्तपञ्चदशकोटिमितधनी पञ्चदशभार्यो दशपुत्रः सर्वसुखसम्पन्नो भविष्यति । स एव पुनः चैत्रशुक्लपूर्णिमाराधनं करिष्यति तथा च जयसमुद्रनाम्नः गुरोः सकाशाद्दीक्षां प्रगृह्योतन्नज्ञानः कालेन परमपदं यास्यति एव चैत्रया : समाराधनेन बहवो जीवाः परमानन्दं प्राप्ताः । यथाचैव विमलाचले वालनामा महामुनिमोक्षं प्राप्तः अपि च श्रीकृष्णसुतः pradyumnopi svasutena For Private and Personal Use Only vyA0 // 92 //
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राप स च महात्मा विंशतिलक्षमितानि वर्षाणि यावत्कौमारपदे स्थित्वा त्रिषष्टिलक्षवर्षमितकाले राज्यं बुभुजे ततश्चैत्रकृष्णाष्टम्यामेव तेन ऋषभस्वामिना दीक्षा गृहीता। एतस्मिन्नेव । समये श्रीवाहवलनाम्नः राज्ञः पुनः श्रीसोमयशोनृपः हस्तिनापुरे राज्यमकरोत् । / भगवान् ऋषभस्तु दीक्षां प्रगृह्य वर्षे यावदाहारालाभान्निराहार एव भूमण्डले पर्यटन । हस्तिनापुरमाययौ । अथ च हस्तिनापुरनिवासी कश्चित श्रेष्ठी स्वप्ने श्यामायमानं मेरु । स्वहस्तेनीद्धतैरमृतपूर्णः कनकघटैः प्रक्षालितं ददर्श । तथा च तस्यामेव रात्रौ सुबुद्धिनामापरः कश्चित् श्रेष्ठी सूर्यबिम्बाच्च्युतं किरणसहस्रकं श्रेयासन पुनः स्थापितं स्वप्ने दृष्टवान् । राजा सोमयशश्च एकं वीरं बहुभिः शत्रुभिः प्रतिरुद्धं श्रेयांससहाय्यतः प्राप्तविजयं । स्वप्नेऽपश्यत् । ततोऽतीतायां रात्र्यां प्रातस्ते त्रयः राजसभायां गत्वा मिलितास्सन्तः खं स्वं स्व्प्नेमूचुः। तदाकर्ण्य नृपादिभिस्सर्वैरेवोक्तं यदस्य स्वप्नस्य फलं For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या श्रीजीवराजशिष्येण कृता व्याख्या मनोरमा । चैत्रशुक्लपूर्णिमायाः कान्तिरत्नसहायतः MH 3 ॥ त्रिईभर्विशेषकम् । / इति श्री चैत्रशुक्लपूर्णिमाव्याख्यानं समाप्तम् । / अथाक्षयतृतीयाव्याख्यानम् । ॥ 13 ॥ प्राणिपत्य प्रभु पार्श्व श्रीचिन्तामणिसंज्ञकम् । अक्षयादितृतीयायाः व्याख्यानं लिरव्यते मया ॥ 1 ॥ उसभस्सय पारणए इरकुरसो आसि लोगना हस्स । सेसाणं परमानं अमियरससरिसो इवं आसि ॥ 2 ॥ इहादौ श्रीऋषभस्वामी विमानादुत्तार्य आषाढकृष्णचतुर्थ्यां श्रीमेरुदेव्याः कुक्षी प्रादुर्भूय दिनचतुष्टयाधिकमासनवकं यावद्गर्भे स्थित्वा चैत्रकृष्णाष्टम्यामर्द्धरात्रे janma ॥ 3 ॥ For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मणिस्वर्णकन्या गजमुक्तादय इति । इत्थं चिन्तयन् स महात्मा श्रेयांसः गवाक्षादुत्तीर्य भगवन्तं ऋषभं त्रिः प्रदक्षिणीकृत्याभिवाद्य कृतांजलिखो चत् । भगवन् ! प्रसन्नो भव मदर्पितां पूजां प्राभृतार्थमानीतान् शतसंख्याकान् घटांश्च गृहाण । भगवान् ऋषभदेवस्तदाकर्ण्य पूजार्थमानीतां महतीं सामग्रीञ्च विज्ञाय इक्षुरसग्रहणाय करद्वयं प्रसारितं श्रेयांसस्तु रत्नपात्रतुल्याय श्रीमद्भगवते त्रिकरणशुद्धया इक्षुरसरूपं निर्दुष्टमाहारं ददानो हर्षभरेण स्वचेतसा आत्मानं धन्यतरं मन्यमानः त्रिजगत्पूज्येन भगवताऽहारग्रहणतोऽनुग्रहीतास्मीति चिन्तयन् स्वहस्तगृहीतेरिक्षुसपूर्णघटैर्भगवन्तं पाययदप्रीणयत्तातो । देव भगवान् सर्वज्ञो ऋषभस्तं जिज्ञासुं विज्ञायाकाशे स्वकीयानि पञ्चदिव्यरूपाणि ह्य दर्शयत् । यतः पारणायेक्षरसं सर्वश्रेष्ठमिति ब्रुवते श्रावकाः । एतदेवाह भगवान् भद्रबाहुः " उसभस्से " त्यादिना । गाथार्थस्तु श्रीप्रथम तीर्थकरस्य ऋषभलोकनाथस्य प्रथमपारणे For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 9 // a0 t0|| tvameva yat श्रेयांसस्य कश्चिदपूर्वो महान् लाभो भविष्यति । अथ तस्मिन्नेव दिने गृहं । निर्याते श्रेयांसे स एव भगवान ऋषभदेवः भिक्षार्थं तस्य गृहमाजगाम । श्रेयांसस्त्वागतं । स्वामिनं विलोक्य जाताल्हादस्तं तुष्टाव यतो महात्मा ऋषभः महार्हपूजनोपचारैः स्वर्णगजाश्वादिभिश्च लोकेन पुजितोऽपि कस्यचिदपि सपर्या नाऽग्रहीत । अत एव रुष्टं तं विज्ञाय सर्व एव जनाः स्वं स्वं भाग्यं गर्हयन्तः श्रेयांसस्य भाग्योदयं मेनिरे । श्रेयांप्तस्तु तदर्शनमात्रादेवोत्पन्नपूर्वज्ञानः अहो! ईदृग्विधं रूपं मया पूर्वमपि दृष्टमिति विचा. रयन् भगवता सह स्वस्याष्टमभवजन्यसम्बन्धं ज्ञात्वा ह्यचिन्तयत् अहो ! अज्ञानविजृम्भितमेतत् सर्व सांसारिकाणां जीवानां येन ते ईदृग्विधं मोहं कुर्वन्ति यतश्चायं भगवान ऋषभदेवस्त्रैलोक्यराज्यमपि तृणाय मन्यमानस्सर्वमेव सुखं जलबुहुदवद्भावयन् साधुत्वमङ्गीकृत्य मोक्षाय यतते एनं महात्मानमेषा सर्वलोकमोहकरी माया परिमाणुमात्रमपि बाधते किं puna- ॥ 9 ॥ For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मभूदिति शेषः । भुवनं स्वर्गमर्त्यलोकपातालरूपं यशसा भृतं अहो श्रेयांसेन त्रिजगत्पतये किमप्यदत्त पूर्व दानं दत्तमिति त्रिलोकव्यापिनी तस्य कीर्तिरभूत् इति भावः । भगवान् ऋषभस्वामी रसेनेक्षुरसेन प्रतिहस्तो लोमभागमभूत् संयमला भस्येक्षुरसाहा र पूर्वकत्वात् । श्रेयांसस्यात्मा परमसुखं प्राप्तवान् । अतः सत्पात्रदानं प्रशस्तमित्यभिप्रायः । ॥ 3 ॥ " रिस हेस समं पत्तं निखयं इरकुरससमं दाणे । सेयं ससमो भावो हविद्यत इमग्गिय हुधा ॥ " इयं गाथा तु स्पष्टार्थेव । ननु त्रैलोक्यपूज्यस्यापि भगवतः कथमेतावानन्तरायोऽजनिष्ट तत्रोच्यते । प्राकृतकर्मोदयात् । तथा हि । कस्मिंश्चित्प्राग्भवे ऋषभस्वामी जीवेन पथि व्रजता धानपले धान्यं भक्षयतो बलीवर्दान् कर्षकैस्तो दनादिना ताड्यमानान् विलोक्य चिन्तितं यदिमे मूढाः वृषभमुखेषु शिक्यबंधनांदिकमपि न जानन्ति अत इमान् एषा क्रिया वक्ष्ये इति विचार्य स्वयं तत्र स्थित्वा svahastena For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ta. | vyA0 // 15 // इक्षुरस आसीत् तच्च भगवतः पारणकं तस्य श्रेयांसस्य गृहे वैशाखशुक्लतृतीयायामभूत् । / तदानस्याक्षयसुखजनकत्वेन तत्पारणदिनस्याक्षयतृतीयेति संज्ञा प्रथिताऽभवत् ॥ अजितादि त्रयोविंशतितीर्थंकराणां अमृतरससदृशोयममृततुल्यपरमानं घृतशर्करादिमिश्रितं तु विशेषेणामृतमेवासीत् इति गाथार्थः । अथ पञ्चदिव्यान्याह । घुट्टञ्च अहोदाण नोणिय आहयाणि तूराणि । देवाविसन्नवैया वसुहारा चेव बुद्धाय । "- यदा श्रेयांसगृहे |भगवता पारणं कृतं तदा देवे ' रहोगनमहोदान' मिति उद्घोषणा कृता तूर्यादीनि ! वादित्राणि च वादितानि दुंदुभयश्च हर्षात्ते नेदुरित्यर्थः । तथा च मेघोववर्ष । सार्द्धद्वादशकोटिमिता स्वर्णवृष्टिरभूदित्यर्थः । उपलक्षणात् सुगन्धिजलवृष्टिरभूदित्यभिप्रायः ॥ 2 ॥ एतदेव स्पष्टयति । "भवणं धणेण भुवणं जसेण भयवं रसेण पडिहच्छो ॥ अप्पानि रुव मसुरकं सुपत्त दाणं महग्यवियं । "- दानावसरे श्रेयांसगृहं स्वर्णरत्नमय- ॥ 5 ॥ 14. For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमतश्शेरसिंहस्य रतलामनिवासिनः / आज्ञातः पुस्तकमिदं प्रमादबहुलान्वितम् // यथामति सुधीरेण खेतडी नगगेका / / श्रीमता राज्यमिश्रेण gurudattena zozitam / / yugmam For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra * // 96 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृषभ मुखबन्धनादिक्रियोपदेशं कर्षकांश्चक्रे । तस्मिन् क्षणे तैर्बन्धनमुपगतैर्बलीवदैर्निःश्वासनां षष्ट्यधिकत्रिशतीर्मुमुचे । तद्विलोक्य भगवान् ऋषभदेवः अत्र भवे वर्षमेकं याव दाहारं न गृहीष्य इति प्रतिज्ञाय वर्षोंकें यावन्न बुभुजे । समाप्ते च वर्षे तत्कर्मक्षयं ज्ञात्वा श्रेयांसगृहमागत्य पारणं कृतवान् । तद्दानफलेन श्रेयांसोपि मुक्तिसुखभाग्वभूव । तद्दिनादेव खोघुभ्यस्साधूस्य वर्षाणामेकसहस्रं यावलोकषु विहृत्य तपस्तेपे । तमैव कर्मचतुष्टयं क्षपयित्वा केवलज्ञानं प्राप्य बहून भव्यान् प्रतिबोध्य मोक्षं जगाम । अत एव भो भव्याः यूयमपि मोक्षमार्गे बव्हादरेण यतध्वम् इत्येव जन्मनो श्रेयान् लाभः । इति । | अक्षयादि तृतीयायाःव्याख्यानं वीक्ष्य प्राक्तनं । अलेखि सुगमं कृत्वा क्षमाकल्याणपाठकैः ॥ इत्यक्षय तृतीयाव्याख्यानं समाप्तम् ॥ शुभंभूयात् ॥ ॥ समाप्त midampustakam ॥ For Private and Personal Use Only vyA // 96 //
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Qian Lai 11 AIRTHETIN 1 Zhang An Chang Chang Dai Chang Chang Dai Zi Zi Mi For Private and Personal Use Only