________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| कली जिनधर्मानुसारिणो न भविष्यनि किन्तु नीचा धार्मिका भावेष्यन्ति इति कमलफलम् ।। ६ ॥ वीजफलं : णु यथा शुद्धमाप वीजं ऊपरभूमौ क्षिप्तं वप्तं वा
क्षेत्रस्वामिनः फलाय न भवति अपि तु स्वयमेव नश्यति तेथैव अपात्रे उपदिष्टंधर्म |न फलाय स्यात् किन्तु स्वयमेव विनाशमान्पुयात् इति वीज फलम् ॥ ७ ॥ कुंभफलं श्रृणु, अस्मिन् कलिकाले क्षम दिगुणे चारित्र जलपूर्णा कुंभा इव महर्षयस्तोका
भविष्यन्ति केचन तु गीतार्थाः सम्यग्व्यवहारेण अन्योन्य तारणपरा भविष्यन्ति Kयथा अहिलेन जोन ग्रहिलो जातस्तथैव । ना एतच्छुत्वा पुनरपृच्छत् भगवन् | | एतत् कथं । महावीरः कथयति ।
पृथ्वीपुरी नाम नग- पूर्णनामा महीपतिरासीत् । तस्य सुबुद्धिनामा कश्चिदमात्यः एकदा तेन मन्त्रिणा लोकदेवो नैमित्तिकः पृष्टः यत् भो नैमित्तक ! किंचित् ज्ञानं
For Private and Personal Use Only