________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11४३
| हसिष्यांते एके च गृहस्थाःप्रवृत्याविमुखाः भविष्यन्ति धर्माधर्मपरास्तु विरला एवेति व्या प्लवङ्गमदर्शनफलं जानीहि ॥ २ ॥ क्षीरद्रुमफलन्तु शृणु ये तु क्षीरद्रुतुल्या जिनशासनभक्ताः श्रावय कास्तेस्मिन्युगे बंधूल वृक्षैरिव कुलिंगधारिभिः प्रतिरुताः भविष्यन्ति तथा चैते कुलिंगतः सुविहितविहारक्षेत्रभूमिं गृहीष्यन्ति एतत् क्षीरदुमफलम् ॥ ३॥ काकस्य फलं यथा, राजन् ! केचन काकवत् चञ्चलस्वभावाः ग्राह्याग्राह्य वस्तुविचारशून्याः भविष्यन्ति धूर्तास्तु मृस्सह मिलिया विहरिष्यन्ति तथा च सुविहिततपोधनान् सुश्रावकान् साधून नितान्नं पीडयिष्यन्ति इति काकफलम् ॥ ४ ॥ सिंहफलं श्रुगु, अत्र भरतक्षेत्रे सिंहप्रायमाप जैनमतं धर्मवर्जितं कुलिंगिभिदुष्टविनश्यति विनाशं च यास्यति । शुद्धलिंगिनश्च समयप्रभावेण पराभविष्यन्ति इदं सिंहस्वप्नफलं ॥ ५॥ कमलफलं शृणु, यथा अतिसुगं धियुक्तैः पौरपि तरोर्जलं गन्धयुक्तं न भवति तथैव कुलीना धार्मिका अपि ||॥ ४३ ।।
For Private and Personal Use Only