________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। तत्र यो ज्येष्ठस्तस्य वसुसार इति नाम कनीयसश्च वसुदेव इति नाम आसीत् । अथ| IK कियता कालेन तो द्वावेवसम्प्राप्तयौवनी क्रीडार्थ वने विरहन्तौ कदाचित् तस्मिन्नेव वने || श्रीमुनिसुन्दरमूरिण आश्रमे सम्प्राप्तौ-मुनिश्च तो सत्कृत्य कुशलवार्तादिकापृच्छत् |
तो च प्रणतिपुरस्सरं सर्व निवेद्य ज्ञानकथनाय मुनिमभ्यर्थयताम्स चोवाच हे श्रेष्ठिकुमारौ ! इदमशेषमपि संसारं निस्तारं जानीतः यतो यत् प्रातस्तन्मध्यान्हे न यच्च मध्यान्हे|| तनिशि न निरीक्षते अतोस्मिन संसारे सर्वेषामेव पदार्थानामनित्यतास्ति । इति वाक्यैः ।। प्रतिबोधितौ तौ निश्चलं ज्ञानमवाप्य दीक्षां जगहतुस्तयोश्च वसुदेवाचार्येण सर्वमेव । सिद्धान्तमशेषञ्च जिनधर्मतत्वं गृहीतं द्वितीयेन वसुमारेणापि दीक्षा गृहीता। परन्तु स मौयात् नित्यमेव ज्ञानं देष्टि-अथ च तयोर्मध्ये वसुदेवं ज्ञातचतुष्टयं विज्ञाय गुरुः पञ्चशतसाधूनामुपय॑धिष्ठातृपदे नियुक्तवान् । सचाइनिशं साधून धर्मचयाँ श्रावयति स्म ।
For Private and Personal Use Only