________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान ञ्चमीनामुपवासकरणे तु नास्याः शक्तिः परमेका कार्तिकपंचमी यावजीवमवश्यं करिष्यति
|किन्त्वस्या सामान्या विधिः कथनीया । इति श्रुत्वा श्रीविजयसेनाचार्यः कथयति ॥ ५३॥ पञ्चमीदिने पट्टकं मंडयित्वा पञ्चपुस्तिकाः मुक्त पुष्पैः सम्पूज्य धूपदीपादीन निवेद्य |
पञ्चवर्णधान्यानां पञ्चराश्यस्तत्र कृत्वा पञ्चाविध पक्वान्ननैवेद्यञ्च समर्प्य स्वगुरुमभिवाद्य Foॐ नमो नाणस्स” इति द्विसहस्राष्टोतरशतं जपेत् । पारणमपि विधेयम् उद्यापनस्या
पीयमेव रीतिः या पूर्वं तवाग्रे कथिता इति श्रुत्वा गुणमञ्जर्या सर्वमेवैतत् कृत्यं स्वीकृतम् । | अथ चैतस्मिन् समये तत्रोपविष्टेन राज्ञापि पृष्टं 'भगवन् ! मम पुत्रस्यापि इयमेव व्याधिर्वर्तते तथा च तं विद्यापि नाभ्युपैति अतस्तस्य कर्मविपाकोपि कथनीयः' गुरुणोक्तं हे महाराज ! तव पुत्रस्यापि पूर्वजन्मभवां कथां शृणु, जम्बूद्वीपवर्तिनि भरतक्षेत्रे श्रीपुरनाम नगरमभवत् तत्र च वसुनामा श्रेष्ठी वसति स्म तस्य द्वौ पुत्रौ आस्ताम्
॥
For Private and Personal Use Only