SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनदेवोक्ता विधिस्तत्रानुष्ठेया इति श्रुत्वा श्रेष्ठिनोक्तं तर्हि तस्य विधिरपि कथ्यतां। मुनिरूचे। | शुक्लपञ्चम्यां पटादिषु ज्ञानपुस्तकं संस्थाप्य तत्र श्वेतधान्येन स्वस्तिकं विलिख्य पुरतः । पञ्चवार्तिकं दीपं निधाय पञ्चफलानि च तत्र स्थापयित्वा यथोक्तविधिना गधोपचारैः सम्पूज्य तदधिष्ठातृदेवतां सम्प्रार्य उपवासविधिना तदिनमतिवाहयेत् । एवं पञ्चवर्षाणि पञ्चमासांश्च यावत् सर्वा एव शुक्लपञ्चम्य आराधनीयाः। यदि मासि मासि कर्तुं न शक्या चेत् कार्तिकमासस्य शुक्पञ्चमी तु यावजीवमाराध्या अर्थात् वर्ष वर्ष प्रति एष एवैका पंचमी आराधनीया । एवं कृते सत्यस्या अचिरेगैव कालेन रोगशान्तिर्भविष्यति सौभाग्यरूपलावण्यादिगुणाश्व प्राप्स्यन्ते । अस्यानुष्टानेन नरः सर्वर्द्धिपरिपूर्णो भवति पुत्रपौत्रादिसौख्यं वुद्धेर्बाहुल्यं च भवति" इति गुरुवचनं श्रुत्वा कृताञ्जलिः स श्रेष्ठी पुनरपृच्छत्-'भगवन् ! रोगाधिक्यात सर्वासां प. For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy