________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तामनवसरे सभायातां विलोक्य भर्वा प्रोक्तं । भद्रे त्वं याहि यतस्त्वया मर्यादोलंघिता अदतु मित्राश्रिया सह विहरणदिनमस्ति श्वस्त्वयासह विहरिष्ये । इति श्रुत्वा कामावव्हला सा प्रोवाच । भगवन् । केयं मर्यादा तदा भीपुनरुक्तं दोव मर्यादोलंघनं श्रेयसे न कुलीनानान्तु मर्यादापालनमेव धर्मः यतः समुद्रोपि । स्वीयां मर्यादां न त्यजति अतः सत्पुरुषाः कथं मर्यादां त्यजेयुः इत्याकर्ण्य]
सां कनकश्री संतोषरहिता रोषसहिता कला वदना मित्रश्रियं प्रतिद्वेष मुद्रहति स्वगृह मागत्य सपत्न्यासह पतिवियोगेच्छया यन्त्रमन्त्रोतन्त्रोपायदिना तस्याः शरीर भूत प्रेत शाकिनी डाकिनीनां प्रवेशमकारयत् । तेनाचिरेणेव कालेन मित्र श्री व्याधिपरिपीडिता भूताविष्टाजाता । अथ कनकश्री रपि अवसरं विज्ञाय मन्त्रवलेन पतिं स्ववशीचके । स श्रेष्टी अपि तांकनिष्टपत्नी व्याधिपीडितां बुदधा पूर्वकर्मफलं
For Private and Personal Use Only