________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चातुर
व्या०
॥१८॥
भूमिकादिषु उच्च रप्रश्रवण परिसर ३ अप्रमार्जितासु भूमिकासु उच्चारादि परिस्थापनम् . ४ प्रभातसमये ७.सु. पाचयिष्यामीत्यादिप्रकारचिन्तनम् ५ इति ।
अथ द्वादशे अतिथिसविगागरो पञ्चातीचारा यथा । साधुमागतं दृष्ट्वा दानबुद्धया | देयद्रव्यस्य चित्तोपरिस्थापनम् १ संचिंतन फलादिना देयवस्तुन आच्छादनम् २ स्वकी| यमपि मोदकादि द्रव्यं परकीयमिति कथनम् ३ यदि एतेन निःस्वेनापि दानं दत्तं । तत्किमहमतोपि हीन इति मात्सर्यात् दानं ४ आहारमानीय भुञ्जानानां भुक्तवतां वा साधूनां निमन्त्रणम् यथा मदीयोऽभिग्रहोपि न भज्यते वस्त्वप्येतेन गृहीतमित्यभिप्रायणेति ५ इत्थं द्वादशव्रतानां पष्ठिरतीचाराः सर्वेपि मिलिताः १२४ इति एषां मध्ये ये केप्यतीचाराः लमा भवेयुस्तेषां मिथ्यादुष्कृतमस्त्विति संघादिसमक्षं वाच्यम् । ततः सर्वेष्टार्थसिद्धिः।
इति चातुर्मासिकत्रय व्याख्यानम् ॥१॥
॥१८॥
For Private and Personal Use Only