SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- -- - प्रणिधानम् ३ सामायिकं कृत्वा मुहूर्तमात्रमपि तत्सेवनाया अकरणं अनवस्थानम् ४ | सामायिकं मया कृतं न वेति स्मृतिविहीनता ५ इति । __ अथ दशमे देशावगासिकवते पञ्चातीचारा यथा । परंप्रतित्वया इदमानेतव्यमित्युक्त्वा अभिगृह विषयकदेशात्परतो वस्त्वानयनं आनयनप्रयोगः १ त्वयेदं मम वस्तु गृहादावाने| तव्यमित्युक्त्वा स्वपावस्थाधिकवस्तुनोऽभिगृहीतदेशात् स्थानान्तरे मोचनं पुष्पप्रयोगः २ कंचित्कार्यमाकारयन्तं दृष्ट्वा स्वकार्यसाधनाथ स्वयं शदकरणं शब्दानुपातः ३ तैथव परंप्रति स्वस्वरूपदर्शनं रूपानुप्रातः ४ अभिगृहीतदेशादहिः कार्यज्ञापनाय पाषाणादिक्षेपणं पुद्गलक्षेपः ५ इति। अथ एकादशे पोषधवते पञ्चातीचाराः । यथा । अप्रतिलेखितशय्या संस्तारकसेवनम् १ अप्रतिमार्जितदुःप्रमार्जितशय्या संस्तारकसेवनम् २ अप्रतिलखितासु For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy