________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्याज्यं । जन्तुभिर्मिश्रं फलं मधुकविल्यादेः पुष्पमरणिशिग्रुमधुकादेस्त्याज्यं । वर्षाकाले | तंदुलीयादि पत्रशाकं न भक्षणीयम् । बहुसूक्ष्माः सजीवमिश्रितत्वादिति योगशास्त्रे हेमाचार्याः । गुर्जरादौ महाजन प्रसिद्धंतु फाल्गुन पूर्णिमात आरभ्य कार्तिकपूर्णिमां यावत् | प्रायेण पत्रशाकं न भक्ष्यमिति । तथा । अतिपक्कं श्लथीभूतं चलितरसं चिर्भटिकादिफलं | जीवाश्रयत्वादर्जनीयं । पुनः सछिद्रमपरिपक्कं फलमपि जीवसद्भावात्त्याज्यमिति । एवमन्ध- | दपि । अज्ञातफलादि यदभक्ष्यवस्तु तत्परिवर्थम् । उक्तञ्च । यतः । काव्यं (श्लोकः ) ||
अज्ञातकं फलमशोधितपत्रशाकं पूंगीफलानि सकटानि चहट्टचू में । मालिन्यसपिरपरीक्षितमानुपाणामेते भवन्ति नितरां किल दोषदानि ॥
पुनर्यवद्रव्यं ग्रीष्मकाले शीघ्रविनाशि भवति तत्सोपयोगेन सतां निरवद्यमेव सेव्य- | | मिति । अथ विशेषतो अस्मिन्पर्वणि कृत्यं दयते। सामायिक (१) आवश्यक (२)
For Private and Personal Use Only