________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीपा
व्या०
॥४६॥
-
सेना भविष्यति । ततः पञ्चाशद्वर्षे व्यतीते सति तस्य जवायां खड्गप्रहारा लगिष्यति एवं २४५३ वर्षेषु निर्माणाद्गतेषु भाद्रपदशुक्लाष्टमी रखौ ज्येष्ठानक्षत्रे स लोभिष्ठो लम्पटः, स्वराजधान्यां भिक्षावृत्तिधारिणो साधून सुश्रावकान् दृष्ट्वा समीपमाहूय कथयिष्यत्येवं | भवद्भिर्भिक्षायाः षष्टमांशः करस्वरूपं राजकोशे देय इति निदेशं श्रुत्वा खिन्नान्तैस्तै| स्साधुभिरिन्द्रस्तमाहूतः । इन्द्रश्च तैधामिकराहूतमात्र एवं वृद्धवाह्मणरूपं कृत्वा तत्रागत्य कलंकिनं प्रत्युवाच राजन् ! त्वं चक्रवर्ती क्षत्रियोति अतो भिक्षान्नभागस्त्वया न ग्रह्य इति तस्य वचः समाकर्ण्य क्रोधाविस्फुरिताधरः कलङ्की प्रत्युवाच । भो किंकराः ! एष बाह्मणो बहिनिस्सारणीयः इत्युक्तमात्र एव तस्मिन् कुपितो इन्द्रस्तमुत्थाय धरणीतले पातयित्वा ह्यपोथयत् तेन च सद्य एव स मृतस्तत्प। देचेन्द्रेण तस्यैव पुत्रो दत्तनामा स्थापितः प्रोक्तंच. हे राजकुमार ! त्वं मयास्मिन्नपासने
॥ ४६॥
-
For Private and Personal Use Only