________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्येभ्यः पुत्रेम्य अपि यथायोग्यं देशं विभज्य स्वयं दीक्षां गृहीतवान् ।। मी तदैवास्य नमिविनामनामानौ कस्मैचित् कार्याय कुत्र
चित् प्रदेशे गतावास्ताम् । अतएव राज्यविभागावसरे भगवता ऋषभदेवेन तो । द्वावेव विस्मृतौ । यदा तो कियता कालेनायोध्यामागत्य पितरभदृष्ट्वा भरतं पितृ-| तिा पप्रच्छतुस्तदा भरतेनोक्तं पितातु प्रव्रज्यगतोस्ति युवाभ्यां तु मम सेवाकर्तव्या । यतः युवयो राज्यविभागस्वामिनैव नकृतः अतामेव युवा भरिष्ये । श्रुत्वा ।
जातक्षोभौ तौ भरतं निभय॑ वनेषु विहरतः पितुः सभीपमागत्य तदने कंटका Kदिकमार्गानिवारयन्तौ कायोत्सगार्थं स्थितस्य च तस्य देशमशकादींश्च निवारयन्गो ।
प्रातस्तु प्रातर्वन्दनादिपूर्व · स्वामिनाज्यप्रदोभव ” इति प्रतिदिन मुबारयन्तो K. अनेकविधिना तस्य सेवायां तत्परावभूताम् ।
For Private and Personal Use Only