________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चै०पू०
व्या.
||७||
अथ चैत्री पूर्णिमायाः व्याख्यानं लिख्यते ।
तीर्थराजं नमस्कृत्य श्रीसिद्धाचलसंज्ञकं । चैत्रशुक्लपूर्णिमायाः व्याख्यानं क्रियते मया ॥ १ ॥ सिद्धा विझ्यायचक्की नम विनयिमुणी पुंडरीओ मुणिन्दो बाली पझ्झ्यान्नसंबो भरसुकमुणी सेलगो पंथगोवा ॥
मुत्ता एवं अणेगे विमल गिरिमहं तित्थमेयं नमामि ॥ २ ॥ व्या० । अहमेतत्तीर्थ नमामि यत्रानेके प्राणिनः सिद्धा बभूवुः । ते के तानाह यत्र विमलाचले विद्याधरादि चक्रवर्तिनः सिद्धाः मुक्तिं प्रापुः । पुनर्युगादिदेवस्य चौ पुत्रौ नमिविनमिनामानी मुक्तिं गतो । तत्सम्बन्धिनी कथाचेत्थम् ।
अयोध्या नगयाँ भगवान् श्री ऋषभदेवः भरतनाम्ने स्वपुत्राय राज्यं दत्त्वा
|D//lcom
For Private and Personal Use Only