SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चै०पू० व्या. ||७|| अथ चैत्री पूर्णिमायाः व्याख्यानं लिख्यते । तीर्थराजं नमस्कृत्य श्रीसिद्धाचलसंज्ञकं । चैत्रशुक्लपूर्णिमायाः व्याख्यानं क्रियते मया ॥ १ ॥ सिद्धा विझ्यायचक्की नम विनयिमुणी पुंडरीओ मुणिन्दो बाली पझ्झ्यान्नसंबो भरसुकमुणी सेलगो पंथगोवा ॥ मुत्ता एवं अणेगे विमल गिरिमहं तित्थमेयं नमामि ॥ २ ॥ व्या० । अहमेतत्तीर्थ नमामि यत्रानेके प्राणिनः सिद्धा बभूवुः । ते के तानाह यत्र विमलाचले विद्याधरादि चक्रवर्तिनः सिद्धाः मुक्तिं प्रापुः । पुनर्युगादिदेवस्य चौ पुत्रौ नमिविनमिनामानी मुक्तिं गतो । तत्सम्बन्धिनी कथाचेत्थम् । अयोध्या नगयाँ भगवान् श्री ऋषभदेवः भरतनाम्ने स्वपुत्राय राज्यं दत्त्वा |D//lcom For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy