________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
व्या०
॥८८॥
अर्थकदा ऋषभदेवबन्दनाथं धरणनामा इन्द्रः समागच्छत् सच इमौ शुश्रूषणत- 2 त्परौ विज्ञाय प्रसन्नमना भगवद्रुपं कृत्वा तयोरुपरिमहती कृषांमकरोत । प्रथमतस्तु तेन युवाभ्यां अष्टचत्वारिंशत्सहपठित सिद्धविद्याः प्रदत्ता ततश्च षोडशविधानाः देवानां समाराधनं चोपदिष्टं । वैताढयनगरस्य दक्षिणश्रेण्यां रथनूपुरचक्र वालग्रमुखानि पञ्चाशनगराणि उत्तरश्रेण्याञ्च गगनवल्लभ प्रमुखाणि पटिनगराणि वासयित्वा यावन्तो नगराणि तावन्त एव देशाविधाय सर्वमपि विभज्य आभ्यां प्रदत्तं । तो चैत्सर्वं लब्ध्वा इंन्द्रनमस्कृत्य ऋषभदेवचरणावभिवाद्य ततोगत्वा । इन्द्रेण दत्तं राज्यं विधिवत्पालयामासतुः । अथ च चिरकालं यावदाज्यसुखमनु भूयान्ते सर्वसंग परित्यज्य दीक्षांगृहीत्वा श्रीविमलाचले समागत्य तत्रैव तपो विधया कालेन तौ द्वावेव नमि विनमि नामानी परमपदं प्रायतुः । इति नमि| A||
॥
For Private and Personal Use Only