SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विनमि सम्बन्धः ! - अत्रैव पुनः श्रीऋषभदेवस्य प्रथमगणधरः पुंडरीकनामा सिद्धो मुक्तिप्राप्तः तत्स| बन्धस्त्वित्थं । - श्रीआदिनाथस्य योग्ये ष्टपुत्रो भरतस्तस्य श्रीपुंडरीकनामा पुत्रः श्रीप्रभोर्मुखानधर्मं श्रुत्वा प्रतिबुद्धस्सन दीक्षां प्रगृह्य प्रथमगण धरोजातो यश्च |पञ्चकोटि साधु परिवृतः ग्रामानुग्रामं विहरन सौराष्ट्रदेशे समागतः । अथ च तद्दे-10) शीया जना स्तस्यागमनमाकर्ण्य सर्वे एव नरनार्थ्यः धर्मश्रवणार्थं वन्दनार्थश्चतत्रागमन् । एतस्मिन्नवावसरे एका शोकजर्जस्ति शरीरा वाष्यजलाकीर्णनयना शुष्कवदना दीनरूपा महिला एकया युवत्या कन्यकया सह तत्रागत्य गुरुमभिवाज्ञ तेनाद्रयप्ता तत्रैवोपविश्यावसरं विज्ञाय पप्रच्छे । भगवन् अनया मत्कन्ययः । पूर्वजन्मनि किं पापं कृतं येन वेवाहिककरमोचने वेलायामेवास्याः पतिर्मतः For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy