________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
पञ्चम्येका दृश्यो ज्ञान तिथयः।एषु ज्ञान माराध्यम् । अन्येदर्शने तिथयः तेसु दर्शनमाराध्यम् । एतावता सम्यग् दृष्टिभिर्मिथ्यात्वपरिहारेण देवपूजनं, गुरुसेवन, जैनागमश्रवणं, धर्मक्रियानुमोदनं, तीर्थयात्राकरणं, जिनकल्याणकभूमिस्पर्शनादिभिस्सततं सम्पत्कं निर्मलं कार्यमिति । | उक्तं च । “ जम्मं दिरकानाणं तिच्छय राणं महानुभावाणं । जच्छय किरनिव्वाणं आगाढं | दंसणं होइ १ "-इति प्रसंगत उक्तं । प्रथमं सामायिकस्वरूपमुच्यते । समस्य रागद्वेषरहितस्य सतो जीवस्य अयोज्ञादीनां लाभः प्रशमसुखरूपः समाय तदेव सामायिकं मनोवाकायचेष्टापरिहारेण मुहूर्तं यावत् सर्ववस्तुषु समपरिणाम इत्यर्थः । उक्तं च “निन्दा पसंसासु समोसमोपमाणावमाणकारीसु । समसयण परियणमाणो सामाइय संग उज्जीवो ॥१॥जो समोर | सब भूएसु तसेसु थावरेसु या तस्स सामाइयं होइ इमं केवलि भासियं ॥२॥"सामायिकस्थितो हि श्रावको गृहस्थोपि यतितुल्यो भवति तदुक्तं " सामाइयम्मिय करा समणो इव
For Private and Personal Use Only