________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।३॥
|| साव उहव इजम्मा । एएण कारणेणं वहुसो सामाइयं कुझ्झा. ॥१॥" अतएव
सामायिकस्थस्य देवस्नानपूजनादावप्यधिकारो नास्ति । सामायिक रूपे भाव स्तवे प्राप्ते सति द्रव्यस्तत्कारणा नौचित्यात् सामायिकस्य दुर्लभता यथा। “सामाइय || सामागं देवा चिन्तन्ति हि यय माझ्झमि । जइ हुइ मुहुत्तमेगं ता अह्म देवत्तणं सुलहं" १ ॥ | इति । इह सामायिककर्ता श्रद्धालुविविधः ऋद्धिमान अनर्दिश्च, तत्र यः ऋद्धिमान अनर्द्धिश्च । | तत्र यः ऋद्धिरहितः सः साधुसमीपे जिनगृहे पोषधशालायां स्वगृहे वा निर्विघ्ने स्थाने || | सामायिकं कुरुते । यस्तु राजादिमहर्थिकस्तस्य सामायिकविधानं महताडम्वरेणो | पाश्रयमागत्य यत ईदृशापि सामायिक कुर्वन्ति इति लोके जिनशासनस्य महाप्रभावना | संजायते इति । अथ सामायिकस्याष्टौनामानुच्यते।"सामाइयं (१) सम इयं (२) सम्म वा || ) | उ (३) समास ( ४ ) संखेवो ॥ (५) अणवझं ( ६ ) च परिणा (७) पञ्चरकाणे
॥३॥
For Private and Personal Use Only