________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रियं काही चिरेण कालेण" । व्याख्या । श्रावको यद्यपि बहुरजस्को बहुपापयुक्तो भवति तथापि एतेनावश्यकेन कर्मणा तोके व कालेन दुःखानामन्तक्रियां वि नाशं करिष्यति इति । किञ्च “आवस्स उभयकालं उसहमिव जे करंति उझ्झत्ता ।।। | जिणु विझ्झकाहय विहिणा अकम्न रोगायते हुंति” व्याख्या येश्रावका उपयोगयुक्ता संतः प्रभातसंध्याकाले जिनवैध कथितविधिना सम्यक् प्रकारेण औषधिमिवावश्यक कुति ते कर्म रोगरहिता भवंतीति ॥२॥
प्रतिक्रमणनियमे साजणसिंहदृष्टान्तः स चैवं साजणसिंहनामा श्रेष्ठी द्विसंध्यका लवेलायां प्रतिक्रमणं विना भोजनं न कार्यमिति नियमवान् बभूत एकदा फीरोजपतिसाहनाम्नोनृपेण कस्यचिदपराधवशात् कारागारे क्षिप्तस्तदा तत्र स्थितेनापि तेनारक्षकपुरुषेभ्यः पञ्चाशन्मितान् सुवर्णनिष्कान् दला प्रत्यहं प्रतिक्रमणं कृतः |
For Private and Personal Use Only