________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
एकदा तदेतादृशी धर्माभिरुचिं श्रुत्वा प्रसन्नेनगज्ञा रत्नद्वयपरिक्षण व्यतिकरे तृती-|| यरत्नं जगन्मध्ये त्वमिति वचनात्प्रसन्नेन सुरत्राणेन स मुक्तः सम्मानितश्च तदा भीतैरा | रक्षकै निष्काः प्रत्यर्पिताः परंतु श्रेष्टिना ते निष्कास्तेभ्य एव दत्ताः प्रोक्तं च अहो एतद्धनं कियत् यतो अमूल्यं प्रतिक्रमणं मया कृतं भवत्साहाय्यादिति दृष्टांतः ।
अथ पौषधं व्याख्यायते धर्मस्य पोषं पुष्टिं यद्धत्तेतम्पौषधं तत्राहार १ शरीरसत्कार २ गृहव्यापार ३ आब्रह्मनिवृत्ति रूपं ४ बोध्यं तत्फलं चेदं “पोसपहि य सुहे वोसह भावे असुहा इषवेइनित्य संदेहो । च्छिदेइ निरय तिरय गइ विहि अप्य मत्तेण” पौषध व्रतस्थिरत्वे कामदेवदृष्टांतः यथा ।
कामदेव श्रावकः पौषधेस्थितः सन् निशायां तस्य दृढप्रेमपरीक्षकेन दैवेन दुष्टगज | १ नाग २ पिशाच ३ रूपैबहुधा क्षोभितो मनोवाकामनागपि न क्षुभित इति ॥
1॥११॥
For Private and Personal Use Only