________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पचारार्थ सुव्रतमभ्यर्थयन् सुव्रतश्च तदाकर्ण्य व्रतभंगभयादासनादुत्थानमसहमानस्तत्र स्थित एव तेषां महानाग्रहं विज्ञाय "ओंनमो अरिहन्ताण” मितिमन्त्रमुच्चारितवान्। ततस्तत्प्रभावात स वेदनादितस्साधुरारोग्यं प्राप ।इति तत्पभावविलोक्य देवव्रतो लजितस्सन तस्य चरणावगृहीत् । सर्व एव साधवस्तस्यकर्म प्रशसंसुः । इति बहुश एव महात्मनः सुव्रतस्य एकादश्याराधनप्रभावः । | अथ च स सुब्रत एवं तप आराध्य कालेन देहमिमं विहाय केवलज्ञानं लब्ध्वा मोक्ष प्राप । ते गौतमादयो महर्षय इति वीरेणोक्तां सुव्रतऋषिकथां श्रुत्वा कृष्णशुल्कै कादशीनामाराधने गौतमादयस्सर्वे एव उद्यतास्समभवन् इति मागशीर्षशुक्लैकादशी कथानकं समाप्तम् । -
For Private and Personal Use Only