________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मो०ए०
॥ ६७
ततः सुवृतश्रावक अपि संसारभयात् 'विआलित्तेणभंते पलितेणं भंते लोए व्या० इत्याद्युक्त्वा अहो क्षणमात्रमप्यत्र न स्थातव्यं यतो गुरुभिरप्यहं पूर्व प्रतिबोधितः । अतस्तेषां समीपे गत्वा दीक्षां गृहीष्ये इति निश्चित्य गृहव्यापारभारं पुत्रेष्वारोप्य सत्वरं । सप्तक्षेत्र्यां निजवित्तं व्ययीकृत्वा गुरूणां समीपमागत्य तेभ्यो दीक्षां प्रगृह्य प्रव्रजाति । स्म ताश्चैकादशपत्न्य अपि शीघ्रमेव तपोविशेषकार्यविरता गृहं विहाय पतिमेवान्वगच्छन् । | अथैकदा प्रवृज्यां प्रगृह्य कादश्यां मौनमास्थाय तपः कुर्वति सुव्रते तत्परीक्षा कर्तुमिच्छमिथ्यादृग्देवसुव्रतनामा काश्चन्मुनिः कस्यचित् साधोः कर्णयोर्महती वेदनामकारयत् । तस्य वेदना कृतेऽपिमहत्युपचारे न शाम्यति तदा देवसुव्रतेन साधूनां । पुरत उक्तं अस्य मुनेः कर्णवेदना सुनतऋपर्भेषजात्मयं यास्यति यदि स एवाश्रमा हिरागत्योपचारं करिष्यति तदैततवेदनाक्षयः स्यात् । तच्छ्रुत्वा ते साधवस्तत्रागत्यास्यो- ॥६७ ।।
For Private and Personal Use Only