SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वाणि · वस्तून्येकीकृत्य विधिना उद्यापनमकरोत् । तत्रैव संवपूजादिकमपि कृतं परञ्च यथावत् सत्यं पालितं यतश्चोतं " सत्येन धार्यते पृथ्वी सत्येन । तपते रावः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्” ततः स स्वशरीरं वृद्धावस्थायांगतं विलोक्य एकदा मनस्येवमचिन्तयत् 'अहो ! मया यावजन्म श्रावक धर्म पालितं मोनादिना एकादशी अतिकता तदुद्यापनेनापि जन्मनः साफल्यं कृतं परं प्रवृज्या न गृहीता यतः संसारमियमसारं वर्तते अद्य वर्षशतान्ते वा निश्चयमस्य त्यागस्तु भविष्यत्येव अत इदानीमेव किमिति न त्यज्यते ? यदि कस्यचिद्गुरोलीभः स्यात् तर्हि अवश्यमेव दीक्षां गृह्णीयां । इति मनोरथं कुरुतस्तद्ग्रामेऽकस्मादेव गुणसुन्दरमूरिकाद्याश्चत्वारो महात्मानस्तरणतारणसमर्थाः क्षमाश्रयाः समागताः । तद्वन्दनाथं सर्व एव नगरनिवासिनो गताः यथा श्रीपाक्षिक सत्रे 'इम स्सधम्मस्स केवली पन्नतस्स' इति फलमुक्तत्वात् । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy