SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म. एR स्मिन्नगरे महन्ज्वालावलीपरिवृतस्सकललोकभयंकर अग्निरुदितस्तेन सर्व एव व्या ग्रामो दाहितः परन्तु श्रेष्ठिनो गृहं तस्य हट्टा अन्यानि च स्थानानि येषु तस्य किमपि वस्तु ह्यासीत् तदेव न दग्धं । ___ पोषधशाला देवग्रहं चावशिष्टमन्यत् सर्वमेवनगरं वन्हिना भस्मावशेष कृतः ।। 2 अथ प्रभाते नगरनिवासिनः सर्वं निस्वशेषमेव नगरं देवायत न श्रेष्ठिगृहवयं दग्धं - (विलोक्य जातविस्मयाः श्रेष्ठिनः पुण्यप्रभावमिमं मेनिरे । राजाचेममाश्चर्यं श्रुत्वा श्रेष्ठिनः गृहमागत्य बहुमानपुरस्सरं तमपूजयत् । जिनधर्मस्य च महती प्रशंसा। जाता । यतस्तथ्यमेव धर्मादेवना आयुर्यशो बलं च लभन्ते । धर्मेणेव विद्या सम्पत्ति । कीर्तयश्च लभ्यन्ते धर्मप्रभावत उत्तमकुले जन्म रूपलावण्यादयश्च भवन्ति । ___ अथ स श्रेष्ठी व्यतीते बहुतिथे काले एकादश्याउद्यापनमपि कार्यमिति निश्चित्य | ॥६६॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy