________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पो० ०
॥ ६॥
अथ पाषदशमाव्याख्यानं लिख्यते । अभिनव मंगलमालाकरणं हरणं दुरन्तदुरितस्य ॥
श्री पार्श्वनाथचरणं प्रतिपन्नो भावतः शरणम् ॥१॥ अहं श्री पार्श्वनाथचरणं प्रतिपन्नः आश्रितः किंभूतं शरणं रक्षकं पुनः कि० अभिनवानां मङ्गलानां माला अभिनवमङ्गलमाला तस्याः करणं कारकं । पुनः किं०| दुरंतदुरितस्य हरणं ॥१॥ यतः श्री पार्श्वनाथस्मरणेनैव सकलमनोवांच्छितार्थाः । सिद्धयन्ति । तथा चोक्तं ' तइ सम्मरं हत विधं दत्तपुत्तकलत्तहिं' इत्यादि येषां श्री पार्श्वनाथानां पादस्पर्शनतो गंगानद्यपि पवित्रा जाता तत्कथा श्री हरिवंशपुराणोक्ता भक्तानां कौतुकाय लिख्यते।
एकास्मिन्समये गंगादेवी इन्द्रसभायां गता परमिन्द्रेण तस्याः सन्मानादिकं न कृतं Kn
For Private and Personal Use Only