________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चातु
व्या०
|१५॥
| दर्शनान्यशोभनानीति चिन्तनम् २ धर्मफले सन्देहः ३ मिथ्यादृष्टीनां महत्वं दृष्ट्वा । | तदुपरि तीव्ररागकरणम् ४ श्राद्धादीनां गुणश्लाघाकरणम् ५ नवप्रतिबुद्ध श्राद्धादेः । |स्थिरताया अकरणम् ६ साधर्मिकाणां वात्सल्यस्याकरणम् ७ सतिसामर्थे जिनशास| नस्य प्रभावनाया अकरणम् ८ इति दर्शनस्याष्टावतीचाराः। K अथ पञ्चानां समतीनामीर्यादीनां तिसृणाञ्च गुप्तीनां मनोगुप्तयादीनां यथाविधि
| अपालने चारित्रस्याष्टावतीचाराः । तद्यथा । " अणसणमूणो परिया” इत्यादि | द्वादशतपोभेदानां सम्यगकरणे तपसो द्वादशातीचारास्तथा हि । मनोवीर्य १ वचनवीर्य २ कायवीर्याणां देववन्दनप्रतिक्रमण स्वाध्याय दानशीलादौ अस्फोरणे वीर्यस्य त्रयो
तीचाराः सम्पत्कस्य च पश्चातीचारा स्तद्यथा । श्रीजिनेन्द्रोक्तपदार्थेषु सन्देहः शङ्का || T॥१५॥ R|| १ अन्यान्यदर्शनाभिलाषः कांक्षा २ धर्मफलं प्रति सन्देहो विचिकित्सा ३ अथवा ||
For Private and Personal Use Only