________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या
.
ज्ञान
पुंडरीकिण्यां नगर्यां अमरनामराज्ञः गुणवती नामभाया उदरे सूरसेन नाना समुत्पन्नः स च दादशवर्षीय एव रूपलावण्यकलावान् समजान तस्य पिता तमेव राज्ये स्थापयित्वामरलोकं गतः । स च राजपुत्रः एकोनशतराज. कन्यकाः परिणीतवान् । दशवर्षसहस्राणि यावद्राज्यं पालयित्वा श्रीसीमंधरस्वामिनः सकाशात् दीक्षां प्रगृह्य पुत्राय राज्यं समर्प्य स्वयं प्रवृज्यां गृहीत्वा एक || सहस्रवर्ष यावत् चास्त्रिं संपालयित्वा केवलज्ञानं समुत्पाद्य मुक्ति प्राप।
अथ च श्रेष्ठिपुत्र्याः गुणमंजर्या जीवस्तु स्वर्गाच्युतो रमाप्रियविजयदेशे शुभायां नग- अमरसिंहराज्ञो गृहे अमरखत्यां भार्यायां पुत्रत्वेन जातः तस्य सुग्रीव इति नाम पिता चक्रे । स च सुग्रीवः सम्प्राप्तयौवनः पूर्णे विंशतिमे वर्षे पित्रा दतं राज्यं | प्रगृह्य पित[परते धर्मेण पूवीं पालयामास । तस्य मुग्रीवस्य चतुराशीतिसहस्राः||
For Private and Personal Use Only