SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या दीपाष्य ति । ततो पञ्चमारकमान्ते षष्टारकाद्यदिने उपाश्रयप्रथमे प्रहरे देशवैकलिक्यां व्याख्या-1 यतां उपाश्रयोपरि पतनाधर्मविच्छेदो भविष्यति ततो द्वितीयाहरे धर्महीनत्वं तृतीये च || 1॥॥ राजराज्ञोप॑तिश्चतुर्थे च अग्निविच्छेदः अत एव सर्व व्यवसायोपि विच्छेदतां प्रा प्स्यति ततो सर्वे लोका अधर्मानुयायिनो भविष्यन्ति अतः सूर्यः प्रचण्डकिरणस्सन् अग्नि| वदुदेष्यति तेन ग्रामाकरनगरादीनां प्रलयो भविष्यति पृथ्वी दुःखसंकीणी वनस्पतिपर्वतादीनां च क्षयो भविष्यति, तदा श्रीशत्रुञ्जयः मनुष्यपशुपक्षिप्रभृतीनां बीजान्यादाय वैता. || ब्याद्रिपार्श्वसमीपं गंगासिंधोरुपरि स्थापयिस्यति । तस्मिन्नतिभयानके कला सार्दाष्टषष्टि| योजनवाहिनी गंगा स्वल्पजला बहुजीवपरिवृता दिने न निस्सरिष्यति अपि तु | सर्वेषां जीवधारिणां प्लवनाय रात्रावेव निस्सरिष्यति तत्र च मलिनान दिहस्तदेहान् वस्त्रादिभिर्जितान नग्नान् जनान नीवा सागरे पातयिष्यति । ते च मन्दभाग्याः ॥ ४७।। For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy