SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मौ० ए० ॥। ६५ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्तुमुद्यतास्तदा तत्काल एव कस्याश्विद्देवतायाः शासनेन ते सर्वे पदमपि उत्थाप| यितुमशक्ताश्चित्रलिखिता इव निश्चला बभूवुः परं न तस्य श्रेष्ठिनः महाप्रभोर्बतप्रभाव. तू किञ्चिदपि हानिर्जाता । ततः प्रभाते स श्रेष्ठप्रवर उत्थाय देवालयं गत्वा गुरूणामग्रे पौषधं पारयित्वा देवानभ्यर्च्य यदा गृहमागतस्तदा तान् चौरान् चित्रार्पितारभ्मान् केनापि देवेन प्रतिरुद्धान् निश्चलान् विलोक्य परं विस्मयं प्राप । लोका अपि इत्याश्चर्यकारिणीं घटनामाकर्ण्य विलोकनार्थमागताः । अथ च राजा तस्य गृहे सन्निविष्टान् चौरानाकर्ण्य तेषां संरोधनाय राजपुरुषान् प्रेषयामास ते च तत्रागत्य एतेषां स्तम्भनरूपमदहाश्वर्यं दृष्ट्वा झटिति राज्ञे निवेदयामासुः । राजा च सपरिवार स्तत्रागत्य एतादृशं देवप्रभावं दृष्ट्वा श्रेष्ठिनं वस्त्राभरणादिभिस्सत्कृत्य सम्मानयामास अथ च राजसहितेषु सर्वेषु जनेषु समागत्सु देवताप्रमात ते सर्व एव चौरा मु For Private and Personal Use Only व्या ॥ ६५ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy