SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनीनां मुखाद्धर्मकथाः शुश्रुवुः । तत्र च ते तन्मध्ये मार्गशीर्षशुक्लकादश्या अपि महिमा वर्णयामासुः। अथ च अकस्मादेव तच्छ्रवणात् तस्य श्रेष्ठिनःपूर्वजन्मस्मरणं समुत्पन्नं तेन मूर्छितः सन भुवि पपात । ततो मुहूर्तमात्रेण संज्ञां लब्ध्वा तेनेत्थं विचारितमहो ! मया पूर्वस्मिन् भवे मागशीर्षशुल्कैदशीमाराध्य आरणदेवो जातस्ततश्चाद्य सुव्रतना-2 मा श्रेष्ठिाभवं अतोद्यम या किमनुष्ठेयमिति विचार्य तेषांमहात्मनामग्रे उक्तं 'भगवन् ! किमपि काव्यमादिशतः' गुरुभिरुक्तं पूर्वभवे कृतैकादशी एव करणीया" इत्याकर्ण्य | तथेत्युक्त्वा तान् प्रणम्य सर्वे नृपादयः स्वगृहान् जग्मुः। अथ च श्रेष्ठी सकुटुम्बस्तदाराधनाय प्रवृतः । एकदा मौनव्रतधारिणं पौषमाचरन्तं सकुटुम्बं श्रेष्ठिनं तपसि स्थितं लोकमुखाविज्ञाय चौराश्चौर्यर्थं तस्य गृहे प्रविष्टाः।। अथ च अन्धकारावृतायां रात्रौ ते चौराः श्रेष्ठिन आभरणद्रव्यादीनादाय यदा बहिर्ग - - For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy