SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मो० ए० ॥ ६४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या• | स्तदा गर्तखननसमये निधिर्निर्गता ततो जाताल्हादः श्रेष्ठी तेन द्रव्येण महाञ्जन्मोत्सवं कृतवान् । अथजन्मतो द्वादशेऽहनि कुटुम्बभोजनतः पूर्वं मातुः ब्रतपालनेन तस्य सुव्रत इति नाम चकार । अथ च स श्रेष्ठिकुमारस्तदनन्तरं शुक्लचन्द्र इवानुदिनमेधमानः || पित्रा शिक्षित सर्वगुणो यौवनं प्राप्तः । तदा महर्द्धिकव्यवहारिणां श्रेष्ठीनां एकादश कन्यका स्तं परिणाप्य गार्हस्थ्यभारं तस्मिन् समारोप्य स श्रेष्ठी प्रवृज्यां गृहीत्वा धर्मेणानशनं | विधाय मृतः स्वर्गतिञ्च प्राप । अय गृहस्वामी सुव्रतः श्रेष्ठी दृशकोटिधनवैभवाद्राज्ये प्रजार्यांचातीव मान्यो बभूव । ततश्चैकदा तामसमीपवर्तिनि वने विहरन्तः शीलसुन्दराचर्याश्वत्वारो ज्ञानिनस्तत्र समायाताः । तेषामागमनन्तु वनपालमुखादाकर्ण्य स श्रोष्ठप्रवरः राजानं समाहूय सकुटुम्वः राजपुरुषैः परिवारितश्च तेषां दर्शनार्थं गतः । तत्र च मुनीनभिवाद्य सर्व एव नृपादयस्तैरनुज्ञाताः यथायोग्यासनेषूपविष्टास्तेषां For Private and Personal Use Only ॥ ६४ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy