SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्मिन्पुरे सूरनामा श्रेष्ठी वसति स्म । स च श्रेष्ठिप्रवर ऋद्धिमान् जिनभक्तो गुरुसेवातत्परः पड़िधावश्यककारी चैत्यादि गुणवान् आसीत् । एकदा सुरः गुरुसमीपमागत्य भक्त्या तं प्रणम्योवाच भगवन् ! ईदृग्विधं धर्मं कथय येन कर्मक्षयः स्या तदा तस्मै गुरुभिरेकादशी तपः करणमादिष्टम् । अथ स गुर्वाज्ञया गृहमागत्य सकुटुम्बः द्वादशवर्षाणि यावत् मर्गशीर्गशुक्लैकादशीव्रतरूपं तपश्चकार समाप्ते च द्वादशमे वर्षे तेन विधिपूर्वकमस्या उद्यापनमपि कृतं अथ च तत्पुण्यप्रभावात् कालेन शरोरं विहाय स्वर्गसुखमनुभूय एकादशमे आरणकल्पे प्राप्ते एकविंशति | सागरपरिमितायुः पालयित्वा ततश्च्युतो जम्बूद्वीपान्तर्गत भरत क्षेत्रस्य सोरीनाम्नि नगरे समुद्रदत्तस्व श्रेष्ठिनः प्रीतिमती भार्याया उदरे पुत्रत्वेनोत्पन्नः । सच सार्द्ध सप्तदिना - |धिक मासनवगते अर्द्धरात्रौ जातस्तस्य नालस्थापनार्थ श्रेष्ठी यदा गर्ते खनितुमारब्ध For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy