________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टा०
व्या
| पञ्चमेन्हि अस्याः पञ्चम्या राज्ञाः मुखादभयदानाकर्ण्य परमसुखमनुभूयते अत एतस्या
उपकार एव सर्वतो महान् । इति तस्य वचः श्रुत्वा स.स्सा प्रशंसिता । अतः सर्वदाने| प्वभयदानमेव श्रेष्ठमिति ज्ञापितम् । इति दृष्टान्तः । । अस्मिन्पर्वणि सुश्रावके ग खंडन पेषण वस्त्रक्षालनादि कृत्यस्त्याज्यः । तैलिकलो| ह कारभ्राष्ट्रकमादिषु वाचा धनव्यये न चारंभो निवारणीयः । स्वशक्त्या बंदिमो क्षणश्चकार्यः । ग्राममध्ये चैतादृशी घोषणाकायर्या यत् येन केनापि प्रकारेण जीवरक्षा कार्या । द्वितीयाश्रवपरित्यागे मृपावचनमत्र पर्वणि न वक्तव्यम् । गालिप्रदानादि कठोरवाणी अपि न भाष्या सर्वथा वाक्शुद्धिः कार्या । तृतीयाश्रवपरित्यागे परधनग्रहणं वर्जनीयम् | द्रव्यस्य हि जन्तूनां प्राणरूपत्तात्तदपहरणे मरणरूपकष्टहेतुत्वात् । चतुर्थाश्रवपरित्यागेत्रपर्वणि ब्रह्मचर्यधारणम् । स्त्रीसङ्गमादिकं वर्णमित्यर्थः । पञ्चमाश्रवपरित्यागे धनधान्यादिनवविधप
For Private and Personal Use Only