________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| रिग्रहस्य प्रमाण कार्यः। अर्थादपरिमिता तृष्णा न कार्येति भावः। अथ च पुनरास्मन्पणि
कषायरोधः कर्तव्यः कषायाश्चत्वारः च क्रोधमानमायालोभाख्यास्तेषां परित्यागो विधेयः । | तत्र हेतुः। क्रोधोदये कलहोत्पत्तिश्चिरन्तनप्रीतिनाशश्चेति । मानोदयेविनयनाशस्तथाचानेन ध्यानिनामपि मुनीनां केवलावातान्तरायः स्यात् राजावाहुबलवत् ।। एवं मायोदये लोभोदये चापि बहवो दोषा उत्पद्यन्ते । अतश्चत्वार एवमेकषाया| | स्त्याज्या । उक्तञ्च “कोहो पीइ पणासेई माणो विणयनासणो । माया मित्ता|णिनासेई लोहो सबबि गासउ' (१) तस्मात् शुभाचारः श्रावकैराश्रवकषाय| राधः कर्तव्य इत्युक्तं । अथ पुनरस्मिन्पर्वणि यत्कर्तव्यं तदेव श्रावकविशेषणद्वागह । कीशैः श्रावकैः सामायिकजिनपूजातपेाविधानादिकृत्यपरैः, सामायिकञ्च जिनपूजा च तपश्च सामायिक जिनपूजातपांसि तेषां विधानं करणं
For Private and Personal Use Only