________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अटा०
॥२४॥
न भवेत् । अतः अनेन सह मैत्री । न पश्यमेनं जिनधर्मानुयायिनं विधास्य इति । | तत्र चायमुपायोस्ति प्राभृतछलेन कलमीपेऽईप्रतिमां स्वर्णमयीं रत्नाभरणभूषितां
पयिष्यामिचेत्तदर्शनाद्यदितस्य जातिस्मरणज्ञानोत्पत्तिर्भवेत्तर्हि सकलेष्टसिद्धिः । ॥ इति मनसि दृढं निश्चित्य छत्रचामरसिंहासनादिविराजितां रत्नमयीं मनोहरां प्रथम| जिनेन्द्रप्रतिमां पेटिकामध्ये निधाय तत्पुरतो धूपदीपगंधमाल्यार्दानि पूजोपकरणानि च | संस्थाप्य द्वारं पिधाय राजमुद्रादिभिस्तां पेटिकां मुद्रयित्वा तमेव मन्त्रिणमाहूय | पेटिकांदत्वोवाच मंत्रिन पेटिकैषा राजकुमाराय दातव्या परन्त्येवं वाच्यं यदेषा मंजूषा | त्वया स्वयमेवैकान्तप्रदेशे स्थित्वोन्मुद्रया यथान्यः कोपि न पश्येदिति । अस्या| चान्तर्गतवस्तु च स्वयमेव विलोकनीयम्, अन्यस्य कस्यचिन्न दर्शयितव्यम् मन्त्री | तत्सर्वमाकर्ण्य तथेत्युक्त्वा सर्वाणि वस्तून्यादाय स्वदेशंजगाम । अथ कियद्भिर्दिवसैस्त
For Private and Personal Use Only