SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटा० ॥२४॥ न भवेत् । अतः अनेन सह मैत्री । न पश्यमेनं जिनधर्मानुयायिनं विधास्य इति । | तत्र चायमुपायोस्ति प्राभृतछलेन कलमीपेऽईप्रतिमां स्वर्णमयीं रत्नाभरणभूषितां पयिष्यामिचेत्तदर्शनाद्यदितस्य जातिस्मरणज्ञानोत्पत्तिर्भवेत्तर्हि सकलेष्टसिद्धिः । ॥ इति मनसि दृढं निश्चित्य छत्रचामरसिंहासनादिविराजितां रत्नमयीं मनोहरां प्रथम| जिनेन्द्रप्रतिमां पेटिकामध्ये निधाय तत्पुरतो धूपदीपगंधमाल्यार्दानि पूजोपकरणानि च | संस्थाप्य द्वारं पिधाय राजमुद्रादिभिस्तां पेटिकां मुद्रयित्वा तमेव मन्त्रिणमाहूय | पेटिकांदत्वोवाच मंत्रिन पेटिकैषा राजकुमाराय दातव्या परन्त्येवं वाच्यं यदेषा मंजूषा | त्वया स्वयमेवैकान्तप्रदेशे स्थित्वोन्मुद्रया यथान्यः कोपि न पश्येदिति । अस्या| चान्तर्गतवस्तु च स्वयमेव विलोकनीयम्, अन्यस्य कस्यचिन्न दर्शयितव्यम् मन्त्री | तत्सर्वमाकर्ण्य तथेत्युक्त्वा सर्वाणि वस्तून्यादाय स्वदेशंजगाम । अथ कियद्भिर्दिवसैस्त For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy