________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या
श्रीजीवराजशिष्येण कृता व्याख्या मनोरमा । चैत्रशुक्लपूर्णिमायाः कान्तिरत्नसहायतः MH ३॥ त्रिीभर्विशेषकम् ।। इति श्री चैत्रशुक्लपूर्णिमाव्याख्यानं समाप्तम् ।।
अथाक्षयतृतीयाव्याख्यानम् ।
॥१३॥
प्राणिपत्य प्रभु पार्श्व श्रीचिन्तामणिसंज्ञकम् ।
अक्षयादितृतीयायाः व्याख्यानं लिरव्यते मया ॥१॥ उसभस्सय पारणए इरकुरसो आसि लोगना हस्स । सेसाणं परमानं अमियरससरिसो इवं आसि ॥ २॥ इहादौ श्रीऋषभस्वामी विमानादुत्तार्य आषाढकृष्णचतुर्थ्यां श्रीमेरुदेव्याः कुक्षी प्रादुर्भूय दिनचतुष्टयाधिकमासनवकं यावद्गर्भे स्थित्वा चैत्रकृष्णाष्टम्यामर्द्धरात्रे जन्म
॥३॥
For Private and Personal Use Only