________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ अथ मौन एकादशी व्याख्यानं लिख्यते ।। | तत्रैकदा श्रीजिनं नत्वा गौतम अप्टच्छत् 'भगवन् ! मार्गशीर्षशुक्लैकादश्याः करणे किंफलं भवति ततो वीरः प्राह हे गौतम ! शृणु यथा श्रीनेमिना कृष्णाग्रे| प्रोकं तदेव कथयिष्ये ।
एकदा द्वारावत्यां पुथ्यों श्रीनेमिनामा प्रभुः निवसति स्म । तस्य वन्दनार्थ
श्रीकृष्णस्समात्य भक्त्या तं प्रणम्याह भगवन् ! षष्ठयधिकशतत्रयदिनमध्ये तदिन-I KI IA |मादिश्यताम् यस्मिन् दिने कृतं पुण्यं बहुफलमनन्तञ्च भवति । इत्याकर्ण्य नेमिना||2|
प्रोक्तं हे कृष्ण ! मार्गशीर्षशुक्लैकादशीदिने कृतं पुण्यं बहुफलं भवति तस्मिन् दिने पंचशततीर्थकराणां कल्याणकानि जातानि । अत्रैव पञ्चाशदतीत चतुावति । सतानि पञ्चाशदनागतचतुर्विंशति सक्तानि पञ्चाशच्च वर्तमानचतुर्विंशति सक्तान्य
-
For Private and Personal Use Only